Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
* उत्तराध्ययनबहदतिकाराऽष्टसहरशीविवरणकाराऽऽसमीमांसाकारप्रभुतिसंवादः *
३०७
अथ 'मुद्रपाताद्विनष्टो घटः' इतिप्रतीत्या अतिरिक्तनाशानुभवः । न हि भूतलं तद्बुद्धिर्वा तज्जन्या, तेन विनापि तयोः सत्त्वादिति चेत् ? न, विभागजातस्य कपालकदम्बकरूपस्य घटध्वंसस्य मुद्रपातजन्यत्वात् 'मुद्रप तावधिकस्वोत्तरकालवृत्ति-स्वगव्यपरिणामी घट' इत्युक्तवाक्यस्यार्थः । अत एव स्वाभाविकनाशस्थले न तथान्यवहार इत्यपि रमणीयम् ।
1- - - - - - - - - -- - - - - - - - मणिक़त्मतमपाकर्तुमुपक्रमते -> अथेति । चेदित्यनेनास्यान्वयः। मुदगरपातात् विनष्टो पट:' इति प्रतीत्या अतिरिक्तनाशानभवः - भूतलाहातिरिक्तपदनाशसिब्धिः। न घटोतरकालो वा मद्रव्य वा केतलं भूतलं वा तद्बुन्दिः = मुण्डभूतलधी: वा तजन्या = मुदगरपातजन्या (त.चि.प्र.ख.प. 1991५) तेन = मुहगरपातेन विनापि तयोः = शुध्दभूतल-तद्धियोः घटोतरकाल-मददव्ययोर्वा सत्वात् । कार्यकारणभावभेदादेव भूतलाहातिरिको धटनाश: सिध्यतीति भावः ।
प्रकरणकृतमिराकुरुते -> नेति । सम्मतितर्ककमतानुसारेणाह - विभागजातस्य = अवसतप्रतियोगिकविभागजन्यस्य कपालकदम्बकरूपस्य घटध्वंसस्य मुदगरपातजन्यत्वात् । न च 'मुद्गरपाताद विनष्टो घटः इतिप्रतीत्यपालाप: यतोनि पशम्या :अवध्यर्थमभ्युपगम्य मुदगरपातावधिकस्वोत्तरकालवृत्ति - स्वद्रमपरिणामी घटः इत्युक्तवाक्यस्यार्थः स्वीकर्तुमहति । घटसोतरं संयोगविशेषेण कपालोत्पतिस्वीकारस्प कल्पनामानत्वात् । बलवत्पुरुषप्रेरितमुदगारादिव्यापारात् कुम्भकारतिकल-कपालाकारमदास्तोत्पतिस्ता स्वीकर्तुति व्यतं स्यादवादरत्नाकरे (परि.३/५८ प.१५९) ।
अत एव = उक्तवावगार्थस्य प्रामाणिकत्वादेत, स्वाभाविकनाशस्थले = अवयवतिभागाऽजरा-स्वाभाविकनाशस्थले वैससिकनाशस्थल इति यावत् न तथाव्यवहारः = 'मुद्गरपातात्विाष्टो घटः' इति न त्र्यवाहियते इत्यपि रमणीयम् ।
तदतं बृहत्स्यादवादरहस्ये -> घरपरिणतकपालनाशस्त घटनाशत्तात्, घटत्वाच्छिहारवाहिकरणतासम्बन्धावच्छिनप्रतियोगिताकघताभाववैशिष्टतावच्छेदेन कालतित्व घटितस्य धटनाशत्तस्याऽर्थसमाज सिदत्वेन कार्यतानवच्छेदकत्वात्त । एवज्ञातिरिक्तनाशकल्पने तदनुरुब्दानान्तकार्यकारणभावकल्पनागौरवमपि बाधक बोध्यम्। तदपस्थितिदशायां क्लास्याऽप्यतिरिकत्वस्थानन्तरं तदपस्थितिरूपबाधकापोधत्वाच्च <-(प ||| - V) इति । तनुतं श्रीशान्तिसूरिभिरपि उत्तराध्ययनबृहदवृत्तौ -> घदस्य कपालाख्यपर्यायान्त्तरोत्पतिरेवाभावो न पुनरुच्छेदमागम्' <- (उत्त.अध्य.२८ नो.१२ - ब व.) इति । एतं आकाशादिवत् सर्वथाऽतिरिक्तत्वे प्रागभावावसयोभवित्वमेव स्यादिति व्यत्तं अष्टसहसीतात्पर्यविवरणे (अ.स.वि.प. ११३) । तथा प्रागभाव-प्रसंसपोराभ्युपगमे न्गस्य यथाक्रममनादित्वानन्तत्वापतिः । तदतं श्रीसमन्तभद्राचार्येण आप्तमीमांसायां कार्यद्रव्यमनादि स्यात् प्रागभावस्य निहते । प्रतंसस्य च धर्मस्य प्रत्यतेऽनन्ततां व्रजेत् ॥ इति । प्रत्यवपदमपलापपरतयाऽगन्तव्य, अन्यथा प्रतियोग्युत्मन्जनापतिरेव दर्शता स्यात् । स्यादवादकल्पलतायाञ्च -> प्रागभाव-वंसापला प्राक् - पचादिति प्रयोगस्वानुपपतेः प्रतियोगिता: पुनरुत्पति पुनरुतमजनपसाच्च (शा.वा.स.स्त. ८ का 9) स्वा.क.) इत्युकम्।
नैयायि : अथ मु.। 'योजना प्रहारथी घ2 न४थयो' मा शतपटनाशनी मुस२प्रा२४न्यत्१३पे प्रतालियाछ. मेथी ઘટનાશને ભૂતલ અથવા શૂન્યભૂતલબુદ્ધિથી ભિન્નરૂપે માન આવશ્યક છે. કારણ કે ઘટનાશ જે ભૂતલસ્વરૂપ અથવા શૂન્યભૂતલબુદ્ધિસ્વરૂપ હોય તો ઉપરોકન પ્રતીતિની ઉપપત્તિ થઈ શકતી નથી, કેમ કે ભૂતલ અને ભૂતલબુદ્ધિ તો હથોડાના પ્રહાર પૂર્વે પણ હોય છે.
जैन :- न, वि.। ना, उपशेतात रा१२ नथी. भानु रामेछ। थोडाना प्रहारथी घटना १५वोनो माया છે તથા તેનાથી કપાસમૂહની ઉત્પત્તિ થાય છે. કપાલસમૂહની ઉત્પત્તિ એ જ ઘટનો નાશ છે. આથી કપાલસમૂહોત્પાદકમાં મુરપ્રહારજન્યત્વ હોવાથી તે રૂપે ઘટનાશમાં મુદ્રપ્રહારજ ત્વની પ્રતીતિ થવામાં કોઈ બાધ નહિ આવે તેમ જ આ પક્ષમાં સ્વતંત્ર ઘટનાશની આપત્તિને અવકાશ રહેતો નથી. આમ હથોડાના પ્રહારથી ઘટના અવયવ કપાલનો નાશ ન થવા છતાં ઘટ અવયવોના વિભાગથી ઘટનો નાશ થવો અનુભવસિદ્ધ છે માટે ‘હથોડાના પ્રહારથી ઘટ નાશ પામ્યો' આ પ્રતીતિનો અર્થ એવો જ માનવો ઉચિત છે કે ઘટ મુદ્દગરપ્રહારની અપેક્ષાએ ઉત્તરકાલમાં રહેનાર વિલક્ષણ સ્વદ્રવ્યપાલપરિણામનો આશ્રય છે. આથી જ સ્વાભાવિનાશસ્થલે તેવો વ્યવહાર નથી થતો.
3. विलत पाल १ घटनाश - ज्ञानश्रीभित्रसंवा

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366