________________
શ્રાવક પ્રજ્ઞપ્તિ • ૫૩ च। विष्कम्भितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुञ्जिन्यायशोधितं सम्यक्त्वमेव । आहेह विष्कम्भितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् । उच्यतेसत्यमेतत्, किं त्वपनीतमिथ्यात्वस्वभावत्वात्स्वरूपेणानुदयात्तस्याप्यनुदीर्णोपचार इति ॥ यद्वानुदीर्णत्वं मिथ्यात्वस्यैव युज्यते न तु सम्यक्त्वस्य। कथं ? । मिथ्यात्वं यदुदीर्णं तत् क्षीणं अनुदीर्णमुपशान्तं चेति । चशब्दस्य व्यवहितप्रयोगः । ततश्चानुदीर्णं मिथ्यात्वमुपशान्तं च सम्यक्त्वं परिगृह्यते । भावार्थः पूर्ववत् ॥ तदेवं मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं वेद्यमानमनुभूयमानं मिथ्यात्वं प्रदेशानुभवेन सम्यक्त्वं विपाकेन क्षयोपशमाभ्यां निवृत्तमिति कृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते । आहेदं सम्यक्त्वमौदयिको भावः मोहनीयोदयभेदत्वात् अतोऽयुक्तमस्य क्षायोपशमिक्त्वं, न, अभिप्रायापरिज्ञानात्सम्यक्त्वं हि सांसिद्धिकमात्मपरिणामरूपं ज्ञानवत् न तु क्रोधादिवत् कर्माणुसंपर्कजं, तथाहि- तावति मिथ्यात्वघनपटले क्षीणे तथानुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वपरमाणून् तथाविधसवितृप्रकाशवत् सहज एवासौ तत्परिणाम इति क्षयोपशमनिष्पन्नश्चायं तमन्तरेणाभावात्, न ह्युदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः । क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादितस्फटिकमणिरक्ततावदसहज इति । आह- यदि परिणामः सम्यक्त्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात्, न विरुध्यते, तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् । कृतं विस्तरेणेति ॥ ४४ ॥ હવે ક્ષાયોપથમિક સમ્યકત્વને કહેવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે
ગાથાર્થ– જે મિથ્યાત્વ ઉદયમાં આવ્યું તે ક્ષયને પામ્યું અને જે મિથ્યાત્વ ઉદયમાં નથી આવ્યું તે ઉપશમને પામ્યું. આ પ્રમાણે જે મિશ્રભાવરૂપે પરિણમેલું છે અને વર્તમાનમાં (સમ્યક્ત્વ મોહનીયરૂપે) વેદાઈ રહ્યું છે તે (=સમ્યત્વ મોહનીય) ક્ષાયોપથમિક સમ્યકત્વ છે.
ટીકાર્થ- અહીં મિથ્યાત્વ એટલે મિથ્યાત્વ મોહનીય કર્મ સમજવું. જે મિથ્યાત્વ ઉદયમાં આવ્યું છે=જેનામાં ફળ આપવાની શક્તિ ઉત્પન્ન થઈ છે તેવું થયું છે, અર્થાત્ ઉદયાવલિકામાં રહેલું છે, તે ક્ષય પામ્યું અને જે ઉદયમાં નથી આવ્યું તે ઉપશાંત છે. અહીં ઉપશાંતના બે અર્થ છે.