SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ॥ श्री भक्तामरस्तोत्रम् ॥ स्थाने च पांसुपूरमक्षिपत् । किमपि नास्फुरद् योगिनः । फालभ्रष्टद्वीपीव विलक्षः स्थितः । उक्तं च " तावद् गर्जन्ति मातङ्गा, वने मदभरालसाः । लीलोल्लालितलाङ्गूलो, यावन्नायाति केसरी ||१||" - अनु० धूलीपा देवीतर्जितः श्रेष्ठिचेष्टितं ज्ञात्वा कथमपि श्रेष्ठिनः चरणे शरणमसरत् श्रेष्ठी राजस्थानमानयत् तम् । ततो धूलीपा विदितसर्वोदन्तः सुधनाद् धर्मं सुश्राव यथा "हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं स्तेयं हेयं सुरतविरति: सर्वसङ्गान्निवृत्तिः । जैनो धर्मो यदि न रुचित: पापपङ्कावृतेभ्यः सर्पिर्दुष्टं किमलमियता यत् प्रमेही न भुङ्क्ते ॥ १||" - स्रग्धरा "देवेषु वीतरागाद्, देवो व्रतिषु व्रती च निर्ग्रन्थात् | धर्मश्च क्षान्तिकृपा- धर्मादस्त्युत्तमो नान्यः ॥ २ ॥ " - आर्या इति धर्मं श्रुत्वा सम्यक् सम्यक्त्वधरोऽभूत्, श्रेष्ठिनं च गुरुमिव मेने । देव्या धूलिरुपशमिता । सूर्यांशुसदृशं जिनशासनप्रतापं व्यतिस्तरत् (?) सुधनः । देवाधिदेवं दृष्ट्वा तुष्टाव धूलीपाः । - जिनेन्द्रचन्द्रप्रणिपातलालसं मया शिरोऽन्यस्य न नाम नम्यते । गजेन्द्रगल्लस्थलपानलम्पटं " वंशस्थम् शुनीमुखे नालिकुलं निलीयते ॥ १ ॥ इति सर्वोऽपि जनो भक्तामरस्तवमध्यगीष्ट, गरिष्ठगरिममन्दिरं श्रेष्ठी जातः ।। ॥ इति तृतीय कथा ।। *** - स्तवारम्भसामर्थ्यं दृढयन्नाह - मत्वेत्यादि हे विश्वविघ्नप्रमाथ ! नाथ ! पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं सर्वपाप १२०
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy