Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
३३० न्यायालोके तृतीयः प्रकाश: बहहदासमहतिकारमनिरास: *
तच्चिन्त्यम्, समयस्य क्लृप्तद्रव्यपर्यायत्वस्यैव कल्पनात्, अर्हद्वचनस्य तथैव व्यवस्थितत्वादित्यन्यत्र विस्तरः । -------------------भानमती------- लक्षणं यस्य स वर्तनालक्षण: कालाणद्रव्यरूपो निश्चयकाल: <- इति । निश्चयकालस्यावस्थानोग-द्रव्यगणतो तु बृहद्रव्यसङ्ग्रहे एवं -> लोगापासपदेसे इतिवे जे ठिगा हु इलिता । रणगाणं रासी इव ते कालाण असंखदत्वाणि ॥२॥ ब्रह्मदेवकृततळ्याख्यालेशचैत -> लोकाकाशप्रदेशेष्तेकैकेषु ये स्थिता एकैकसहयोपेता 'ह' = स्फुट; 'ता इत' ? 'रयाणाणं रासी इव' परस्परतादात्म्पपरिहारेण रत्नानां राशिरिख । 'ते कालाणू' = ते कालाणवः । तति संख्योपेता: ?' असंवदन्ताणि' = लोकाकाश(प्रदेश)प्रमितासहख्यद्रव्याणीति । तथाहि गथाऽइलिद्रव्यस्य गरिमेव क्षणे वनपयोत्पतिस्तरिमोत क्षणे पूर्वप्रा.अलपर्यायविनाशोऽनिरुपेण प्रौव्यमिति द्रव्यासितिः । तथा कालाणोरपि मन्दगतिपरिणतपुहलपरमाणुना व्यक्तीकतस्य कालाणूपादानकाराणोत्पाप य एत वर्तमानसमयस्योत्पादः स एवातीतसमणापेक्षया विनाशस्ततभपाधारकालाणद्रव्यत्वेन प्रौनगमित्युदयव्ययौव्यात्मककालद्रव्यासिन्धिः ।
'लोकबहिःगे कालाणद्रव्याभावात् कथमाकाशद्रनास्थ परिणतिरिति चेत् ? :अखण्डव्यत्वादेकदेशदण्डाहतकुम्भवारचक्रममाणवत् तथैवैकदेशमनोहरस्पर्शनेन्द्रियविषयानुभवसर्वाङ्गसुखवत् लोकमध्यस्थितकालाणद्रव्यधारणकोशेनाऽपि सर्वर परिणमां भवतीति कालद शेषगाणां परिणत: सहकारितारणं भवति । 'कालद्रव्यस्य वि. सहकारिकाराणं ? इति चेत्, पथा आकाशं द्रव्याणामाधार: स्वस्थापि तथा कालद्रव्यमपि परेषां परिणतिसहकारितारणं स्वस्थापि। कश्चिदाह - यावत्कानेकाकाशपदेशं परमाणुरतिक्राति ततस्तावत्कालेन समयो भवतीत्वकमागमे एकसमा चतुर्दशरजुगमो यावत आकाशप्रदेशास्तावन्तः समयाः प्राप्नन्ति । परिहारमाह - एकाकाशप्रदेशातिक्रमेण यत्समयब्याख्यानां कृतं तन्मदात्यपेक्षया, रात्पुनरेकसमले चतुर्दशतुगमनव्याख्यानं तत्पुनः शीघ्रगत्यपेक्षया । तेन कारणेन चतुर्दशनुगमोऽप्येकसमयः (ब.द.सं.गो. ब.व. पृष्ठ १६-१७-१८॥ इति ।
निरुताकाटालनिरासार्थ व्यायविशारद उपक्रमते -> तच्चिन्त्यमिति । मद्रव्यरुप स्थास-कोशकुशूलादिपूर्वापरपणोधर्वताप्रचणवत् कालाणदास्प समयावलि-महादिपूर्वापरपाषणोक्तापचयसम्भतेऽपि धर्मास्तिकायादौ तिर्यक्प्रचरातत् परमाणौ तिरीक्प्रचर्मयोग्यतावत् कालाणुद्रव्ये तिर्थक्प्रचय-तयोग्यतगोरसम्भवादस्तिकायत्वासम्भवाऽऽवेदनार्थ रस्ताराशिदष्टान्तप्रदर्शनां बृहदद्व्यसङ्ग्रहे क़तं तदसत्, 'कालादत्रो कुत: तिरीक्प्रचणे नास्ति ? इति पयोगाऽपर्वतसानात, मदाणुगतिलक्षणका हेतुपर्यायसमलभाजनातला कालाणुकल्पने मादाणुगत्यादिहेतुतालक्षणगुणभाजनतया धर्मास्तिकापाणुसिन्दिप्रसङ्गात् । एतेन -> मदमत्या गच्छत: पुहलपरमाणोरेकाकाशप्रदेशपतमेव कालद्रव्यं गतः सहकारितारणं भवति ततो ज्ञायते तदप्रोकपदेशमेव (व.द.सं.जोत.१५ त.प. १६) इति बृहद्रव्यसङ्ग्रहवृत्तिकृतो ब्रह्मदेवस्य वचनं निरस्तम्, धादिलब्याणामप्रोकप्रदेशत्वप्रसहाऽविशेषात् । न च सर्वसाधारणगत्यादिहेतुतालक्षणगुणभाजनत्वेन स्कन्धात्मकौत धर्मादः स्वीकारः, तहेशप्रदेशकल्पना तु व्यवहारानुरोधात् पश्चादिति न धर्माद्यसिन्दिपसह इति दिक्पदेन वक्तव्यम, एवं सति जीवाजीवसाधारणवर्तनाहेतुतालक्षणगुणमादाय कालदबास्यापि धर्मास्तिकायादेरित लोतव्यापकैतद्रव्यत्वासात् । 'सर्वसाधारणगत्यादिहेतुतालक्षणगुणभाजोगव धर्मादेःसिन्दिः कालसा तु मादाणुगतिलक्षणकार्यहेतुपर्यायसमयमाजनतपैले ति शपथनिर्णेषम् । न चागमे कालस्वाऽपदेशत्तोपदर्शनमेत कालाणुद्रव्यसाधकमित्याशहनीयम्, कालस्य जीवाजीवपर्यायरूपत्वेऽपि तदपपतेः, समयस्य = समयपदपतिपाहारा दर्शितरीत्या क्लुप्तदव्यपर्यायत्वस्यैव = प्रमाणान्तरसिध्दजीवादिद्रव्याऽविष्कम्भूतवर्तनापापात्मकौत कल्पनात, लाघवात्, अनतिप्रसहात्, अर्हदवचनस्य = 'गोगमा ! जीता चेव अजीवा चेत कालो ति' इत्यादिस्वरूपस्य तथैव = अवश्यवलाजीतादिदव्यपर्यायात्मककालप्रतिपादकतणैव व्यवस्थितत्वात् । ततश्चासहख्य-कालाणुकल्पनाऽ
हिगंजरभतनिराश तच्चि.। परंतु श्रीमद छ । उपरोत भिमत शिंतनीय = विचाराशीय छे. १२ विद्यार्थे सीयोग्य नथी. શાસ્ત્રોક્ત રીતે મીમાંસા કરવામાં આવે તો ઉપરોક્ત અસંખ્ય કાલાણુ દ્રવ્યનું પ્રતિપાદન અસંગત જ લાગશે, કારણ કે અન્ય પ્રમાણથી સિદ્ધ એવા જીવ દ્રવ્ય અને અજીવદ્રવ્યના પર્યાય સ્વરૂપ જ સમયની કલ્પના કરવાથી સર્વ સંગતિ થઈ શકે છે. અરિહંત પરમાત્માનું વચન 'जीवा चेव अजीवा चव' पायात व्यवस्था प्रतिपान २७. माटे 54:शित मिनिसंध्य सागनी गौरवयत

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366