________________
શ્રાવક પ્રજ્ઞખિ - ૨૮૧ અલ્પકાળ, અર્થાત્ સામાયિક લીધા પછી તરત જ પારે. અથવા ગમે तेम (=यित्तनी स्थिरता विन1) सामायि ४३. (3१२)
एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयतिसामाइयं ति काउं, परचिंतं जो उ चिंतई सड्डो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइयं ॥ ३१३ ॥ [सामायिकमिति कृत्वा परचिन्तां यस्तु चिन्तयति श्राद्धः । आर्तवशार्तापगतः निरर्थकं तस्य सामायिकम् ॥ ३१३ ॥] सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावकः, आर्तवशार्तश्च स उपगतश्चेति समासः, आर्तध्यानसामर्थ्येनार्तः, उप सामीप्येन गतो भवस्येति भावार्थः, निरर्थकं तस्य सामायिकं अनात्मचिन्तावतो निःफलं सामायिकमित्यर्थः । आत्मचिन्ता च सद्ध्यानरूपेति ।१। ॥ ३१३ ॥
આ જ અતિચારસમૂહને વિધિ-પ્રતિષેધથી સ્પષ્ટ કરે છે– ગાથાર્થ– ટીકાર્થ– જે શ્રાવક સામાયિક કરીને એટલે કે આત્માને સંયમવાળો કરીને, સંસારમાં આ કાર્ય આ રીતે કરવાનું છે, આ કાર્ય આ રીતે કરવાનું છે, એમ પરચિંતા કરે છે, તે આર્તધ્યાનના બળથી દુઃખી થાય છે, અને સંસારની નજીક જાય છે. આત્મચિંતાથી રહિત તેનું સામાયિક નિરર્થક છે. આત્મચિંતા શુભધ્યાનરૂપ છે. (૩૧૩)
उक्तो मनोदुःप्रणिधानविधिः । सांप्रतं वाग्दुःप्रणिधानमाहकयसामइओ पुब्वि, बुद्धीए पेहिऊण भासिज्जा । सइ अणवज्जं वयणं, अन्नह सामाइयं न भवे ॥ ३१४ ॥ [कृतसामायिकः पूर्वं बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनं अन्यथा सामायिकं न भवेत् ॥ ३१४ ॥]
कृतसामायिकः सन् श्रावकः पूर्वमाद्यं बुद्ध्या प्रेक्ष्यालोच्य भाषेत ब्रूयात् सदा निरवद्यवचनं प्रणालिकयापि न कस्यचित्पीडाजनकं, अन्यथानालोच्य भाषमाणस्य सामायिकं न भवेत् । वाग्दुःप्रणिहितत्वादिति ।२। ॥ ३१४ ॥ મનોદુપ્પણિધાનનો વિધિ કહ્યો. હવે વચન દુપ્રણિધાનને કહે છે