Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 355
________________ ३३१ गागालोते तृतीय: प्रकाश: * पागलक्षणमीमांसा * पर्यायाश्चानन्ता इति न तेपां विविच्य विभाग इति । अधिकमत्रत्यं तत्त्वं मत्कृत-स्याद्वादरहस्यादी अनुसन्धेयम् । इति पण्डितपद्मविजयसोदर-न्यायविशारद-पण्डितयशोविजयविरचिते न्यायालोके तृतीयः प्रकाशः ।। ------------------भानुमती --- --------------- भावः इत्यपर्यागोभलात्मा इति पागतम् (हाश्यतां ३.१० तमे पले) । ता निरूपणं व्रतमित्यवसरसइतिपापपागनिरूपणार्थमुपक्रमते --> पर्यायाश्चानन्ता इति = हेतोः न तेषां = पर्यायाणां शहयाहिकमा विविच्य विभाग इति । मुख्यतः पागा दितिधाः सहमातिनः क्रममाविनत । ता सहभातिनो गुणा उत्स्यन्ते क्रममातिात पर्याचा इति । तरतुतो विशेषस्ौतावान्तरभदौ गुणपायौ । तदकं प्रमाणनयतत्त्वालोकालकारसूत्रे - तिशेषोऽपि दिरूपो गुणः परति । गुणः सहभाती धर्मो पथात्मनि विज्ञानव्यति-शवत्यादिरिति । पगिस्त कमावी लथा तव सुख-दरवादिरिति । (प.का.त.परि. १ सू.६-५-८) । अवगविशेषणं गुणः, अवगतिरेकाः पर्यायाः इति प्रवचनसारवृत्तिकारः । पागलक्षणं हि कादाचित्कत्वं गुणलक्षणं तु नित्यत्तमित्यपि वदन्ति । अन्ये तु धौमाश्रयो , उत्पाद-पाजो गुण-पर्यायाः इत्याहुः । पञ्चास्तिकायवृत्तौ जयसेनस्तु -> दिशा पास पर्यायाः गुणपर्यायाश्च । अनेकदवात्मिकाया द्रनगपतिपतेः निबधताकारणभूतो द्रव्यपागः, कोकरयात्मिकपानातत् । स त द्रव्यपगो दितिः समाजातीय: (स्ताधादिः) असमाताजातीयत (नरनारकपातः) । गुणपागा :अपि विधा स्वभात-विभातभेदेन । गुणन्दारेणावगपतिपते: काराणभूतो निधन गुणपतिः । अथवा अनार्थपगरूपेण दिया भवति । तपार्थपर्याया: सूक्ष्मा: क्षणक्षणिणस्तथा वाग्गोचराऽविषयाः। पापागाः एका: स्थूलाश्तिरतालस्थापिनो तागोतरामस्थष्टिगोचराश्च भवन्तेि । विभातरूपा व्यअनपगा जीतस्य कारवारकादयो भवन्ति, स्वभावापालो जीता सिन्दरूपः (पं. का.१६ ज.त.) इत्याह । गदता :अपाग-बगनपापभेदेन दिधा पागा अवगतल्याः । तदकं सम्मतितर्कवृत्तो - अर्थपर्यायाः अनाहता: सहाह-वगतहारार्जुसूगारख्या: तहगाहा पाऽर्थ मेदाः, वचनपता: शब्दना: शब्दसममित्तम्भूताः तत्परिहा करवंशा वा (सं.त. -39व.) । वचन अत्यनन्तरम् । केतलतिषणापेक्षागा तु तौलागे --> सापागोऽस्तरभूतः, तादतिषयत्तातरूप । घटोऽर्थपागस्त्वायनाऽवतेन्जि: (सं.त. कां.9-का.३६ पाक. 184) इन्कम् । तत्वार्थसिन्दसेनीयवृत्तौ च - :ोकैकशब्दवाच्यार्थावलम्बिाश्त शब्दपधाना :अर्थोपसर्जना: शब्दाला: प्रदीपतदर्थ प्रतिभासता; अनपालसंज्ञकाः (त.सि.व. १-३९) इत्युतम् । प्रकरणवतस्तु स्यादवादकल्पलतायां - उत्पादकागधौलागोगात्मकमेत सत्तमभ्युपगम्यते । ता सातं सतलबगवत्यजगतं पालनपगिता, प्रतिव्यवयजुगतशापगितामास्वादति । इदमेव साहश्यास्तित्वस्वरूपास्तित्वमित्यापि गीलते। (स्था.क. १-२६) इति पाहुः । श्रीलब्धिसूरयस्तु व्दादशारनयचक्रटिप्पनके - गरुण पिकालस्पर्शा: पाल: स अनपायः गया | घतादीनां मदादिपायो अतापर्यायो ममरा: घर: कालपरोऽपि मदादिपगत्वं गति । सूक्ष्मतर्तमानकालतर्ता अर्थपालो गथा पत्तादेः तत्क्षणवर्ता पर्याय: (ता.न.च.दि.प.५) इति व्याचकुः । नियमसारवृत्तौ पद्मप्रभस्तु - स्वभावपालः पहाब्यसाधाराणोऽर्थपर्यायोऽवाहमासगोचरोऽतिसूक्ष्मः अागमपामापादयुपगम्यः । सशस्तपालो कारकारकादिव्यमनपर्याय इति स्वभाव-विभावपर्यायसंक्षेपोलिः । ता स्वभाव-विभावपालाणां मध्ये स्तभातपलगिस्ताव दिपकारेगोयते । कारणशुदपर्याय: कार्गशब्दपाश्चेति । इह हि सहजशुदतिरोनाऽनानिधनामुर्तातीन्देिगास्वभावशुब्दसहजज्ञान - सहजदर्शन-सहजचारिश-सहजपरमवीतरागसुरवात्मकशुब्दातस्तत्वस्वरूपास्तभावानन्तवतास्वरूपेण सहासितपसमभातपरिणतिरेव काराणशब्दपर्याय इत्यर्थः । साहजियाना मुर्तातीन्द्रियस्वभावशुन्दसतावहारोण केवलज्ञान-वेवलदर्शन-केवलसुख-केवलशतिकालखपानन्तचतुष्टयेन सा परमोत्कषक्षामिकमावण शुन्दपरिणतिरेव कार्गशब्दपालन्च । गज्यते पकतीक्रियतेऽोनेति गअनपर्यायः। कुतः ? लोचतागोचरत्वात्, पलादिवत् । अथवा सादिसनिशामुविजातीयविभावस्वभावत्वाद हलमानविनाशस्तरूपत्वादिति (नि.सा.98-91) व्याचष्टे ।-> 'धर्माधर्माकाशकालानां मुख्यावागतसमलवर्तिनोऽपला एव, છે ? આ વિષયની જાણકારી મેળવવા સુજ્ઞ વાચકવર્ગને સ્વરચિત ચાદ્વાદરહસ્ય વગેરે ગ્રન્થનું અનુસંધાન કરવાની ભલામણ કરીને શ્રીમદ્જી પ્રસ્તુત ગ્રંથના તૃતીય પ્રકાશની પૂર્ણાહુતિ કરે છે. (અભિલા, અનભિલાણ, સામાન્ય, વિશેષ, સહભાવી, કમભાવી વગેરે પર્યાયોની વિસ્તારથી છાણાવટ (મધ્યમ) યાદ્વાદરહસ્ય ગ્રંથમાં ઉપલબ્ધ છે. તેની વિજ્ઞ વાચકવર્ગે નોંધ લેવી.) - આ રીતે પંડિતપઘવિજયજીના બાંધવનિવર ન્યાયવિશારદ પંડિતવર્ય થશોવિજયજી વિરચિત ન્યાયાલોક ગ્રંથમાં તૃતીય પ્રકાશ પૂર્ણ થયો.

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366