________________
२९४ व्यायलोके व्दितीयः प्रकाशः * द्वितीयाभावस्य प्रथमाभावप्रतियोगिरूपताविमर्शः
वृत्त्यभावेऽन्यप्रतियोगिकत्वमिव तत्काले तद्बुद्धिजनितव्यवहारविषयत्वादिरूपं न बाधकम् । 'घटो नास्तीत्यादावपि तदुपलक्षितं स्वरूपमेव संसर्ग इति न किञ्चिदनुपपन्नम् । न चाधिकरणस्वरूपत्वेऽननुगमो बाधकः, तथा सति अभावाभावस्यापि प्रतियोग्यात्मकत्वविलयेऽपसिद्धान्तप्रसङ्गात् ।
- भानुमती
स्वाऽभिन्न प्रतियोगिनः स्वप्रतियोगित्वात् । शक्यते चात्राऽपि प्रतिवादिना वकुं यदुत घटात्यन्ताभावे घटप्रतियोगिकत्वमेवान्यत्रोपलब्धमिति घटात्यपटप्रतियोगिकत्वं पराभावाधिकरणकघटाभावे कल्प्यमानं घटाभावतदधिकरणीभूतपाभावयोरैक्ये बाधकम् । अथ 'घटाभावे घटो नास्ती 'तिविज्ञान- व्यवहारावस्थायां पढ़बुद्धिजनितनिरुव्यवहारविषयत्वादिरूपमेव पटाभाववृति-घटाभावे पटप्रतियोगिकत्वमिति चेत् ? एतदन्यत्राऽपि समानमेव, 'भूतले घटो नास्ती 'ति विज्ञान-वचनक्षणे घटबुद्धिजनिततथाविधव्यवहारविषयत्वादिरूपमेव घटप्रतियोगिकत्वं भूतले <- इत्येवं वदतो मुखस्य पिधातुमशक्यत्वात् । एतेन अभावत्वं सप्रतियोगिकत्वं तच्च समवाय- स्वाश्रयसमवायान्यतरसम्बन्धार्वाच्छेन्नप्रतियोगिताकसतात्यन्ताभाव एवेति प्रागुक्तं (दृश्यतां २८४ तमे पुष्ते) प्रतिक्षिप्तम् समवायस्य प्राक् प्रत्याख्यातात्वाच्च ।
'घटो नास्ती' त्यादावपि तदुपलक्षितं = घटपरिचायितं अधिकरणस्य स्वरूपमेव घटाभावस्य वृतित्वे विज्ञप्तौ व्यवहारे च संसर्ग इति न किञ्चिदनुपपन्नम् । एतेन भूतले घटाऽसत्वे कथं तदानीं घटबुद्धिजनितव्यवहारविषयत्वादिरूपं घटप्रतियोगिकत्वं भूतले स्यात् ? घटसत्वे च सुतरां का तथाव्यवहार इत्युभगत: पाशारज्जु रिति <- निराकृतम्, घटस्याधिकरणविशेषणत्वाऽनुपगमात्, स्मृतिरूपघलेपस्थिते: सम्भवात्, परेणापि तथैवाभ्युपगमात् । ततश्चाभावस्याऽधिकरणस्वरूपे नास्ति बाधकं किञ्चित् । केचित्तु तदुपलक्षितं उपदर्शितयोग्यतावच्छेदको पलक्षितम् <- इति विवृण्वन्ति । तच्चिन्त्यम् ।
=
न च अभावस्य अधिकरणस्वरूपत्वे स्वीक्रियमाणे तस्य शर्तों अनुगम एव बाधकः, भूतलपर्वताघननुगताधिकरणेषु घटाभावत्वस्य कल्पनांत्, नानाधिकरणस्वरूपाणामननुगतत्वेन च तस्य स्थितावप्यननुगमो बाधक इति नैयायिकेन वाच्यम्, तथा सति = शप्तौ स्थितौ चाननुगमस्याभावाधिकरणयोरैक्यबाधकत्वाभ्युपगमे सति, अभावाभावस्यापि = घाभावप्रतियोगिकाभावस्यापि घटस्वरूपत्वं न स्यात्, प्रतियोगिस्वरूपस्याननुगतत्वेन घाभावाभावस्य ज्ञौ स्थितौ चाननुगमापतेः, नानाधिकरणस्वरुपेषु घटभावत्वकल्पनाया: नानाप्रतियोगिस्वरूपेषु घाद्यभावाभावत्वकल्पनायाश्च तुल्यत्वात् । न चास्तु तर्हि घटाद्यभावाभावस्यातिरिक्तत्वमेवेति वाच्यम्, एवं तस्य प्रतियोग्यात्मकत्वविलये सति नैयायिकस्य अपसिदान्तप्रसङ्गात् = 'अभावप्रतियोगिकाभावस्य प्रथमाभातप्रतियोगिस्वरूपत्वमिति गौतमीयरादान्तभङ्गापातात् । तथा च नैयायिको निगृहीतः स्यात् ।
घटाभावमां भूतलनी आधेयतानी बुद्धिना समये 'घटाभाववद् भूतल' अथवा 'भूतले घटाभाव:' आपो के व्यवहार थाय ઘટજ્ઞાનથી જ ઉત્પન્ન થાય છે. આ રીતે ભૂતલમાં ઘટજ્ઞાનથી ઉત્પન્ન ઉપરોક્ત વ્યવહારની જે વિષયતા છે તે જ ભૂતલમાં સપ્રતિયોગિક્તવ છે. સપ્રતિયોગિકત્વ દર્શિત વિષયતાથી અતિરિક્ત કોઈ વસ્તુ નથી. માટે ભૂતલમાં સપ્રતિયોગિકત્વની કલ્પના અભાવ અને અધિકરણના ઐક્યમાં = અભેદમાં બાધક નથી. તેમ જ અધિકરણસ્વરૂપ અભાવને માનવાથી અધિકરણમાં પ્રાપ્ત સપ્રતિયોગિત્ત્વના લીધે નૈયાયિક દ્વારા પણ કોઈ બાધક દોષનું ઉદ્દ્ભાવન કરી શકાય તેમ નથી, કારણ કે નૈયાયિક પણ અભાવમાં રહેનાર અભાવને અધિકરણસ્વરૂપ માને જ છે. દા.ત. નૈયાયિકમતાનુસાર પણ ઘટાભાવમાં રહેનાર ઘટાભાવ એ સ્વાધિકરણ પટાભાવાત્મક જ છે. માટે પટાભાવથી અભિન્ન એવા ઘટાભાવના પ્રતિયોગીને = ઘટને પટાભાવનો પણ પ્રતિયોગી તૈયાયિક માને જ છે. અર્થાત્ આ રીતે અભાવઅધિકરણક अभावमा अन्यप्रतियोगित्वनी अल्पना नैयायिउने पाग रवी पड़े छे तथा आ प्रतियोगित्व नैयायिमते पाग 'पटाभावे घंटो નાસ્તિ' આવી પ્રતીતિના કાળમાં થનાર ઘટાત્મક પ્રતિયોગીના જ્ઞાનથી ઉત્પન્ન થનાર જે ઉપરોક્ત વ્યવહારની વિષયતા છે તે તત્સ્વરૂપ જ છે, અતિરિક્ત નથી. માટે અભાવના અભાવાત્મક અને ભાવાત્મક દ્વિવિધ અધિકરણમાં સપ્રતિયોગકત્ત્વની કલ્પનામાં કોઈ તફાવત न होवाथी रेड अभावने अधिराग स्व३प मानवा युक्तिसंगत छे. 'घटो नास्ति' वगेरे बुद्धिमां पाग घटथी उपलक्षित = परिचित સ્વરૂપ જ સંસર્ગ છે. માટે અધિકરણમાં ઘટ હોય તો જ ઘટબુદ્ધિ થાય એવું નથી. ઘટની ગેરહાજરીમાં પણ ઘટસ્મૃતિ દ્વારા જ્ઞાત ભૂતલમાં ઘટ ઉપલબ્ધ ન થતાં ત્યાં ઘટાભાવનો વ્યવહાર થઈ શકે છે. માટે કોઈ દોષ નથી.
लाव जने अधिरानो जलेह मानवामां जाधउनुं निराश
S
न चा । अभावने अधिरागस्वप मानवानां विशेषमां नैयायिक तरथी श्रेवी हसिस २० थाय > अभावने અધિકરણસ્વરૂપ માનવામાં અનનુગમ દોષ આવશે. અર્થાત્ અધિકરણસ્વરૂપ ઘટાભાવની કલ્પના કરવામાં પર્વત, ભૂતલ, સરોવર વગેરે વિભિન્ન અનંત અધિકરણોના સ્વરૂપોમાં ઘટાભાવત્વની કલ્પના કરવી પડશે. તેથી અલગ અલગ અધિકરણમાં અભાવનો અલગ અલગ