________________
શ્રાવક પ્રજ્ઞપ્તિ • ૩૨૨ [सेवेत ततः साधून् कुर्यात्पूजां च वीतरागाणाम् । चैत्यवनदनं स्वगृहागमनं तथा एकान्ते त्वग्वर्तनम् ॥ ३५४ ॥] सेवेत ततः साधुन् पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन ततश्चेत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति ॥ ३५४ ॥
थार्थ-अर्थ-©पछी सेवानी विषियी साधुसोनी सेवा ७३. ૧૦) પછી સ્વવૈભવને ઉચિત હોય તે રીતે જિનપૂજા કરે પછી ચૈત્યવંદન કરે.૧પછી પોતાના ઘરે આવીને એકાંતમાં શયન કરે. (૩૫૪)
कथमित्याहउस्सग्गबंभयारी, परिमाणकडो उ नियमओ चेव । सरिऊण वीयरागे, सुत्तविबुद्धो विचिंतिज्जा ॥ ३५५ ॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च ।। स्मृत्वा वीतरागान् सुप्तविबुद्धः विचिन्तयेत् ॥ ३५५ ॥]
उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद् वक्ष्यमाणमिति ॥ ३५५ ॥ કેવી રીતે શયન કરે તે કહે છે–
ગાથાર્થ– ટીકાર્થ– ઉત્સર્ગથી બ્રહ્મચર્યનું પાલન કરે. બ્રહ્મચર્યનું પાલન ન કરી શકે તો અવશ્ય અબ્રહ્મસેવનનું પરિમાણ કરે. કારણ કે અબ્રહ્મસેવનનું પરિમાણ ન કરવામાં મહામોહરૂપ દોષ થાય. તથા નિદ્રામાંથી જાગેલો શ્રાવક અરિહંતોનું સ્મરણ કરીને હવે કહેવાશે તે प्रभारी शिंतन 3३. (3५५)
भूएसु जंगमत्तं, तेसु वि पंचेंदियत्तमुक्कोसं । तेसु वि अ माणुसत्तं, मणुयत्ते आरिओ देसो ॥ ३५६ ॥ [भूतेषु जङ्गमत्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टम् । तेष्वपि च मानुषत्वं मनुजत्वे आर्यो देशः ॥ ३५६ ॥]
भूतेषु प्राणिषु जङ्गमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यो देश उत्कृष्ट इति ॥ ३५६ ॥