Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
શ્રાવક પ્રજ્ઞપ્તિ • ૩૨૭ साधूनां श्रावकाणां चोक्तशब्दार्थानां (२), सामाचारी व्यवस्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह- यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र सधं चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वन्दत इति ॥ ३६६॥ पढमं तओ य पच्छा, वंदंति सयं सिया ण वेल त्ति । पढमं चिय पणिहाणं, करंति संघमि उवउत्ता ॥ ३६७ ॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति । प्रथममेव प्रणिधानं कुर्वन्ति सधे उपयुक्ताः ॥ ३६७ ॥]
प्रथममिति पूर्वमेव सङ्घ वन्दयन्ति ततः पच्छात्सङ्घवन्दनोत्तरकालं वन्दन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणिधानं कुर्वन्ति सङ्घविषयमुपयुक्ताः सचं प्रत्येतद्वन्दनं सङ्घोऽयं वन्दत इति ॥ ३६७ ॥ पच्छा कयपणिहाणा, विहरंता साहुमाइ दट्टण । जंपंति अमुगठाणे, देवे वंदाविया तुब्भे ॥ ३६८ ॥ [पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा ।। जल्पन्ति अमुकस्थाने देवान् वन्दिता यूयम् ॥ ३६८ ॥] पश्चात् तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद् विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधुं साध्वीं श्रावकं श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति ॥ ३६८ ॥ ते वि य कयंजलिउडा, सद्धासंवेगपुलइयसरीरा । अवणामिउत्तमंगा, तं बहु मन्नंति सुहझाणा ॥ ३६९ ॥ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः । अवनामितोत्तमाङ्गाः तद् बहु मन्यन्ते शुभध्यानाः ॥ ३६९ ॥] तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाञ्जलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताध्यवसाया इति ॥ ३६९ ॥ उभयोः फलमाहतेसिं पणिहाणाओ, इयरेसि पि य सुभाउ झाणाओ । पुन्नं जिणेहिं भणियं, नो संकमउ त्ति ते मेरा ॥ ३७० ॥

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370