Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
३५० न्यायालोके द्वितीयः प्रकाशः
* चिन्तामणिकारमतनिरास:
स्यादेतत् 'भूतले घटो नास्तीत्यत्र कतमोऽभावः प्रतीयते ? न तावदत्यन्ताभावः, तस्य सार्वदिकतादात्म्यपरिणामानधिकरणाधिकरणरूपत्वात् । तदुक्तं कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः' इति । तथा च घटदशायामपि भूतले घटतादात्म्यविरहेण 'घटो नास्ती' ति प्रतीत्यापत्तेः । न च संयोगदशायां संयुक्तत्वेन भूतलेऽपि • भानुमती.
:अभावाधारतयाऽनुभूयते 'इदानीं भूतले घटले नास्ती 'ति प्रतीते: । न च तत्समयविशेषे तत्समयविशेषयोगः, अभेदेसम्बन्धानुपपतौ आधाराधेयभावाभावत् - (त. चिं.प्र.ख. पु. ५१६ ) इति गणेशवचनं प्रत्याख्यातं, 'घटाभावे घटो नास्ती'त्यादौ स्वस्यापि घद्यभावत्वेनाधाराधेयभावविवक्षयैत निस्तार इति स्यादवादरहस्ये (म. स्या. रह. प्र. स्वं. पु. ८२ ) । अत एव समयविशेषयोगात् 'इदानीं भूतलं' इति प्रतीति-प्रयोगौ स्यातां, विशेषणस्य स्वप्रकारकविशेष्टप्रत्ययजनकत्वात् न तु 'भूतले घटाभाव:' इति <- (त. चि. प्र. खं. पु. ७१६ ) चिन्तामणिकुदुवतं निरस्तम्, तन्तुपदयोरुयोन्याधारत्वप्रतीतिवदेवदुपपतेः । न च कथं परस्य तत्वाधारत्वमिति शङ्कनीयम्, 'अस्मिन् पढे बहत: तन्तवः' इति लौकिकप्रसिद्धप्रतीत्या अधिकदेशवृतित्वा पटस्य तत्वाधारत्वोपपतेरित्यधिकं मत्कृतजयलतायाम् (म.स्या. रह. प्र. खं. ज.ल.पु. ८३/८४ ) | यदपि -> समये किमभावाश्रयतैव विशेष:, ततत्समयस्वरूप वा ? आोऽभावस्वीकारः, द्वितीयेऽननुगम:' - (त. चिं.प्र. खं. पु. ७१६ ) इति गणेशेनोक्तं, तदपि न चारु, विशेषस्य पर्यायरूपत्वे दोषाभावादिति दिक् ।
--> 'एतकाले एतत्काल' इति प्रतीत्यभावेनैकेनैव रूपेणाधारत्वमाधेयत्वमे कस्य विरुद्धं न त्वेतत्कालत्वेन रूपेणाधारत्वं घटाभावत्वेन रूपेण चाधेयत्वमेकस्यैत कालस्येति <-- केचित् ।
अन्ये तु > 'इदानीं भूतले घटो नास्तीत्या कालस्याधारतावच्छेदकत्वमेव न त्वाधारत्वं, स्वस्यापि स्वाधारतावच्छेदकत्वेऽतिरोधादिति <- वदन्ति ।
प्रकरणकारः प्रसङ्गाद किञ्चित् मीमांसते -> स्यादेतदिति । मैचमित्यनेनास्यान्वय इत्यवधेयम् । 'भूतले घटो नास्तीत्यत्र अत्यन्ताभाव- प्रध्वंसाभाव-प्रागभावान्योन्याभावानां कतमोऽभावः प्रतीयते ? न तावत् घटस्य अत्यन्ताभाव: का विषयतिधया स्वीकर्तुमर्हत, तस्य = अत्यन्ताभावस्य सार्वदिकतादात्म्यपरिणामानधिकरणाधिकरणस्वरूपत्वात् = सर्वदा तादात्म्यपरिणामस्य यदाधिकरणं ताहमधिकरणस्वरूपत्वात् । तदुक्तं प्रमाणनयतत्वालोकालङ्कारे श्रीवादिदेवसूरितरेण कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः इति यथा चेतनाचेतनयोरिति (प्र.न.त. ३/६१-६२) । अतीतानागतवर्तमानलक्षणं कालत्रयमपेक्षत इत्येवं शीला = कालत्रयापेक्षिणी । तादात्म्यपरिणामनिवृतिः = एकत्वपरिणतिव्यावृति: :34 - त्यन्ताभाव इत्यभिधीयते <- इति व्याख्यातं स्यादवादरत्नाकरे श्रीवादिदेवसूरिवरेण । तथा च = अत्यन्ताभावस्य त्रैकालिकतादात्म्यपरिणतितिरहरूपत्वाच्च भूतले घटदशायां = घटसत्वे अपि भूतले घटातादात्म्यविरहेण = घढ़ीयतादात्म्यपरिणत्यभावेन 'भूतले घटो नास्ती'ति प्रतीत्यापत्तेः = तादृशप्रतीतिप्रामाण्यप्रसङ्गात्, तस्याः तद्वति तत्प्रकारकत्वावगाहित्वात् । प्रतीतिश्चोपलक्षणं तथाविधव्यवहारस्य । न च भूतले संयोगदशायां = घटप्रतियोगिकसंयोगकाले संयुक्तत्वेन रूपेण भूतलेऽपि घटतादात्म्यं = घटतादात्म्यपरिणतिः
BE 'भूतले घटो नास्ति' प्रतीति मीमांसा BE
पूर्वपक्ष: स्यादेत । 'भूतले घटो नास्ति' आ प्रतीतिनो विषय भोग अने छे ? ओ ओ समस्या छे. घटना अत्यंताभावने તો તે પ્રતીતિનો વિષય માની શકાતો નથી, કારણ કે અત્યંતાભાવ તો સર્વકાલીન તાદાત્મ્યપરિણામનું જે અધિકરણ ન હોય તેવા અધિકરણસ્વરૂપ છે. પ્રમાણનયતત્ત્વાલોકાલંકાર ગ્રંથમાં શ્રીવાદિદેવસૂરિજી મહારાજે પણ અત્યંતાભાવનું સૂત્રાત્મક લક્ષણ બનાવતાં જણાવેલ છે કે ‘ત્રૈકાલિક તાદાત્મ્યપરિણામનિવૃત્તિ એ અત્યંતાભાવ છે.' આથી જયારે ભૂતલમાં ઘટ હોય ત્યારે પણ ઘટનું તાદાત્મ્ય ભૂતલમાં ન હોવાથી ‘ભૂતલમાં ઘડો નથી’ એવી પ્રતીતિની આપત્તિ આવશે. ત્રણ કાળમાં ભૂતલમાં કયારેય ઘટતાદાત્મ્ય શકય નથી. —> ભૂતલમાં ઘટ સંયોગસંબંધથી રહેલો હોય ત્યારે ઘટસંયુક્ત ભૂતલ અને ભૂતલસંયુક્ત ઘટ હોવાથી સંયુક્તત્વધર્મરૂપે ભૂતલમાં પણ ઘટનું તાદાત્મ્ય છે જ. આથી જયારે ભૂતલ ઘટસંયુક્ત હશે ત્યારે ‘ભૂતલમાં ઘડો નથી’ એ પ્રતીતિ કે વ્યવહારની આપત્તિ નહીં આવે. <← આ દલિલ પણ બરાબર નથી, કારણ કે શ્રીવાદિદેવસૂરિજી મહારાજે સ્વયં તાદાત્મ્ય શબ્દની વ્યાખ્યા સ્યાદ્વાદરત્નાકર ગ્રંથમાં એકત્વ = ઐક્ય અર્થમાં કરી છે. અર્થાત્ તાદાત્મ્યપરિગતિ = ઐક્યપરિણતિ. એકત્વપરિણતિનો અર્થ છે પાર્થક્યરૂપે અસ્તિત્વ ન હોવું. ભૂતલમાં ઘટનું અપૃથકત્વ તો નથી જ. ભૂતલથી પૃથસ્વરૂપે ઘટની અને ઘટથી પૃથક્સ્વરૂપે ભૂતલની પ્રતીતિ અને વ્યવહાર થાય જ

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366