Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 348
________________ * अनौपाधिकसहचारस्य तर्करूपता * अस्तु वा देश-प्रदेशादिभेदेन तत्र स्वस्यैव स्वाधारत्वम् । अतो न कूटलिङ्गजत्वेनानुमितेर्भमत्वापत्तिः । न च द्रव्यत्वस्य साश्रयत्वेन समं न व्याप्तिः, अप्रयोजकत्वादिति वाच्यम्, अनौपाधिकसहचाररूपस्यैव तर्कस्य सत्त्वात, अन्यथा परेपां ------भानुमती---- नाकाशसाधकानुमानबाधकत्तम् पश्चात्त्व सतोऽपि तस्याऽतिचित्करत्वम् । न हि प्रमाणेता प्रमेयसित्यनन्तरमुपस्थितस्य बाधकत्वसम्मतः, अन्यथा प्रमाणत्वव्याकोपापतेः संयोगादिस्थाले सम्बन्धस्य सम्बन्दिपातिरिक्तत्वनियममभ्युपगम्य स्तरूपसम्बन्धे तहिसलामः परेणाऽपि लज्यत एव, अन्यथा समवायोऽप्यनुत्थानपराहतस्स्थात् तस्यापि सम्बन्धान्तरेण सम्बन्दत्वेऽनतस्थासाम्यात् । ननु सम्बन्धस्य सम्बन्धिदपातिरिकत्वनियम एव नाड़ीक्रियत इति फल्गुरेत दर्शिततार्ता, द्रव्यरूप तु साधारत्वव्याप्ति: प्रसिदैवेति गगनानुमित्युतरतालिकस्य व्यभिचारगहस्प ताहशानुमित्यप्रतिरोधोऽपि तस्या अप्रमात्तत्वापारात एवेति नाकाशोपगमः श्रेयानित्याशङ्कायां प्रकरणकार: कल्पान्तरमाविष्तरोति अस्तु वा देशप्रदेशादिभेदेन देश-प्रदेश-स्कधभेदेन तत्र = गगने स्वस्यैव स्वाधारत्वम्, अवच्छेदकदादाधाराहोगमावसतिः यथा परषां 'घटामाते पटो ध्वस्त' इत्या घटात्यन्ताभावे घतात्यन्ताभावत्वेन स्वस्ौताधारत्तं परमसत्वेन रूपेण चाधेयत्वमिति स्कन्धत्वेन रूपेणाकाशस्थाधेयत्तं देशत्वेन रूपेण चाधारत्वम् । एवं देशत्वेन रूपेण गगास्याोगत्वं प्रदेशत्वेन चाधारत्वम् । इत्थं विभिनाश्रयाश्रितत्तमाकाशस्याऽप्यक्षतम् । एतेन गगां तु सर्वथैवाऽतिमदिति नैयापिकप्रलाप: प्रत्युक्त: । पदवा तिभिहावाश्रयाः देशानां प्रदेशा इत प्रदेशानां देशा :अपि सम्भवन्तेि तत्तौ पः' इतिवत् 'पटे तन्तत' इति प्रतीतेप्यबाधितत्वात् । अयन पवादिपतियोगिकत्वतिशिष्ठभेदाभेदस्य तथात्वेऽपि प्रकतेऽन्यतरीयत्वविशिष्टसौत तस्त प्रतीतिबनेन तथात्तकम्पनात् । तदत न्यायकसुमाअलो उदयनेनापि -> संविदेव हि भगवती वस्तूपगमे ता: शराणमिति (ज्या.कृ.) । एतेन -> एकौवाधारत्वाधेयत्वयोर्विरोधोऽपि <-प्रत्याख्यातः, रूप-भूतलादिनिरूपक देौकौत घटे एकदैव पथाक्रममाधारत्वाधेयत्वयोरिव देश-प्रदेशादिस्वरूपावच्छेदक देनैकदैकौवाकाशे तयोस्समावेशेऽविरोधात् । न च भातस्थले स्तस्प स्वाधारत्वादर्शनाहीतत्कल्पना किमतीति शमनीयम्, घटादेः परतो व्यावतत्वदर्शनेऽपि अनवस्थादिदोषात् विशेषस्य स्वतो व्यावतत्वमित भूतलादेः परत आधारतावत्वदर्शकोऽपि तत एवाकाशरूप स्वत एव तत्तमौचित्लं नातिक्रमति । एतेन -> आकाशवत् भूतलादेपि स्वत आधारतास्तु <-इत्यपि प्रत्यस्तम्, यथा जम्बीरवत् भोजनास्याऽपि स्वत एताम्लत्वमस्त्विति वदतो वारपितुमशक्यत्वापते: । रूपस्य समवायेन तृतित्तेऽपि समवायरुप स्वत एव तृतित्वमित घटादेः परतो वृतित्वेऽपि गगनस्य स्वतो तृतित्ते बाधकाभावात् दन्गस्य साश्रयत्वनियमोऽपि समर्थितः । अत: = आकाशस्थाऽपि स्वाश्रयत्वात् न कूटलिजत्वेन = हेत्वाभासजन्यत्वेन साकाशतिषविण्या अनुमिते: धमत्वापत्ति: । कल्पान्तरावतराणिकाचामेवेपमापतिर्विभावितेति न पुस्तन्यते । इत्था द्रव्याणां साधारत्वान्यथानुपपते: सधेतुत्वाक्ष तजन्यानुमितेर्भमत्तं, सेनाऽऽकाशाभ्युपगमस्यान्चारगत्तं स्यादित्याशयः । न च द्रव्यत्वस्य साश्रयत्वेन = साधारत्वेन समं न व्याप्ति: अप्रयोजकत्वात् = विपक्षबाधकतर्कशुल्चत्वादिति न द्रव्याणां साधारत्वान्यथा पपते: सदधेतृत्वसम्भव इति वाच्यम्, अनौपाधिकसहचाररूपस्यैव = उपाधिशून्यत्वे सति सहचारदर्शनात्मकस्यैव तर्कस्य सत्वात् । ततश्च द्रव्यस्य स्वनिष्ठाधेयतावच्छेदकातिरिकाधारतावच्छेदकात्तिछेहानिरपिताधेयतावत्वनियमपामापात् सकलद्रव्याणामलगताधारविधयाऽऽकाशसिन्दिरुतनिहातिमत्येवेति तात्पर्य प्रकरणकृतः । विपक्षबाधमाह -> अन्यथा उपाधिशून्यसहचारदर्शनात्मकरण विपक्षबाधकस्य આધારની ભલે આવશ્યકતા હોય પરંતુ આકાશને પોતાનાથી અતિરિક્ત આધારની અપેક્ષા નથી, કેમ કે આકાશનો સ્વભાવ માત્ર આધારતા બને છે, આધેયતા નહિ. અહીં એવી શંકા થાય કે – આવું માનવામાં ‘જે જે દ્રવ્ય હોય છે ને તે સાધાર = આધારસહિત = સાથય જ હોય છે.’ આ નિયમમાં વ્યભિચાર આવશે, કારણ કે આકાશ પોતે જ નિરાધાર બને છે. આકાશમાં આધેયતા અને આધારતા બન્ને રહેલી નથી. તેથી આકાશની જેમ ઘટાદિ પાગ નિરાધાર બનશે. માટે ઉપરોક્ત નિયમથી ઘટાદિના આધાર તરીકે એક અતિરિક્ત આકાશની સિદ્ધિ કરવી અનુચિત છે. તે નિયમ તો આકાશમાં જ વ્યભિચારી છે. વ્યભિચારી નિયમના = વ્યાપ્તિના આધારે સ્ટેટ સાધ્યની સિદ્ધિ કેવી રીતે થઈ શકે ? <– તો તે તદ્દન ગેરવ્યાજબી હોવાનું કારણ એ છે કે આકાશની સિદ્ધિ થયા પૂર્વે તો ઉપરોક્ત વ્યભિચાર ઉપસ્થિત થયેલ નથી. પરંતુ ઉપરોક્ત પ્રમાણથી આકાશની સિદ્ધિ થયા બાદ જ તે વ્યભિચાર યાદ આવે છે. એક વાર પ્રમાણ દ્વારા આકાશની સિદ્ધિ થઈ ગઈ, તેથી પાછળથી વ્યભિચારની હાર બાંગ પોકારવા છતાં પ્રમાણસિદ્ધ આકાશનો અસ્વીકાર કરવો અશક્ય છે. વળી, અહીં એક વાત ખ્યાલમાં રાખવા જેવી છે કે જેમ રસોઈ સ્વત: ખારી નથી હોતી પરંતુ પરત: = મીઠાના નિમિત્તે ખારી થાય છે. તેથી ખારાશસંપાદક દ્રવ્ય અને રસોઈમાં ભેદ પ્રસિદ્ધ છે. પરંતુ મીઠું તો સ્વત: ખારું હોય છે. મીઠામાં ખારાશ લાવવા માટે અન્ય દ્રવ્યની જરૂર રહેતી નથી. ખારાશકસ્વભાવવાળું જ મીઠું હોય છે. છતાં ત્યાં કોઈ સુજ્ઞ માણસ એવો પ્રશ્ન નથી કરતો કે -

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366