________________
* तदुपेण परिणतस्य तन्मयत्वम्
३०१ अभावग्रहसामग्या एव तद्व्यवहारहेतुत्वे प्रतियोगिज्ञानस्य पृथकारणत्वकल्पनं तु न बाधकम् , अभाव-चप्रत्यक्षे तद्धेतुत्वकल्पनाऽऽवश्यकत्वात्, अन्यथा प्रतियोगिविशेषिततत्प्रत्यक्षे नानाप्रत्यासत्तिकारणत्वकल्पनागौरवादिन्यन्यत्र विस्तरः । ------------------भानमती ------------------
ननु अभावग्रहसामग्या: = अधिकरणस्वरूपाभावगाहककारणकलापस्य एव तद्व्यवहारहेतुत्वे = अभावव्यवहारहेतुत्वे स्वीक्रियमाणे अधिकरणग्राहकसामग्यां प्रतियोगिज्ञानानिवेशात् अभावावहारं प्रति प्रतियोगिज्ञानस्य पृथकारणत्वकल्पनं प्रसज्यतेति गौरवमिति चेत् ? मैवम्, यत:तत् तु न बाधकं स्यादवादिनो, नैयायिकमतेऽपि अभावत्वप्रत्यक्षे तदधेतुत्वकल्पनावश्यकत्वात् = प्रतियोगिज्ञानस्य स्वातन्त्र्येण कारणत्वकल्पनाया: क्लप्तत्वात्, अभावस्य प्रतियोगिविशिष्टत्वेन तत्प्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयत्वरूपेण प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वसम्भवेऽपि अभावत्वस्य प्रतियोगिविशिष्टत्वविरहेण तत्प्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रया प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य हेतुत्वास. भवात् तस्य स्वातम्येण हेतुत्वकल्पनमावश्यकमेव योगस्याऽपीति तुल्यमेव । एतेन अभावप्रत्यक्षस्य विशिष्ट वैशिष्ट्यप्रत्यक्षरुपत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रौद प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वं न तु स्वातटोण, तव तु तद्व्यवहारे तस्य स्वातन्त्र्येण हेतुत्वं कल्पनीयमिति गौरवमिति (दृश्यतां १३ तमे पष्ठ) प्रागुक्तं प्रत्याख्यातम् तुल्यगौरवात् । विपक्षबाधमाह -> अन्यथा = अभावत्वप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य पृथक्कारणत्वाऽकल्पने, प्रतियोगिविशेषिततत्प्रत्यक्षे = स्वनिष्ठप्रतियोगितानिवपकवतितासम्बन्धेन प्रतियोगिविशिष्टाभावत्वप्रत्यक्षे नानाप्रत्यासत्तिकारणत्वकल्पनागौरवात् । अत एव-> व्यवहारे प्रतियोगिज्ञानापेोत्यपि न युक्तं, व्यवहर्तव्यज्ञानस्य सत्यामिच्छायां व्यवहारेऽधिकापेक्षाया अदृष्टचरत्वात् <- (त.चिं.प्र.ख.प.1909) इति चिन्तामणिक़दवचनमपि नो न क्षतिकरम् ।
नन्वभावस्याधिकरणस्वरूपत्वे तेन सहाभावस्थ सम्बन्धानुपपत्तिरिति चेत् ? मैवम्, अभावस्य अधिकरणेन समं सम्बन्धत्वमपि तदभिन्नत्वेनैव = अधिकरणाभिन्नत्वेनैव सम्भवति । ततश्च 'घटाभाववद्भुतलमिति विशिष्टबुदिरायपपद्यते, भूतलाभिनत्वेनैव घटाभावस्य विशिष्टधीजननयोग्यताभ्युपगमात् । न चाभेदे कथं सम्बन्ध इत्याशहनीयम्, नैयागिकमतेऽपि प्रतियोगि-प्रतियोगित्वादौ तथैव-तदभिनत्वेन रूपेणैव योग्यत्वकल्पनात् = विशिष्टधीजननयोग्यत्वस्वीकारात् । प्रतियोगिताया: प्रतियोगिस्वरूपत्वेऽपि प्रतियोग्यभिन्नत्वेनैव प्रतियोगितायाः प्रतियोगिना समं सम्बन्धत्वमभ्युपगम्गव नैयायिकेनापि 'घटे प्रतियोगिता' इत्यादिविशिष्टबुन्देरुपपादनानादृष्टकल्पनागौरवमनेकान्तमते । अत एव -> न केवलं भूतलमभाव, भूतलाभावयोराधाराधेयभावानुभवातु, अभेदे तदनुपपते: <- (त.चिं.प्र.ख.प.७१२) इति तत्वचिन्तामणिकदवचनमा नो न क्षतिकारीति दृष्टव्यम्, विषय-विषयतादावपि तेन तथैवाडीकारात् । न च एवं = अधिकरणाभिन्नत्वेताभावस्य विशिष्टधीजननयोग्यत्वोपगमे, भूतलादौ घटकालेऽपि = घटसत्वदशायामपि घटाभावधीप्रसङ्गः इति वाच्यम् यत्काले यद् द्रव्यं येन रूपेण परिणमते तत्काले एव तस्य द्रव्यस्य तन्मयत्वात् = तद्रूपत्वाङ्गीकारात् । तदुक्तं प्रवचनसारे 'परिणमदि जेण दव्वं तक्तालं तम्मयत्ति पाण्णतं'। (प्र.सा. १-८) इति। --> यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तरिमेन् काले किलोषण्यपरिणताऽस्पेिण्डवतन्मयं भवति <-- इति तदवशिकद अमृतचन्द्र ।
अभावग्र० । नयायिक दामली मेवी शंथा ->अघिन अमावान छ- मानवामांसावशे तो અભાવવ્યવહાર પ્રત્યે પ્રતિયોગિજ્ઞાનને સ્વતંત્ર કારણ માનવું પડશે, કારણ કે અધિકરણના જ્ઞાનમાં પ્રતિયોગિજ્ઞાન અપેક્ષિત નથી <- તો આ વાત અનલિરિકા અભાવને સ્વીકારવામાં બાધક નથી. આનું કારણ એ છે કે તૈયાયિકે પાણ. અભાવ–પ્રત્યક્ષ પ્રત્યે પ્રતિયોગિજ્ઞાનને કારણે માનવું આવશ્યક જ છે, જેને અમે અભાવવ્યવહારમાં કારણ માનીએ છીએ. અભાવ પ્રતિયોગિવિશિષ્ટ હોવાથી પૂર્વોક્ત રીતે (જુઓ પૃષ્ઠ - ૨૮૩) પ્રતિયોગિતાવચ્છેદકવિશિષ્ટ પ્રતિયોગિન્નાને તૈયાયિક ભલે વિશેષાણતાઅવચ્છેદકપ્રકારક જ્ઞાનરૂપે કારણ માને. પરંતુ અભાવત્વ તો પ્રતિયોગિવિશિષ્ટ ન હોવાથી તેના પ્રત્યક્ષ પ્રત્યે તૈયાયિકે પ્રતિયોગિજ્ઞાનને કારણે માનવું જ પડશે. જો આવું માનવામાં ન આવે તો પ્રતિયોગિવિશેષિત અભાવપ્રત્યક્ષ પ્રત્યે અલગ અલગ ઈન્દ્રિપ્રત્યાત્તિને કારણે માનવાનું ગૌરવ તૈયાયિક મતમાં દુર્વાર બનશે. આ વાતને વિસ્તૃત રીતે શ્રીમદ્જીએ અન્ય ગ્રંથમાં બતાવેલ છે. તેથી તેનું વિશેષનિરૂપણ અહીં કરવું તેઓને સંમત નથી. માટે અમે પણ તેનું સંક્ષિપ્તમાં નિરૂપણ કરી આગળ ચાલીએ છીએ.
हाहायित्व स्वभाव पारा भान्य - जैन अभावस्या० । णी मी या
अघि साथे मानो संजय ५॥ अपिशामिन-१३पे छे. अर्थात्