Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 262
________________ શ્રાવક પ્રજ્ઞપ્તિ - ૨૫૧ पडिवन्नम्मि य विहिणा, इमम्मि तव्वज्जणं गुणो नियमा । अइयाररहियपालणभावस्स वि तप्पसूईओ ॥ २८२ ॥ [प्रतिपन्ने च विधिना अस्मिन् तद्वर्जनं गुणो नियमात् । अतिचाररहितपालनभावस्यापि तत्प्रसूतेः ॥ २८२ ॥] प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणव्रते तद्वर्जनं प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी । न चैवं मन्तव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः, कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणव्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयम् ॥ २८२ ॥ ગાથાર્થ– ટીકાર્થ સૂત્રોક્ત વિધિથી આ ગુણવ્રત સ્વીકાર્યો છતે પ્રમાદ અને પાપનો ત્યાગ એ નિયમો ગુણ=આત્મોપકાર થાય. પૂર્વપક્ષ- આ વ્રતનો જે હેતુ છે તે હેતુનું પરિપાલન કરવું એ જ શ્રેષ્ઠ છે. વ્રતનો સ્વીકાર શા માટે કરવો ? ઉત્તરપક્ષ– અતિચારરહિત વ્રતપાલનનો ભાવ પણ ગુણવ્રતથી જ=ગુણવ્રત સ્વીકારથી ઉત્પન્ન થાય છે. તે રીતે ગુણવ્રતને સ્વીકાર્યું છતે જીવને એમ થાય કે મેં તે રીતે ગુણવ્રતનો સ્વીકાર કર્યો છે, માટે મારે આ અતિચાર રહિત પાળવું જોઇએ. આથી વ્રતનો સ્વીકાર કરવો d . (२८२) अतोऽस्यैवातिचारानभिधित्सुराहउड्डमहे तिरियं पि य, न पमाणाइक्कमं सया कुज्जा । तह चेव खित्तवुढेि, कहिंचि सइअंतरद्धं च ॥ २८३ ॥ [ऊर्ध्वमधस्तिर्यगपि च न प्रमाणातिक्रमं सदा कुर्यात् । तथैव क्षेत्रवृद्धिं कथञ्चित् स्मृत्यन्तर्धानं च ॥ २८३ ॥] ऊर्ध्वमधस्तिर्यगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊर्ध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलङ्घनं तन्न कुर्यात् ॥१॥ एवमधोदितिर्यक्दिक्प्रमाणातिक्रमयोरपि भावनीयं ।।२,३॥ तथैव क्षेत्रवृद्धिं न कुर्यात् । यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि, ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370