Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 314
________________ श्राव प्रशस्ति . 303 सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाणमियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनावहितचेतोभिरिति ।। ३२९।। શ્રાવક ધર્મમાં પ્રત્યાખ્યાનભેદોના ૧૪૭ ભાંગા થાય છે. કારણ કે દેશવિરતિના અનેક પ્રકારો છે. આ જ વિષયને કહે છે ગાથાર્થ– ગૃહસ્થ પ્રત્યાખ્યાનના ભેદોનું પરિમાણ ૧૪૭ ભાંગા છે. तेने में वित्तवाणा ने वियार. (3२८) विधिमाहतिन्नि तिया तिन्नि दुया, तिन्निक्किक्का य हुँति जोगेसु । ति दु एक्कं ति दु एक्कं, ति दु एक्कं चेव करणाइं ॥ ३३० ॥ [त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु । त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि ॥ ३३० ॥] त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवाग् मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं ३ चैव करणानि मनोवाक्कायलक्षणानीति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते । सा चेयंयोगाः । ३ | ३ | ३ | २ | २ | २ | १ | १ | १ करणानि | ३ | २ | १ | ३ | २ | १ | ३ | २ | १ कात्र भावना ? न करेइ न कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए काएण एको भेओ १/१ ।१। इयाणिं बिइओ- ण करेइ न कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए एक्को १/२, मणेणं काएण २/३, तहा वायाए काएण ३/४, बीओ मूलभेओ गओ ।२। इयाणिं तइयओ- ण करेइ ण करावेइ करंतं पि अन्नं न समणुजाणइ मणेणं १/५, वायाए २/६, काएणं ३/७; ।३। इदानीं चतुर्थः- न करेइ न कारवेइ मणेणं वायाए काएणं १/८, ण करेइ करतं पि नाणुजाणइ १. One MS. of the original text adds the following गाथा पढमे लब्भइ इक्को सेसेसु पएसु तिय तिय तिय त्ति । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370