________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૨૯
હાસ્યાદિ નવ પ્રારંભના ત્રણ કષાયના ભેદોને અનુસરતા હોવાથી પ્રારંભના ત્રણ કષાયના ભેદોની સાથે રહેતા હોવાથી નોકષાય છે. (અહીં નો શબ્દ સાહચર્યવાચી છે. કષાયોની સાથે રહે તે નોકષાય. નોકષાયો પ્રારંભના ત્રણ કષાયોની સાથે રહે છે. આથી ४) मा पार पायोनो क्षय थ ४di नोषायो २डेत। नथी. (१८)
आउं च एत्थ कम्म, चउव्विहं नवरं होइ नायव्वं । नारयतिरियनरामरगइभेयविभागओ भणिअं ॥ १९ ॥ [आयुष्कं च अत्र कर्म चतुर्विधं नवरं भवति ज्ञातव्यम् । नारकतिर्यङ्नरामरगतिभेदविभागतो भणितम् ॥ १९ ॥]
आयुष्कं च प्रानिरूपितशब्दार्थम्, अत्र प्रक्रमे, क्रियत इति कर्म चतुर्विधं चतुःप्रकारं भवति ज्ञातव्यम् । नवरमिति निपातः स्वगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेवाह- नारकतिर्यङ्नरामरगतिभेदविभागतो गतिभेदविभागेन भणितमुक्तं तीर्थकरगणधरैः, तद्यथा नारकायुष्कं तिर्यगायुष्कं मनुष्यायुष्कं देवायुष्कमिति ॥ १९ ॥
ગાથાર્થ- અહીં આયુષ્ય કર્મ નરક-તિર્યંચ-મનુષ્ય-દેવ ગતિભેદોના વિભાગથી ચાર પ્રકારનું કહ્યું છે એમ જાણવુ.
ટીકાર્થ– નરકાદિ ચાર ગતિઓના જે ભેદો, એ ભેદોના વિભાગ પ્રમાણે નરકાયુ, તિર્યંચાયુ, મનુષ્યાય અને દેવાયુ એમ ચાર પ્રકારનું आयुष्य तीर्थ.४२-०७५रोये धुं छे. (१८) नामं दुचत्तभेयं, गइजाइसरीरअंगुवंगे य । बंधणसंघायणसंघयणसंठाणनामं च ॥ २० ॥ [नाम द्विचत्वारिंशत्भेदं गतिजातिशरीराङ्गोपाङ्गानि च । बन्धनसंघातनसंहननसंस्थाननाम च ॥ २० ॥]
नाम प्रागभिहितशब्दार्थं द्विचत्वारिंशत्प्रकारं । भेदानाह- गतिनाम यदुदयान्नरकादिगतिगमनम् । जातिनाम यदुदयादेकेन्द्रियादिजात्युत्पत्तिः, आहस्पर्शनादीन्द्रियावरणक्षयोपशमसद्भावादेकेन्द्रियादित्वं नाम चौदयिको भावः १. कषायसहवर्तित्वात्, कषायप्रेरणादपि ।
हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ १ ॥र्भग्रंथ ॥था १७नी टी.st.