Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 356
________________ * नानाशारणानुसारेणाऽनेकविधापर्यापप्रतिपादनाम * प्रशस्तिः कृत्वा न्यायालोकं प्रवचनरागाद्यदर्जितं पुण्यम् । तेन मम दुःखहेतू राग-द्वेपी विलीयेताम् ॥ १ ॥ श्रीविजयदेवसूरीश्वरपट्टोदयगिरावहिमभासः । श्रीविजयसिंहसूरेः साम्राज्ये प्राज्यधर्ममये ॥२॥ श्रीमज्जीतविजयबुधसतीर्थ्य - नयविजयविबुधशिष्येण । न्यायविशारदयतिना श्रेयोऽर्थमयं कृतो ग्रन्थः ॥३॥ विषयानुबन्धबन्धुरमन्यन्न किमप्यतः फलं याचे । इच्छाम्येकं जन्मनि जिनमतरागं परत्राऽपि ॥४॥ तेभ्यः कृताञ्जलिरयं तेषामेपा च मम विशेषाशीः । ये जिनवचोऽनुरक्ता ग्रनन्ति पठन्ति शास्त्राणि ॥५॥ ------------------भानुमती------------------- जीत-पद्रलानामर्थपर्याप-यअनपर्यायाश्च । परमौदारिकशरीराकारोण पदात्मप्रदेशानामतस्थानं स जनपालः, अगुरुलघुकगुण-षड्वदिहानिरूपेण प्रतिक्षणं प्रवर्तमाना अर्थपर्यायाः <- (प्र.सा.गो. १२९ - मो. ८६ ज.त.) इति प्रवचनसारवृत्ती जयसेन: प्रोकवान् । यदवा तिरंगततासामान्यभेदेन दिधा पर्यागाः । तदकं श्रीवादिदेवसूरिणा प्रमाणनयतत्त्वालोकालकारसूत्रे सामान्य दिपकारं तिहेक्सामान्यमहर्वतासामायोति । प्रतिव्यक्ति तुल्या परिणतिस्तेिविसामान्य शबलशाबलेवादिपिण्डेषु गोत्वं यथेति । पूर्वापरपरिणामसाधाराणं द्रव्यमूर्ततासामान्य तत्त-वाणाधगामिकासनवदिति (प्र.न.त. परि ५-सू. ३-४-१) । पहापि तन्मते सामान्य-विशेषााोकात्मके वस्तुनि पर्यायो विशेषेऽन्तर्भावित: इति प्रागुकमेव तथापि नगतिशेषापेक्षया सामान्यस्यापि पतित्वमविरुदमेत । तदलं पकतपकरणकदिः सप्तभझीनयप्रदीपे --> तिर्थक्सामागं तु प्रतिव्यक्ति साहश्यपरिणतिलक्षणं अनपगग एत, 'स्थूला: कालान्तरस्थागिन: शब्दानां सहस्तविषयाः अनपर्याया' इति प्रावचनिकप्रसिध्देः (स.म.ना...प. ४८) इति । अध्यात्मबिन्दुवृत्तौ श्रीहर्षवर्धनोपाध्यायेनापि -> अ यति: प्रतितितिनिबहानायत्तिसिदकिपाकारित्वं, तेनोपलक्षित: पर्यायः = व्यअनपायः । अर्थपर्यायो नाम भूतत्त-भविष्यत्वसंस्पर्शरहितः शुन्दवर्तमानकालाचिछेहां वस्तुस्तरूपम् । तदेतत् ऋजुसूविषयमामन्तेि (:.बि.9-19 व.) इति प्रोकम् ।। यतु विशेषावश्यकवृत्तौ श्रीहेमचन्द्रसूरिवरेण 'इन्द्रो दृश्यावलो हरिः' इत्यादिशब्दः येऽमिलप्यते ते सर्वेऽपि शब्दपर्यायाः । ये त्वभिलपितुं न शक्यते श्रुतज्ञानविषयत्वातिवान्ता: केवलज्ञानादितिषयास्तेऽर्थपर्याया: (ति.भा.२९८0 म.हे.व.) इत्युतं तत्तु ागमतविशेषापेक्षाया प्रोक्तमिति प्रतिभाति । लघीयस्थतात्पर्यवृत्तौ -> दश्या: स्थूला व्यअनपर्यायाः, हाला: सूक्ष्मा: केवलागमगम्या :अर्थपर्यायाः इत्युकम् । अष्टसहस्याच - स्थूलो पअनपर्यायो वारगम्यो नतर: स्थिरः । सक्ष्मः प्रतिक्षणावंसी पर्याय चार्थसंशतः ॥ (अ.स.प.८६) इत्युकम् । यद्वा सामाoय-विशेषभेदाद दिधा पर्याचा :अवगन्तव्याः । अनुगतपरिणाम: सामागं गावतिपरिणतिश्च विशेषः । गत्वादीनां गुणातातिरेक इत्यपि वदन्ति । यतु गत्तं चेद गुण: स्यात् रूपादितत्कर्षापकर्षमा रूपादिति तत एकत्वादिसहरूलायां परमतेऽपि व्यभिचारेण तथालगायभावादेव नगरसनीयमिति व्यक द्रव्यगुणपर्यायरासे (99-9)। यद्वा तैससिक-प्रायोगिकपरिणामभेदाद दिधा पर्यायाः । यद्वाऽभिलाप्यानभिलाप्यभेदाद दिधा पर्यायाः। अधिकमात्यं तत्वं मत्कृतस्यान्दादरहस्यादौ = यातिशारदतिनिर्मित-मध्यमपरिमाणस्यान्दादरहस्याऽऽत्मख्यातिन्यायखण्डखाद्याऽष्टसहसीतात्पर्यविवरणादौ साम्प्रतमुपलभ्यते । अस्माभिच जयलतादातपि निखपितमिति विस्तरार्थमिस्ततोऽतसेयमिति शम् ॥ ग्रंथहारीय प्रशस्ति 9. જિનપ્રવચનના રાગ (બહુમાન)થી આ ન્યાયાલોક ગ્રંથની રચના કરીને જે પુણ્ય ઉપાર્જન થયેલ હોય તેનાથી મારા દુ:ખના हेतु राग - ५ विकीन यार. (५) શ્રીવિજયદેવસૂરીશ્વરજી મહારાજની પાટસ્વરૂપ ઉદયાલ ઉપર આવેલ સૂર્યસમાન તેજસ્વી કાંતિવાળ, શ્રીવિજયસિંહસૂરિજી મહારાજના વિશાલ ધર્મમય સામ્રાજ્યમાં (છત્રછાયામાં) શ્રીમાન પંડિત જીતવિજયજીના સતીર્ણ (=ગુરુભાઈ) પંડિતનયવિજયજી મહારાજના શિષ્ય ન્યાયવિશારદ સાધુએ (મહોપાધ્યાય યશોવિજયજી મહારાજે) (સ્વ-પરના તાવિક) કલ્યાણ માટે આ ગ્રંથ કરેલ છે. (૨/૩) હું (શ્રીમદ્જી) પ્રસ્તુત ગ્રંથરચનાથી વિપયાનુબંધથી ભારેખમ (ભવસમુદ્રમાં ડુબાડનાર) બીજું કોઈ ફળ માંગતો નથી. પરંતુ પરલોકમાં પાણ એકમાત્ર જિનશાસનના રાગને (ભકિત- બહુમાનભાવને) ઈચ્છું છું. (૪). ( શ્રીમદ્જી) તેઓનું અભિવાદન કરું છું કે જેઓ જિનવચનમાં અનુરકત બનીને ગ્રંથરચના કરે છે અને તેઓને મારા | ( प्रसारथीना) विशेष माथी यो नियनमा मनु ने शालो, ५न (-481) १२७. (५)

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366