________________
શ્રાવક પ્રજ્ઞપ્તિ - ૧૯૫ આ પ્રમાણે દ્રવ્યાદિ પાંચને આશ્રયીને કર્મના ઉદયાદિ ભાવો થતા હોવાથી भनी 3454 घटे छे. (१८७)
अन्यथेदमनिष्टमापद्यते इति दर्शयन्नाहजइ चाणुभूइओ च्चिय, खविज्जए कम्म नन्नहाणुमयं । तेणासंखभवज्जियनाणागइकारणत्तणओ ॥ १९८ ॥ [यदि चानुभूतित एव क्षप्यते कर्म नान्यथा अनुमतम् । तेनासङ्ख्यातभवार्जितनानागतिकारणत्वात् ॥ १९८ ॥] यदि चानुभूतित एव विपाकानुभवेनैव क्षप्यते कर्म नान्यथानुमतमुपक्रमद्वारेण तेन प्रकारेणासङ्ख्यातभवार्जितनानागतिकारणत्वात् कर्मणः असङ्ख्यातभवाजितं हि विचित्रगतिहेतुत्वान्नारकादिनानागतिकारणमेव भवतीति ॥ १९८ ॥
આ પ્રમાણે આ સ્વીકારવું જોઈએ. અન્યથા આ અનિષ્ટ આવે એમ બતાવવા ગ્રંથકાર કહે છે–
ગાથાર્થ– ટીકાર્થ– જો વિપાકનુભવથી જ કર્મ ખપે, ઉપક્રમથી ન ખપે, તે રીતે તો અસંખ્ય ભવોમાં ઉપાર્જિત કરેલું કર્મ વિવિધ ગતિનું કારણ હોવાથી નારકાદિ વિવિધ ગતિનું જ કારણ થાય. (૧૯૮)
तत्र
नाणाभवाणुभवणाभावा एगंमि पज्जएणं वा । अणुभवओ बंधाओ, मुक्खाभावो स चाणिटो ॥ १९९ ॥ [नानाभवानुभवनाभावादेकस्मिन् पर्यायतो वा । अनुभवतः बन्धात् मोक्षाभावः स चानिष्टः ॥ १९९ ॥] नानाभवानुभवनाभावादेकस्मिन् तथाहि- नानुपक्रमतो नारकादिनानाभवानुभवनमेकस्मिन् भवे पर्यायतो वानुभवतः विपाकानुभवक्रमेण वा क्षपयतः बन्धादिति नारकादिभवेषु चारित्राभावेन प्रभूततरबन्धान्मोक्षाभाव आपद्यते स चानिष्ट इति ॥ १९९ ॥ १. नारकादीनामनुभवनमेकस्मिन् मनुष्यादिभवे