Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 300
________________ * तिप्रतिपतिस्वरूपाऽऽवेदनम् * 1910 तचिन्त्यम् । वस्तुतो वैधर्म्यरूपो भेदः साधर्म्यरूपश्चाऽभेदोऽविरुद्धः एव, अतिरिक्ताभावानभ्युपगमात् । अत्र ‘अभावत्वं भाववृत्ति न वा ?' इति न विप्रतिपत्तिः, अभावाभावः प्रतियोग्यवेत्यङ्गीकारेण सिद्धसाधनात्, -------भानुमती------- प्रदेशेषु किं प्रतिभकत्तम् ? न तावदन्यत्वम्, एतदयस्यैत प्रदेशानां ताहशत्वात् । नापि पृथक्त्तं तस्य प्रतिभकस्क०धकत्वरूपतयाऽयोन्याश्रयात् । तथाहि प्रदेशानां प्रविभकत्वसिन्दौ प्रविभकप्रदेशत्वरूपं स्कधानां पार्थक्य सिध्यति सिहदे च स्काधानां प्रतिभकत्ते प्रतिभतस्कन्धकत्वरूपं प्रदेशानां पार्थव सिध्यतीति । अथ जात्यान्त्तररूपमेव पथवत्वमिति चेत् ? तर्हि भेदाभेद एव ताहश: तिमिति नास्थीयते इत्यादि व्याकं स्यादवादरहस्ये । अधिकतागत्य तत्वं वाहीकायां जयलतायां अभ्यधीष्महि । स्वमतेन भेदाभेदस्वरूपमावेदयति -> वस्तुत: अस्माकं नये तु भेदः वैधय॑रूपो = धम्मातिरित्यते, यथा गुणवत्वादिलक्षणवैध द्रव्ये गुणातिमतः क्लौतोपपतावतिरिककल्पनाऽयोगात् । साधर्म्यरूपश्चाभेदः, सधर्मणां भाव: साधम्र्ग, ततोऽदो नातिरिच्यते। पथा द्रा-गुण-कर्मणां सतास्वरूपसाधनमेत द्रव्यादौ गुणाशभेदः । निरुको भेदोऽभेदश्च मिथोऽविरुब्द एव दर्शितरीत्या अतिरिक्ताभावानभ्युपगमात् । युगपत् तनुभयप्रतिभासोऽप्यतिरुध्दः । तदकं स्यादवादरत्नाकरे -> सहशपरिणामस्व विसहशपरिणामस्वापि समस्तपदार्थानां सुगपत्प्रतिभासात् । तिसतशपरिणामस्वभाव एत चमेरपतिमास: <- (परि. १. सू.१६ प.१०३) इति । एकतत्, अतिरिकतत्कल्पो गौरवात् । न च पदत्तातनात्तधर्मेषु घतभेदत्वकल्पनाऽपेक्षयाऽतिरिक एत तप तत्तकल्पनौचित्यम्, तथापि पत्तादिना प्रतीकं विनिगमनाविरहात, अतिरिकतदेदादिधाराकल्पने गौरवाच । इत्थ भेदत्वमतदव्यावर्तकत्वम, तच्चानुवरातत्ववत्स्वभावत एतेति प्राचां वचो व्याख्यातम्, स्तभावत इत्यस्य स्वधर्मत इत्यर्थकत्वात् । न चैवमपि 'स्थाणुः पुरुषो का ता?' इति संशयानुपपतिः, तरूण स्थाणुत्वरूपपुरुषभेदगहात्मतत्वादिति वाच्यम्, ता स्थाणुत्तस्य स्तरुपतो गहेऽपि दोषप्राबल्यात् तदवतिभित्वेनाऽग्रहात् पुरुषततिमिहात्वेन तवदधर्मस्त पुरुषतादात्म्यसंशनिवर्तकत्वात्त । वला त श्यामधर्म रकत्वादितमेव तदेवः पर्यवराति । तस्य चाऽगाप्पततित्तं = अमितादात्म्यगोगित्वं लागला, न तु स्वसमानाधिकरणात्यन्ताभावाऽपतियोगित्वं गैकालिकतादात्म्पपरिणामनितोरेवाऽत्यन्ताभावत्वेता दात्मता तदत्यत्ताभावाऽयोगात्त्य धिक बृहत्परिमाण-स्यादवादरहस्येऽतसेगम् (ब.स्वा.रह.प. V)। वादान्तरारम्भार्थमुपोद्घातसइतिमावेदयति अति -> भेदादिनिरूपाणस्थले । 'अभावत्वं भाववृत्ति न वा? इति जैन-ौपालिकयोर्न विप्रतिपत्ति: सम्भवति । विप्रतिपतिनाम विरुदकोटिन्दयोपस्थापक: शब्दः । संशयजनक-वाक्यं विप्रतिपतिरित्येके । विरुष्दार्थप्रतिपादकानेकवचन विपतिपतिरित्यन्ये । विपरीता बुद्धिर्तिप्रतिपतिरित्यपरे । विरुदार्थकवाक्यदराजापप्रतीतिब्दयं विप्रतिपतिरितीतरे । विधिकोजिनानां निषेधकोलिन्च नैयापिकानामित्यहीकारे, पक्षतावच्छेदकसामानाधिकरायन विधिको युपगमे अभावाभाव: - अभावप्रतियोगिताभाव: प्रतियोग्येव = प्रथमाभावप्रतियोगिस्तरूप एव इति अझीकारेण = लेगापिकसिध्दान्तेन घटाभावाभावाद्यपेक्षया याचिकमते सिन्दसाधनात् = अभ्युपगतस्यैव साधयितुमुपक्रान्तत्वासा ताहशविपतिपति: *लेट वैधय॑स्व३५ मलेट साधर्म्य३५ - श्वेतांबर जैन* वस्तु.। श्रीमद् निमतानुसार लेह-अमेन निवासी पोताना मत मु स्तुस्थिति ५२ ५। ५i मेम કહે છે કે ભેદ વૈધર્મસ્વરૂપ છે અને અભેદ સાધર્મસ્વરૂપ છે. બન્ને પ્રમાણસિદ્ધ દ્રવ્યાદિ પદાર્થ સ્વરૂપ હોવાથી પરસ્પર વિરોધી નથી. જેમ કે દ્રવ્ય, ગુણ અને કર્મનું સાધર્મ સત્તા એ જ વ્યાદિનો ગુણાદિમાં અભેદ. તથા સામાન્ય, વિશેષ, સમવાય વગેરેમાં ન્યાયમતાનુસાર દ્રવ્યાદિનું વૈધર્મ પાણ સત્તા હોવાથી સત્તા એ જ દ્રવ્યાદિનો સામાન્યાદિમાં ભેદ છે. અથવા ગુણવત્વ એ દ્રવ્યનું ગુણાદિમાં વૈધર્મ હોવાથી દ્રવ્યમાં ગુમદિનો ભેદ = ગુણવત્વ વગેરે. આ રીતે સાધર્મ-વૈધર્મરૂપ ભેદ-અભેદ એકત્ર અવિરુદ્ધ છે. આ સ્પષ્ટ જ છે. * अलावस्थले विप्रतिपत्ति प्रदर्शन *अत्र. प्रस्तुतमा मनाना १३५ विथे नेयायि भने न पश्ये मेवी विप्रतिपत्ति = विपाहतो संमति नयी 'अभावत्वं भाववृत्ति न वा ?' अर्थात् समापनामा डेनार छन? भानु रामेछ। नैयायिमते पासघामापामा प्रथम અભાવના પ્રતિયોગી ઘટસ્વરૂપ હોવાથી અભાવત્વ = ઘટાભાવાભાવત્વ ધર્મ ઘટાત્મક ભાવમાં રહેતો હોવાથી સિદ્ધસાધન દોષ આવશે. તૈયાયિકમતે સિદ્ધને સાધવા માટે પ્રયત્ન કરવો એ કૃતકરણ ન્યાયથી નિરર્થક છે. વળી, નૈયાયિક જો એમ કહે કે – અભાવન્ય ધર્મ

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366