Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 315
________________ २९रन्यायलोके व्दितीय: प्रकाश: *तत्वचिन्तामणिचूडामणिसंवादः वस्तुतः स्वसम्बद्धप्रकारावच्छेदेन यत्र ज्ञाने धर्मिसम्बन्धः स्वसम्बद्धधर्म्यवच्छेदेन वा प्रकारसम्बन्धस्तत्र प्रमात्वमन्यत्र भ्रमत्वम् । अत एव विशिष्टज्ञाने प्रकार-धर्मिणोः संयोगादिवज्ज्ञानस्यापि परस्परसम्बन्धतया भासमानत्वात् 'इदं रजतमि'ति. भ्रमे रजतत्वस्य शुक्ती वैज्ञानिकसम्बन्धेन प्रमात्वं संयोगेन च भ्रमत्वम् । अत एव च साकाङ्कधर्म-धर्मिगोचरज्ञानत्वं --------------भानमती------------ घटवत्यभावस्य प्रकारत्वात् अन्यत्र तदेशान्यदेश इति विशेषस्य स्फुदत्वात् । प्रकारत्वस्य च स्वरूपसम्बन्धविशेषत्वात् विशेषस्यावश्यं वाच्यत्वात्, अन्यथाऽन्यत्रापि प्रत्ययवैचित्र्यानुपपतेरिति व्यक्तं तत्वचिन्तामण्यालोके (त.चिं.आ.प्र.खं.पू.७१e)। वस्तुत: स्वसम्बन्दप्रकारावच्छेदेन यत्र ज्ञाने धर्मिसम्बन्धः = अधिकरणसंसर्गः तत्र = तस्मिन ज्ञाने प्रमात्वं यथा घटसत्वदशायां 'भूतले घटः' इति ज्ञाने भूतलस्य घटे आधेयतासम्बन्धो घटानुयोगिकभूतलपतियोगिकाधेयतात्वेन भासते । इदमेव धर्मिसम्बन्दप्रकारावच्छेदेन धर्मिसम्बन्धभानमुच्यते । यत्र ज्ञाने स्वसम्बन्दधर्म्यवच्छेदेन वा प्रकारसम्बन्धः तत्र = तज्ज्ञाने प्रमात्वं यथा घटसत्वदशायां 'घदवद्धतलमि'ति हमने घटस्य भूतले संयोगसम्बन्धो भूतलानुयोगिक-घटप्रतियोगिकसंयोगत्वेन भासते । इदमेव प्रकारससम्बन्दधर्म्यवच्छेदेन प्रकारसम्बन्धभानमुच्यते । अत एवानयोः प्रमात्वमव्याहतम् । अन्यत्र = घटासत्वदशायां अत्र घटः', 'देशोऽयं घटवान्' इति वा ज्ञाने तु भ्रमत्वं, घटानुयोगिक-घटशून्यदेशप्रतियोगिकाधेयतासम्बन्धस्य घटशून्यदेशानुयोगिक-घटप्रतियोगिकसंयोगसम्बन्धस्य च विरहात् । केचितु --> स्वसम्बन्देति, यथा रजते 'इदं रजतमि'ति ज्ञाने इदंसम्बन्द-रजतत्वरूपप्रकारावच्छेदेनेदमो रजतस्य विशेष्ठितारूप: सम्बन्धः, रजतत्वसम्बन्दरजतात्मकेदंधर्व्यवच्छेदेन रजतत्वस्य प्रकारितारूपस्सम्बन्धोऽस्तीति तस्य प्रमात्वं <- इत्येवं व्याख्यानयन्ति । अत एव = दर्शितरीत्या प्रमा-भमाविभागव्यवस्थानीकारादेव, विशिष्टज्ञाने = घटवतलमित्यादिशाने प्रकार-धर्मिणोः घट-भूतलयोः संयोगादिवत् = संयोगसम्बन्धादेरिव ज्ञानस्यापि परस्परसम्बन्धतया = प्रकारर्मिसंसर्गविधया भासमानत्वात, तत्र सत्त्वाच्च शुक्तो 'इदं रजतमिति भ्रमे धर्मस्य रजतत्वस्य धर्मिणि शुक्तो वैज्ञानिकसम्बन्धेन प्रमात्वं = तत्सम्बन्धेन तद्वति तत्प्रकारकत्वम् । 'वैज्ञानिकसम्बन्धश्च तनिष्ठतया ज्ञानमानत्वम्' (त.चिं.चू. पृ.90) इति तत्वचिन्तामणिचूडामणिकृतः ।। संयोगेन = संयोगसमवायादिना च धमत्व = तत्सम्बन्धेन तदभाववति तत्प्रकारकत्वं निराबाधम् । एतेन -> शुतो 'इदं रजतमि'त्यस्य धय॑शमपहाय नैव प्रमात्वमिति <- प्रत्युक्तम् न हि ज्ञानस्य स्वनिष्ठरजतत्वावच्छिन्नप्रकारतानिरूपितप्रकारितानिरूपितविशेष्येितानिरुपितविशेष्यतासम्बन्धेन शुक्तौ स्वनिष्ठेदन्त्वावच्छिन्नविशेष्यतानिरूपितविशेष्टियतानिरूपितप्रकारितानिरूपितपकारतासम्बन्धेन रजतत्वे सत्वे प्रतिभासने वा किञ्चिदबाधकमस्ति । वस्तुत: स्वानुयोगिक-घटप्रतियोगिकसंयोगत्वेन भूतले घटसम्बन्धवत् स्वनिष्ठप्रकारतानिरूपितशुक्तिनिष्ठविशेष्यताकत्वरूपेण ज्ञानात्मकसम्बन्धो रजतत्वे स्वनिष्ठविशेष्यतानिस्पपितरजतत्वावच्छिन्नप्रकारताकत्वरूपेण च शुक्तौ वर्तते ज्ञायते प्रयुज्यते च । अत एव = ज्ञानस्याऽपि प्रका ઘટાભાવસ્વરૂપમાં પ્રતિયોગિદેશા દેશત્વ રહેતું હોવાથી ત્યાં ઘટાભાવ બુદ્ધિ પ્રમાત્મક બનશે. ત્યારે ત્યાં ઘટાભાવનો દર્શિત યોગ્યતાવચ્છેદકાછિન્ન સ્વરૂપસંબંધ વિદ્યમાન હોવાથી તે બુદ્ધિને માત્મક નહીં કહી શકાય. આમ અભાવને અધિકરણથી ભિન્ન માનવામાં આવે તો પણ કોઈ દોષ નથી. _ 'वस्तुतः' सत्य ततो थे 3 शानमा यीनो संयमाथी संसद - १छेहेन भासे छेते शान माडोय छ भने में शानतेनाथी मिन खोयछत अभडीय छ, म 'भूतले घटः' आधुद्धिमा भूतस्१३५ पा(अपि४२१३१) मां આધેયત્વ (સંબંધ) ઘટાનુયોગિક - ભૂતલપ્રતિયોગ, આધેયતાત્વરૂપે ભાસે છે. આ ભાન જ ધર્મિસંબદ્ધપ્રકારવચ્છેદેન ધર્મિસંબંધનું ભાન छ. प्रस्तुतमा यी अघि बने ५४१२२०४थी मायने समझो. तथा भावी शत 'भूतलं घदवत्' ॥ शामi eles પ્રકારનો સંયોગ સંબંધ ઘટસંબંધભૂતલસ્વરૂપધર્મિવિચ્છેદન ભાસે છે. અર્થાત્ ઘટનો ભૂતલમાં સંયોગ ભૂતલાનુયોગિક - ઘટપ્રતિયોગિકસંયોગત્વરૂપે ભાર્સે છે. આવું ભાન જ પ્રકારસંબદ્ધધર્મિવિચ્છેદેન પ્રકાર સંબંધનું ભાન છે. આથી આ બન્ને જ્ઞાન પ્રમા = सत्य १५ छे. परंतु शून्य देशमा 'अत्र घटः' अथवा 'घटवान्' आशान था तो तेम ५ ३ पास भने પ્રકારસંબંધનું ભાન નહિ થઈ શકે, કારણ કે ત્યાં ઘટાનુયોગિક ઘટશૂન્યદેશપ્રતિયોગિક આધેયતા અને ઘટશૂન્યદેશાનુયોગિક - ઘટપ્રતિયોગિક સંયોગ સંબંધ હોતો નથી. આથી જ તે પ્રતીતિ ભ્રમ કહેવાશે. આ જ રીતે ઘટશૂન્ય દેશમાં થનાર ઘટાભાવપ્રતીતિમાં

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366