Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 333
________________ શ્રાવક પ્રજ્ઞપ્તિ • ૩૨૨ [सेवेत ततः साधून् कुर्यात्पूजां च वीतरागाणाम् । चैत्यवनदनं स्वगृहागमनं तथा एकान्ते त्वग्वर्तनम् ॥ ३५४ ॥] सेवेत ततः साधुन् पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन ततश्चेत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति ॥ ३५४ ॥ थार्थ-अर्थ-©पछी सेवानी विषियी साधुसोनी सेवा ७३. ૧૦) પછી સ્વવૈભવને ઉચિત હોય તે રીતે જિનપૂજા કરે પછી ચૈત્યવંદન કરે.૧પછી પોતાના ઘરે આવીને એકાંતમાં શયન કરે. (૩૫૪) कथमित्याहउस्सग्गबंभयारी, परिमाणकडो उ नियमओ चेव । सरिऊण वीयरागे, सुत्तविबुद्धो विचिंतिज्जा ॥ ३५५ ॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च ।। स्मृत्वा वीतरागान् सुप्तविबुद्धः विचिन्तयेत् ॥ ३५५ ॥] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद् वक्ष्यमाणमिति ॥ ३५५ ॥ કેવી રીતે શયન કરે તે કહે છે– ગાથાર્થ– ટીકાર્થ– ઉત્સર્ગથી બ્રહ્મચર્યનું પાલન કરે. બ્રહ્મચર્યનું પાલન ન કરી શકે તો અવશ્ય અબ્રહ્મસેવનનું પરિમાણ કરે. કારણ કે અબ્રહ્મસેવનનું પરિમાણ ન કરવામાં મહામોહરૂપ દોષ થાય. તથા નિદ્રામાંથી જાગેલો શ્રાવક અરિહંતોનું સ્મરણ કરીને હવે કહેવાશે તે प्रभारी शिंतन 3३. (3५५) भूएसु जंगमत्तं, तेसु वि पंचेंदियत्तमुक्कोसं । तेसु वि अ माणुसत्तं, मणुयत्ते आरिओ देसो ॥ ३५६ ॥ [भूतेषु जङ्गमत्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टम् । तेष्वपि च मानुषत्वं मनुजत्वे आर्यो देशः ॥ ३५६ ॥] भूतेषु प्राणिषु जङ्गमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यो देश उत्कृष्ट इति ॥ ३५६ ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370