________________
३०८ चायलोके व्दितीय: प्रकाश:
* तत्वचिन्तामणिसमीक्षा * ___ एतेनेदं व्याख्यातं -> दृष्टस्तावदयं घटोऽत्र निपतन् दृष्टस्तथा मुद्गरः, दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः । तेनाभाव इति श्रुतिः क निहिता किं वाऽत्र तत्कारणं, स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥ इति ।
अथ काल वेशेषविशिष्टाधिकरणेनेवाभावान्यथासिद्धाववयव्यादेरप्यसिद्धिप्रसङ्गः इति चेत् ? न, कालविशेषस्य ------------------भानुमती-----------------
एतेन = घटनाशस्य स्वद्रव्यपरिणामविशेषरूपत्वेन इदं = अनुपदमेव वक्ष्यमाणं ज्ञानश्रीमित्रवचनं व्याख्यातम्। तदेवाह दृष्ट इति । तदतं ज्ञानश्रीमित्रेण स्वकीयवतं व्याख्यानयता -> सुनिपुणं निरूपयन्तोऽपि मांसचक्षुषो वयं तावत् नापरमा वस्तुजातमीक्षामहे यदभावश्रुत्या विषयीक्रियेत । तदर्शनाभावाच्च तत्कारणमपि किमवधारणाम: " यश्च तत्कारणकल्पितो दण्डस्तस्याऽप्यन्वयव्यतिरेकाजुविधायिनी कपालपविरेव दष्टा, नान्यत् किश्चित् । वैधगद्रष्टान्ततोगमुपन्चस्ता पुनः । यथेयमध्यक्षानुपलम्माभ्यामन्वयगतिरेतावनुविदधती हश्यतया दण्डस्य कार्यमवस्थाप्यते तथा गदि नाशाख्यमपि तस्तु हश्यं स्यात् अनात्मरूपविवेकेन तस्यापि तदा न तरस्विदण्डकार्यता वार्येत । न चैवम् । तस्मात्कल्पनौवेयं <- इति । ता यदि एकात्त्ततुच्छस्तमातध्वंसनिरसनं तदा तेनारमाकं साहाय्यमेवाऽऽचरितम् । अथ सर्वथा प्रध्वंसनिरसनायासस्तस तदा स न साधीयान् परिघादिव्यापारपसूताया: कपालावलेरेत घटप्रध्वंसात्मकतया निर्विप्नं प्रत्यक्ष प्रतीयमानत्वादिति (स्था.रत्ना. ३/ १८ पु. १८०) व्यकं स्यादवादरत्नाकरे ।
अत एव -> मुद्गरपातजन्यो हि विनाशोऽनुभूयते । न च तस्मैव तजनकत्वं सप्रतियोगिकच विनाशोऽनुभूयते । न च मुदगरपातस्तथा <- (त.चि.प्र.स्वं. प. 1996) इति तत्वचिन्तामणिकदवचनमपि नो न क्षतिकारि, यत: स्वतव्यमेव ध्वंस: सर्वत्रानुगतत्वात् । न चैवं ध्वंस-प्रागभावपदयोः पर्यायत्वापतिः एकव्यवहारजनाकत्वाभावात् 'तंसवान्' इति शाब्दबोधोतरं 'प्रागभाववान वा ? इति संशयस्त्वनिष्ट एवेति व्यतं बृहत्स्यादवादरहस्ये (प III) ।
इत्या घटकालान्यकालविशिष्टं भूतलादिस्तरूपं परद्रव्यं घटाद्यत्यन्ताभात: घटकालपूर्वकालविशिष्टमदादि। स्वद्रव्यं धलादिपागभाव: घटकालोतरकालविशिष्टं मुदादि घटादिपध्वंस इति पराभिमतोऽतिरिक्ताभावोऽन्यथासिन्द इति निष्कर्षः ।
नैयायिक: शकते -> अथ निरुतरतीया कालविशेषविशिष्टाधिकरणेनेव अभावान्यथासिन्दौ = नैयायिकादिसम्मताभावस्य चरितार्थत्वे जलाहरणादिलक्षणार्थक्रियाद्युपेतकालविशेषविशिष्टावयवादिनैव अवयव्यादेरपि असिन्दिप्रसङ्गः- पक्षीणत्वापति:, युकेरुभया तुल्यत्वात् । तदुक्तं तत्त्वचिन्तामणौ यदि च तत्तत्समयविशेषयोगाद्भुतले घटाभावव्यवहास्तदा याहशसंस्थानविशेषविशिष् कपाले घटो वर्तते ताहशकपालादिकमेव ततत्समयविशेषयोगाद घटादिव्यवहारजनकमस्तु किं घटादिना ? प्रतीतिश्च तुल्या (त.चिं.प्र.वं.प. 19919) इति चेत् ? .
प्रकरणतत्तदपाकुरुते नेति । कालविशेषस्य व्यवहारनयात् द्रव्यरूपता ऋजुसूनियादेशात् पर्यायरूपतेति
एतेने.। प्रस्तुतमाशानश्रीभित्रनामना विद्वान शेम
-2, थोडीशन योजना प्रसार ५छीपालसभूख-अस આટલી જ વસ્તુઓ લેવામાં આવે છે. આનાથી અતિરિક્ત અભાવ જેવી કોઈ ચીજ જોવામાં આવતી નથી. આથી હથોડાના પ્રહાર પછી કપાલસમૂહદનસમયે જે અભાવ૫દનો પ્રયોગ સાંભળવામાં આવે છે તેનો કોઈ સ્વતંત્ર અર્થ અને તેનું કોઈ કારણ યુક્તિ દ્વારા ઉપલબ્ધ થતું નથી. ફક્ત ઘટના કપાલાત્મક અવયવના સમુદાય સ્વરૂપ પરિણામની જ ઉપલબ્ધિ થાય છે. આનાથી સ્પષ્ટ થાય છે કે ઘટનાશ કોઈ અતિરિક્ત પદાર્થ નથી. પરંતુ ઘટના ઉપર હથોડાનો પ્રહાર થયે છતે કપાલનો વિભાગ થવાથી જ ઘટોત્તરકાલવર્તી માટી દ્રવ્યનો પરિણામ ઉપલબ્ધ થાય છે. તે જ ઘટધ્વંસ છે.
Bालविशेष द्रव्य - पर्यायलयस्व३पे भान्य - जैन नैयायि :- अथ.। विशेषविशिट अपि वा। समापने अन्यथासिल = यरितार्थ = उपक्षी मानपामा भावे તો અવયવી વગેરેની પણ અન્યથાસિદ્ધિ = અસિદ્ધિ થઈ જશે. અર્થાત ઘટ પણ એક અતિરિક્ત દ્રવ્ય થવાના બદલે ઘટાનુભવકાલવિશેષવિશિષ્ટ કપાલસમૂહસ્વરૂપ જ બની જશે.
जैन:- न का.। नातमारीलिजमने भनि४संपानी नलिथ, १२१ विशे५ द्रव्य - पर्याय उम५२१३५ खोय છે અને તે જ અભાવ અને અવયવી આદિ સ્વરૂપ હોય છે. માટે તેનાથી અતિરિક્ત અભાવ અવયવી વગેરેની સત્તા જ નથી હોતી. આશય એ છે કે દ્રવ્ય અને સદાશ્રિતપર્યાયપ્રવાહથી સર્વથા અતિરિક્ત કાલનું અસ્તિત્વ નથી. માટે કાલવિશેષવિશિષ્ટ અધિકરણનો અર્થ (થશે પર્યાયવિશિષ્ટ વ્ય. ઘટાભાવ એ ભૂતલનો એક પર્યાય છે. તે પર્યાયથી વિશિષ્ટ ભૂતલથી અતિરિક્ત ઘટાભાગની સત્તા નથી. આ