Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
३३४ न्यायालोके तृतीयः प्रकाश:
* भानुमतीटीकाकुत्प्रशस्ति * : अस्मादृशां प्रमादग्रस्तानां चरणकरणहीनानाम् । अब्धौ पोत इवेह प्रवचनरागः शुभोपायः ॥ ६ ॥
सम्पूर्णोऽयं न्यायालोकग्रन्थः ------------------भानुमती-----------------
भानुमती-टीकाकृत्पशस्तिः आत्म-कमल-वीरपतिपदाम्बरे तरा: । दानसूरिवराः जाता भास्करसमकान्तयः ॥ ७ ॥ तत्पागोऽभवत् मगाशसमकान्तयः । प्रेमसूरीश्वराः शिष्यादिलब्धिभिस्समन्विताः ॥२॥ तत्पदाकाशटिम्मेतका भानुसमकान्तयः । भुवनभानुसूरीशा एकान्तवादनाशकाः ॥३॥ बरिष्ठफलसिल्ह्यादयः सिन्दान्ता: सुरक्षिताः । साम्प्रतं कलिकालेऽपि सबैक्याय कृतश्रमा: ॥४॥ न्यापतिशारदे ह्यष्टोतरशतौलिकाः । वर्धमानाभिधानस्य तपसोऽपि कता मुदा ॥ ५ ॥
गायिकानाम्पकारकाणां तपस्विनां कीर्तिमतां कवीनाम् । .. अध्यापकानां सुधिया मध्ये दधः सदा ये प्रथमत्वमेव ॥६॥ सुरगुरुसमा पेक्षा गिरच श्रवसोः सुधा, अधारितधरं धौर्यं येषां क्षमानुक़तक्षमा । शमदमवतां पातालं प्रातिशातलं यशः, शशिजयकरं नाऽभूत्कस्यादताय हि हन्त भो ! ॥ ७ ॥ शिष्यव्याख्यानलब्धिर्जगति निरुपमा भाग्यमेकातपणं, रूपं देवानवपं वचसि मधुरता कुर्वती तिकमिक्षम् । अक्षामा क्षान्तिरुत्तरधरितजलधिधः काऽपि गाम्भीर्यालक्ष्मी:, धैर्ण निष्तम्पमद्रेः सुरसरित. इत स्वच्छता चास्तेि पेषाम् ॥ ८ ॥ वाचंचमानां व्रतरक्षणेपरा: ! वचोऽतिगा वः खलु मरगुपविचाः । असम्भवत्प्रत्युपकारसाधना: रमत्वाऽहमद्यापि भवामि गदगदः ॥ ९ ॥ गतसंवत्सरे भेजः, ते प्रगुरुतरा दिवम् । तदीयोपततिरमत्यै भानुमती व्यापि हि ॥ 90 ॥ साम्प्रतं राजते धन्यः तत्पनगगनाहाणे । निशेशसमकान्ति: श्रीजयघोषमुनीश्वरः ॥ १७ ॥ सकलसमध्ये सूरिपददानकाले हि। स्वगुरुदतसिन्दान्तदिवाकरपदं स्तुते ॥१२॥ आबाल्याचिनाक: बाल्यकाले पिया सहैत यः । दीक्षां गृहीतवान् नैव च स्पष्टवान् विकारिताम् ॥ १३॥ कातस्थाछेदशास्त्रादिः नव्यकर्मादिशारणकत् । दिवपटशारामीमांसक: सर्वशाराममवित् ॥ १४ ॥ ब्रूमः किं तप माहात्म्यं यत्सहवासतो जौः । माहशा अपि मुर्वा गण्यते पक्तौ प्रमावताम् ॥ ११ ॥ प्रमादपरिकल्ोितं यदि किञ्चिदालोचितं तदस्तेि खलु दूषणं मम हि नैव चान्यस्य तत् । यदा तकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरतमोघशिक्षाफलम् ॥ १६ ॥ पतिशतिभिः सार्धं प्रवजित: स मे गुरु: । विजयो विश्वकल्याण: पुण्यशाली प्रभावकः ।। 99 ॥ प्रसास्थाय सौम्याग चैत्योदारोटाताय हि । भुवनमानुसूरीशशिष्याय गुरवे नमः ॥ १८ ॥ गन्थेऽस्मिन् लदिला गन्थय: प्रायः प्रतिवाक्यगाः । तथापि गुरुभक्त्या प्रसादाच्च शारदाकृतः ॥ १९ ॥ सुबोधोऽस्मिन् सहसाधिकशास्गाणि यलोवप वै । भानुमती पदार्थेदम्पर्थिकलिता कता ॥ २० ॥ गगनाक्षाभराशिप्रमिते (२०१०) तिकमतत्सरे । प्रतिष्ठातसरे मागे घोडेगाँते कृतिः कृता ॥ २७ ॥ कतिरिणं सदा नन्याच्छीयशोविजयस्य हि । अनाया लभतां लोक एकातविजश्रियम् ॥ १॥ इति महामहोपाध्याययशोविजयगणिवरविरचित: मुनियशोविजयकृतभानुमतीसमेत: व्यायालोकः
* श्रीरस्तु सङ्गस्य *
| ચરાણ - કરાબ સત્તરી (ચારિત્રને મૂલગાગ અને ઉત્તરગુણ) થી હીન અને પ્રમાદગ્રસ્ત અમારા જેવાને તો અહીં = સંસારમાં અથવા આ લોકમાં જિનશાસનનો રાગ એ જ (સંસાર) સમુદ્રમાં વહાગસમાન શુભ ઉપાય છે. (૬)
' આ રીતે ન્યાયાલોક ગ્રંથ સંપૂર્ણ થાય છે. સાથે સાથે પ્રસ્તુત ગ્રંથની વર્ધમાન તપોનિધિ - ગચ્છાધિપતિ પરમપૂજ્ય સ્વ. શ્રીમવિજય ભુવનભાનુસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પદ્મમણિતીર્થોદ્ધારક પૂજય મુનિરાજથી વિશ્વકલ્યાણવિજયજી મહારાજના શિયાાણુ મુનિ યશોવિજયે કરેલ પ્રીતિદાયિની (ગુજરાતી) વ્યાખ્યા પાસ સાનંદ સંપૂર્ણ થાય છે.
पो५१६ - १3, वि.सं.-२०५० घोडे (r. Yना)

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366