Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
* तदुपेण परिणतस्य तन्मयत्वम्
३०१ अभावग्रहसामग्या एव तद्व्यवहारहेतुत्वे प्रतियोगिज्ञानस्य पृथकारणत्वकल्पनं तु न बाधकम् , अभाव-चप्रत्यक्षे तद्धेतुत्वकल्पनाऽऽवश्यकत्वात्, अन्यथा प्रतियोगिविशेषिततत्प्रत्यक्षे नानाप्रत्यासत्तिकारणत्वकल्पनागौरवादिन्यन्यत्र विस्तरः । ------------------भानमती ------------------
ननु अभावग्रहसामग्या: = अधिकरणस्वरूपाभावगाहककारणकलापस्य एव तद्व्यवहारहेतुत्वे = अभावव्यवहारहेतुत्वे स्वीक्रियमाणे अधिकरणग्राहकसामग्यां प्रतियोगिज्ञानानिवेशात् अभावावहारं प्रति प्रतियोगिज्ञानस्य पृथकारणत्वकल्पनं प्रसज्यतेति गौरवमिति चेत् ? मैवम्, यत:तत् तु न बाधकं स्यादवादिनो, नैयायिकमतेऽपि अभावत्वप्रत्यक्षे तदधेतुत्वकल्पनावश्यकत्वात् = प्रतियोगिज्ञानस्य स्वातन्त्र्येण कारणत्वकल्पनाया: क्लप्तत्वात्, अभावस्य प्रतियोगिविशिष्टत्वेन तत्प्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयत्वरूपेण प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वसम्भवेऽपि अभावत्वस्य प्रतियोगिविशिष्टत्वविरहेण तत्प्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रया प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य हेतुत्वास. भवात् तस्य स्वातम्येण हेतुत्वकल्पनमावश्यकमेव योगस्याऽपीति तुल्यमेव । एतेन अभावप्रत्यक्षस्य विशिष्ट वैशिष्ट्यप्रत्यक्षरुपत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रौद प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वं न तु स्वातटोण, तव तु तद्व्यवहारे तस्य स्वातन्त्र्येण हेतुत्वं कल्पनीयमिति गौरवमिति (दृश्यतां १३ तमे पष्ठ) प्रागुक्तं प्रत्याख्यातम् तुल्यगौरवात् । विपक्षबाधमाह -> अन्यथा = अभावत्वप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य पृथक्कारणत्वाऽकल्पने, प्रतियोगिविशेषिततत्प्रत्यक्षे = स्वनिष्ठप्रतियोगितानिवपकवतितासम्बन्धेन प्रतियोगिविशिष्टाभावत्वप्रत्यक्षे नानाप्रत्यासत्तिकारणत्वकल्पनागौरवात् । अत एव-> व्यवहारे प्रतियोगिज्ञानापेोत्यपि न युक्तं, व्यवहर्तव्यज्ञानस्य सत्यामिच्छायां व्यवहारेऽधिकापेक्षाया अदृष्टचरत्वात् <- (त.चिं.प्र.ख.प.1909) इति चिन्तामणिक़दवचनमपि नो न क्षतिकरम् ।
नन्वभावस्याधिकरणस्वरूपत्वे तेन सहाभावस्थ सम्बन्धानुपपत्तिरिति चेत् ? मैवम्, अभावस्य अधिकरणेन समं सम्बन्धत्वमपि तदभिन्नत्वेनैव = अधिकरणाभिन्नत्वेनैव सम्भवति । ततश्च 'घटाभाववद्भुतलमिति विशिष्टबुदिरायपपद्यते, भूतलाभिनत्वेनैव घटाभावस्य विशिष्टधीजननयोग्यताभ्युपगमात् । न चाभेदे कथं सम्बन्ध इत्याशहनीयम्, नैयागिकमतेऽपि प्रतियोगि-प्रतियोगित्वादौ तथैव-तदभिनत्वेन रूपेणैव योग्यत्वकल्पनात् = विशिष्टधीजननयोग्यत्वस्वीकारात् । प्रतियोगिताया: प्रतियोगिस्वरूपत्वेऽपि प्रतियोग्यभिन्नत्वेनैव प्रतियोगितायाः प्रतियोगिना समं सम्बन्धत्वमभ्युपगम्गव नैयायिकेनापि 'घटे प्रतियोगिता' इत्यादिविशिष्टबुन्देरुपपादनानादृष्टकल्पनागौरवमनेकान्तमते । अत एव -> न केवलं भूतलमभाव, भूतलाभावयोराधाराधेयभावानुभवातु, अभेदे तदनुपपते: <- (त.चिं.प्र.ख.प.७१२) इति तत्वचिन्तामणिकदवचनमा नो न क्षतिकारीति दृष्टव्यम्, विषय-विषयतादावपि तेन तथैवाडीकारात् । न च एवं = अधिकरणाभिन्नत्वेताभावस्य विशिष्टधीजननयोग्यत्वोपगमे, भूतलादौ घटकालेऽपि = घटसत्वदशायामपि घटाभावधीप्रसङ्गः इति वाच्यम् यत्काले यद् द्रव्यं येन रूपेण परिणमते तत्काले एव तस्य द्रव्यस्य तन्मयत्वात् = तद्रूपत्वाङ्गीकारात् । तदुक्तं प्रवचनसारे 'परिणमदि जेण दव्वं तक्तालं तम्मयत्ति पाण्णतं'। (प्र.सा. १-८) इति। --> यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तरिमेन् काले किलोषण्यपरिणताऽस्पेिण्डवतन्मयं भवति <-- इति तदवशिकद अमृतचन्द्र ।
अभावग्र० । नयायिक दामली मेवी शंथा ->अघिन अमावान छ- मानवामांसावशे तो અભાવવ્યવહાર પ્રત્યે પ્રતિયોગિજ્ઞાનને સ્વતંત્ર કારણ માનવું પડશે, કારણ કે અધિકરણના જ્ઞાનમાં પ્રતિયોગિજ્ઞાન અપેક્ષિત નથી <- તો આ વાત અનલિરિકા અભાવને સ્વીકારવામાં બાધક નથી. આનું કારણ એ છે કે તૈયાયિકે પાણ. અભાવ–પ્રત્યક્ષ પ્રત્યે પ્રતિયોગિજ્ઞાનને કારણે માનવું આવશ્યક જ છે, જેને અમે અભાવવ્યવહારમાં કારણ માનીએ છીએ. અભાવ પ્રતિયોગિવિશિષ્ટ હોવાથી પૂર્વોક્ત રીતે (જુઓ પૃષ્ઠ - ૨૮૩) પ્રતિયોગિતાવચ્છેદકવિશિષ્ટ પ્રતિયોગિન્નાને તૈયાયિક ભલે વિશેષાણતાઅવચ્છેદકપ્રકારક જ્ઞાનરૂપે કારણ માને. પરંતુ અભાવત્વ તો પ્રતિયોગિવિશિષ્ટ ન હોવાથી તેના પ્રત્યક્ષ પ્રત્યે તૈયાયિકે પ્રતિયોગિજ્ઞાનને કારણે માનવું જ પડશે. જો આવું માનવામાં ન આવે તો પ્રતિયોગિવિશેષિત અભાવપ્રત્યક્ષ પ્રત્યે અલગ અલગ ઈન્દ્રિપ્રત્યાત્તિને કારણે માનવાનું ગૌરવ તૈયાયિક મતમાં દુર્વાર બનશે. આ વાતને વિસ્તૃત રીતે શ્રીમદ્જીએ અન્ય ગ્રંથમાં બતાવેલ છે. તેથી તેનું વિશેષનિરૂપણ અહીં કરવું તેઓને સંમત નથી. માટે અમે પણ તેનું સંક્ષિપ્તમાં નિરૂપણ કરી આગળ ચાલીએ છીએ.
हाहायित्व स्वभाव पारा भान्य - जैन अभावस्या० । णी मी या
अघि साथे मानो संजय ५॥ अपिशामिन-१३पे छे. अर्थात्

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366