________________
શ્રાવક પ્રજ્ઞપ્તિ - ૨૫૧ पडिवन्नम्मि य विहिणा, इमम्मि तव्वज्जणं गुणो नियमा । अइयाररहियपालणभावस्स वि तप्पसूईओ ॥ २८२ ॥ [प्रतिपन्ने च विधिना अस्मिन् तद्वर्जनं गुणो नियमात् । अतिचाररहितपालनभावस्यापि तत्प्रसूतेः ॥ २८२ ॥] प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणव्रते तद्वर्जनं प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी । न चैवं मन्तव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः, कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणव्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयम् ॥ २८२ ॥
ગાથાર્થ– ટીકાર્થ સૂત્રોક્ત વિધિથી આ ગુણવ્રત સ્વીકાર્યો છતે પ્રમાદ અને પાપનો ત્યાગ એ નિયમો ગુણ=આત્મોપકાર થાય.
પૂર્વપક્ષ- આ વ્રતનો જે હેતુ છે તે હેતુનું પરિપાલન કરવું એ જ શ્રેષ્ઠ છે. વ્રતનો સ્વીકાર શા માટે કરવો ?
ઉત્તરપક્ષ– અતિચારરહિત વ્રતપાલનનો ભાવ પણ ગુણવ્રતથી જ=ગુણવ્રત સ્વીકારથી ઉત્પન્ન થાય છે. તે રીતે ગુણવ્રતને સ્વીકાર્યું છતે જીવને એમ થાય કે મેં તે રીતે ગુણવ્રતનો સ્વીકાર કર્યો છે, માટે મારે આ અતિચાર રહિત પાળવું જોઇએ. આથી વ્રતનો સ્વીકાર કરવો d . (२८२)
अतोऽस्यैवातिचारानभिधित्सुराहउड्डमहे तिरियं पि य, न पमाणाइक्कमं सया कुज्जा । तह चेव खित्तवुढेि, कहिंचि सइअंतरद्धं च ॥ २८३ ॥ [ऊर्ध्वमधस्तिर्यगपि च न प्रमाणातिक्रमं सदा कुर्यात् । तथैव क्षेत्रवृद्धिं कथञ्चित् स्मृत्यन्तर्धानं च ॥ २८३ ॥]
ऊर्ध्वमधस्तिर्यगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊर्ध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलङ्घनं तन्न कुर्यात् ॥१॥ एवमधोदितिर्यक्दिक्प्रमाणातिक्रमयोरपि भावनीयं ।।२,३॥ तथैव क्षेत्रवृद्धिं न कुर्यात् । यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि, ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां