________________
१८ न्यायालोके प्रथमः प्रकाश:
सुगतमतनिरासे स्यादवादकल्पलता-सम्मतितर्कसंवादः *
तथाशक्तियोगितया सम्भवात् । न च शरीराद्यनाहितातिशयस्य ज्ञानक्षणस्य कथमुत्तरज्ञानजनकत्वमिति वाच्यम्, मुक्तिप्राक्क्षणविशिष्टभावनयैवातिशयाधानादित्याहुः ।।
तदसत्, अन्वयिद्रव्याभावे बद्ध-मुक्तव्यवस्थानुपपत्तेः, सन्तानस्याऽवास्तवत्वात्, अतिशयाधायकत्वेनाभिमतादेव सहकारिचक्रात् कार्योत्पत्तावेकान्त-क्षणभिदेलिमचित्तसन्ततौ मानाभावाच्चेति दिग् ।
---------------भानुमती------- विशिष्टोत्पत्ते: = शेयाकारालिड़ितज्ञानक्षणोत्पतिसम्भवात् । न चाकस्मिकत्वापतिरिति वाच्यम्, तथाशक्तियोगितया = तथाविधवासनोदबोधेन सुषुपिचरमज्ञानक्षणानन्तरं जाग्रददशायां सोपप्लवज्ञानक्षणोत्पादस्य सम्भवात् । न चाऽचरमसुषुधिविज्ञानक्षणदशायां कथं न तत्सम्भव इति वाच्यम् सोपप्लवविज्ञानक्षणकुर्वदूपस्याऽचरमनिद्राज्ञानक्षणे विरहेण तदा तदभावोपपत्तेः । न च शरीराधनाहितातिशयस्य ज्ञानक्षणस्य मुक्तो कधमुत्तरज्ञानजनकत्वं = अग्रिमनिरुपप्लवज्ञानसन्तानोत्पादकत्वमिति वाच्यम् मुक्तिप्राक्क्षणे = मोक्षोत्पादाव्यवहितपूर्वक्षणावच्छेदेन तत्सन्ताने 'सर्व शून्य' इत्यादिविशिष्टभावनयैव विसभागसन्ततिपरिक्षये अतिशयाधानात् = निरुपप्लचित्तसन्ततिकुर्वद्रूपोपधानात् मुक्ती निरुपप्लवचित्तसन्ततिः निरुपप्लवैवेत्याहुः ।
तदसत् । अन्वयिद्रव्याभावे = त्रिकालाजुगतात्मलक्षणाधारं विना बन्दमुक्तव्यवस्थानुपपत्ते: 'य एव बन्दः स एव मुच्यते'इतिनियमभाइप्रसंगात् । किच पूर्वपूर्वविज्ञानक्षणानामेवोत्तरोतरविज्ञानक्षणहेतुत्वे चैत्रीयपूविज्ञानक्षणस्यापि मैगीयोत्तरविज्ञानक्षणजनकत्वप्रसङ्गात् । न चैकसन्ततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतु-हेतुमद्धावेन तत्साध्यत्वान्नातिप्रसङ्ग इति वाच्यम्, सन्तानस्याऽवास्तवत्वात् = उपचरितत्वात् । न चोपचरितेन फलप्राप्ति: सम्भवति, अन्यथा गोत्वेनोपचरित: षण्ढोऽपि पयसा पानी प्रपूरयेत् । यदवा अवास्तवत्वात् = असत्वादित्यर्थः ।
बौन्दमते 'यत् सतत्क्षणिकं' इति व्या: स्वीकारात् अक्षणिकस्य सतः सन्तानस्याऽसत्वं तन्मतानुसारेणैव न्यायप्रायम् । एतेनैकज्ञानसंताने बन्दमुकव्यवस्थोपपतिरिति निरस्तम्। सर्वथाऽभावीभूतस्य पूर्वक्षणस्योत्तरक्षणजननसामाऽयोगात्, कृतनाशाऽकृताभ्यागमापातात् । किा सन्तानाभ्युपगमेऽपि यदाकदाचिदेव विवक्षितज्ञानक्षणोत्पादः, न तु सर्वदेति नियमार्थमतिशयाधायकं किश्चित्वया स्वीकार्यमेव । तदेव चाऽस्माकं सहकारिचक्रम्। अतोऽवश्यक्लप्सात् बौन्दस्य अतिशयाधायकत्वेनाभिमतात् सहकारिचक्रात् कार्योत्पत्तो सत्यां एकान्तक्षणभिदेलिमचित्तसन्ततौ = निररुवयक्षणिकविज्ञानसन्ततौ मानाभावाच्च । मानाधीना हि मेयसिन्दिरिति नियमात्।
अस्तु वा यथाकश्चित् स्वाभिमतसन्ततिललनाकल्पना तथापि सन्ततिपतितक्षणानां पूर्वोत्तरभावेन हेतहेतुमदावे संसारातच्छेदप्रसङ्गात्, सर्वज्ञज्ञानचरमक्षणस्यापि मुक्तज्ञानप्रथमक्षणहेतुत्वेन तत्सन्ततिपतितत्वात् । न च हेतुफलभावमामाकसन्ततित्वव्यवस्था अपि तूपादानहेतुफलभावात्, न च सर्वज्ञज्ञानस्य चरमक्षण उपादानम्, आलम्बनप्रत्ययो हि स: समनन्त्तरप्रत्ययश्चोपादानमिति वाच्यम्, तुल्यजातीयस्योपादानत्वे मुक्तचित-सर्वज्ञज्ञानयोस्तुल्यजातीयत्वाऽनपायात् सर्वज्ञज्ञानचरमक्षणस्याऽऽद्यमुक्तचित्तानुपादानत्वे तस्यानुपादानस्यैवोत्पतेर्जागराद्यप्रत्ययेऽप्युपादानानुमानोच्छेदादिति व्यक्तं स्यादवादकल्पलतायाम् (स्त.९ गा.8) ।
वस्तुतस्तु प्रतिक्षणमन्यान्यपर्यायभाजो ये शेयार्थाः तदपेक्षायामाश्रये च त्रिकालाजगतात्मद्रव्ये सति निरुपप्लवचितसन्ततौ स्वीक्रियमाणायामरमाकं पर्यायनयदेशनैव विजयते, प्रतिक्षिपदव्यस्य बौन्दसिन्दात्तस्य
न च । --> 'मुक्ति अवस्थामांतो शरीर माहिनखोपायी थरी२ वा अतिशयन आधान नमन याय. તો પછી તે જ્ઞાનસણ ઉત્તર જ્ઞાનક્ષણને ઉત્પન્ન કઈ રીતે કરશે?” આ સમસ્યાનું સમાધાન એ છે કે નિરુપપ્લવ ચિત્તસન્નતિસ્વરૂપ મુક્તિની अव्यवड़ित पूर्व Ami 'सर्व शून्यं सर्व शून्यं' आकी विशिष्ट मानाथी शान राम में प्रानो भतिशय = शक्ति उत्पन्न याय छ કે જે મુક્તિ અવસ્થામાં શરીરની ગેરહાજરીમાં પણ વિશુદ્ધ જ્ઞાનક્ષણની પરંપરાને જાળવી રાખશે. આથી વિશુદ્ધ જ્ઞાનક્ષણની संततिस्१२५ मोक्ष मानवो अथित छे.' <--
औद्धसंभत भुठित असंगत तदसत् । अन्य।२ श्रीमद उपरोत भीमतने अनुथित छे. भावें ॥२६॥ छ । विशनही योगाया भोजना મતાનુસારે ક્ષણિક જ્ઞાનથી અતિરિક્ત ત્રિકાલ અનુગત આત્મ દ્રવ્ય ન હોવાથી બદ્ધ-મુક્ત વ્યવસ્થા ભાંગી પડશે. જે બંધાય છે તે જ મુકત થાય છે-આ પ્રસિદ્ધ નિયમ છે. પરંતુ બૌદ્ધમતે તો જે બંધાય છે તે વાસ્તવમાં બીજ સમયે વિદ્યમાન જ નથી. તેથી જે બંધાય છે તેને મુક્ત થવાનો સવાલ જ રહેતો નથી. અને જે મુકત થાય છે તે પૂર્વ સમયે ઉત્પન્ન જ થયો નહતો. તેથી તે બંધન વિના મુક્ત થયો - એમ માનવું પડશે. આ તો ભીમ ખાય અને શકુનિ સંડાસ જય-એના જેવું થયું. અહીં બૌદ્ધ તરફથી એમ કહેવામાં આવે કે --> જ્ઞાન ભલે ક્ષણિક હોય પરંતુ જ્ઞાનક્ષણની પરંપરાત્મક જ્ઞાનસંતતિનો અમે સ્વીકાર કરીએ છીએ. તેથી બદ્ધ-મુક્તવ્યવસ્થાનો લોપ થવાની આપત્તિ નહિ આવે. ચૈત્રીય જ્ઞાનક્ષણ પરંપરા પૂર્વે બદ્ધ હતી અને સાધના દ્વારા યાકારકલ્પક વાસનાનો ઉચ્છેદ થવાથી તે