Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
कपाले घटवद्भेदाभेदसमावेशः **
कीदृशमधिकरणं घटाभाव इति चेत् ? यादृशं तव घटाभावाश्रयः । तच्च घटवद्भिन्नमेव । भेदश्व विषयत्वादिवत् स्वरूपविशेष एव । तदुक्तं 'स्वरूपान्तरव्यावृत्तिरन्योन्याभाव:' इति, न तु तादात्म्येनाऽप्रतीयमानत्वे सति प्रतीयमानत्वम्, अप्रतीयमानत्वार्थपर्यालोचनयाऽन्योन्याश्रयात् ।
एकत्रैव कपाले घटवद्भेदाभेदौ च कपालबुद्धि घटवत्कपालबुद्ध्यवच्छेदकभेदेन समयभेदेन वा वर्तेते, यथा भानुमती -
२९७
<- (त. चिं. यत्तु -> न केवलं भूतलमभाव: भूतलाभावयोराधाराधेयभावानुभवात्, अभेदे तदनुपपत्तेरिति प्र. खं.पू. ७५२) तत्त्वचिन्तामणिकृतोतं, तन्न, धर्मिताख्याभेदस्याऽऽधारतानियामकत्वादिति व्यक्तं स्यादवादकल्पलतायाम् (स्त. ४. का. ३८ ) ।
अथ कीदृशमधिकरणं घटाभावः इति चेत् ? यादृशं भूतलं तव घटाभावाश्रयः तादृशमेव भूतलं मम घटाभाव इति स्यादवादिनः प्रत्युतरः ।
ननु मम भूतले घटानयनदशायां घटाभावसम्बन्धापगमात् 'घटो नास्ती'ति न व्यवहारः तव तु तादृशस्यैव भूतलस्वरूपस्य सत्त्वात् तत्प्रामाण्यापतिरिति चेत् ? न, तदा घटसंयोगपर्यायेण घटाभावपर्यार्यावगमात् । 'इदानीं' घटाभावाभावो जात' इति सार्वजनीनानुभवात् । न चैवं भूतलादतिरेकः, पर्यायादेशादतिरेकेऽपि द्रव्यादेशादनतिरेकात्, पर्यायव्दारा द्रव्यविगमस्यैक्यप्रत्यभिज्ञानाऽप्रतिपत्थित्वात्, 'श्याम उत्पन्न: रक्तो नष्ट' इति वैधर्म्यज्ञानकालेऽपि स एवायं घट' इति प्रत्यभिज्ञायाः सर्वानुभवसिद्धत्वात् । यवा तच्च = घटाभावात्मकञ्चाधिकरणं घटवद्भिन्नं = घटवद्भूतलादिभिन्नं भूतलं एव । न च त्वयाऽत्यन्ताभावस्येव भेदस्याऽप्यतिरिक्तत्वाऽसम्भवान्न 'घटवदूतलभिन्नभूतलं घटाभाव' इति वतुं युज्यत इति शङ्कनीयम्, यतः भेदश्च विषयत्वादिवत् स्वरूपविशेषः = प्रकृतेऽधिकरणस्वरूपविशेष एव । तदुक्तं श्रीवादिदेवसूरिभिः -> स्वरूपात् स्वरूपान्तरव्यावृत्तिरन्योन्याभाव इति । साम्प्रतं तु प्रमाणनयतत्वालोकालङ्कारे 'स्वरूपान्तरात् स्वरूपव्यावृतिरितरेतराभाव: ' (प्र.न.त. ३-१९) इति सूत्रमुपलभ्यते । तद्द्व्याख्यालेशश्च स्यादवादरत्नाकरे श्रीवादिदेव सूरिप्रदर्शित एवम् -> स्वरूपान्तरात् = स्वभावान्तरात् स्वरूपव्यावृतिः स्वस्वभावव्यवच्छेदः इतरेतराभावो ऽन्यापोहापरनामक उच्यते । स्वरूपान्तरादिति वचनात् न स्वस्वरूपाद् व्यावृत्तिरितरेतराभावः, तस्याऽतत्स्वभावत्वप्रसङ्गात्' <(स्या. रत्ना. परि. ३ - सू. १९ पृ. १८० ) इति ।
=
एवकारफलमावेदयति - न तु तादात्म्येन = तदात्मत्वेन अप्रतीयमानत्वे सति प्रतीयमानत्वं यथा 'इदानीमिदं भूतलं घटवद्भूतलं न भवती'ति प्रतीतिबलसाध्यम् (त. चिं.प्र. ख. पृ. ७00- पृष्ठ 1999 ) । एतद्व्यव• च्छेदे हेतुमाविष्करोति- अप्रतीयमानत्वार्थपर्यालोचनया = भेदलक्षणघटकाऽप्रतीयमानत्वपदार्थपरिज्ञानेन शप्तौ अन्योन्याश्रयात् । तादात्म्येन अप्रतीयमानत्वं = भेदेन प्रतीयमानत्वं, तदज्ञाने घटवदेदवधिकरणस्वरूपस्य घटाभावस्याऽज्ञानात् घटवद्भिन्नज्ञाने च भेदापेक्षेत्यन्योन्याश्रयः स्पष्ट एव ।
ननु यदेव कपालं घटवत्कपालाभिन्नमासीतदेव कथं तद्भिन्नं भेदाभेदयोरेका विरोधादिति चेत् ? न, एकत्रैव वैन
* घटवघ्न्यजधिरा = घटालाव -
कीदृ । अह नैयायियो प्रश्न २ } -> अधिगघटाभाव छे ? अर्थात् देवा अधिसुगने जैन घटाभाव तरी માનશે? — તો તેનો જવાબ જૈન તરફથી એવો આપવામાં આવે છે કે —> જેવું અધિકરણ નૈયાયિકમતે ઘટાભાવાય છે તેવું જ અધિકરણ અમારા મતે ઘટાભાવ છે. નૈયાયિકમતે ઘટાભાવાથયીભૂત અને જૈન મતે ઘટાભાવાત્મક અધિકરણ તો ઘટવિશિષ્ટઅધિકરણથી ભિન્ન અધિકરણ (ભૂતલાદિ) જ છે. ઘટવાળા ભૂતલથી ભિન્ન એવું જ ભૂતલ નૈયાયિકમતે ઘટાભાવાશ્રય છે અને જૈનમતે ઘટાભાવાત્મક છે. ભેદ તો વિષયતા વગેરેની જેમ એક સ્વરૂપવિશેષ જ છે, જે અતિરિક્ત નથી; કારણ કે પ્રમાણનયતત્ત્વાલોકાલંકાર સૂત્રમાં શ્રીવાદિદેવસૂરિજી મહારાજે જણાવેલ છે કે ‘પોતાના સ્વરૂપથી = સ્વભાવથી સ્વરૂપાન્તરની = અન્ય સ્વભાવની વ્યાવૃત્તિ = વ્યવચ્છેદ એ જ અન્યોન્યાભાવ છે.’ પરંતુ ભેદનો અર્થ એવો ન કરવો કે —> તાદાત્મ્યરૂપે અપ્રતીયમાન = ન જણાવા છતાં પ્રતીયમાનત્વ = જણાવાપણું = ભેદ. જેમ કે ઘટવદ્ભૂતલરૂપે ન જણાવા છતાં ભૂતલ જણાય છે. એથી ભૂતલમાં તેવું પ્રતીયમાનત્વ = જણાવાપણું એ જ તે ભૂતલમાં ત્યારે ઘટવાન્ નો ભેદ —> આવો સ્વીકાર અનુચિત હોવાનું કારણ એ છે કે તેવું માનવામાં ક્ષત્રિમાં (જાણકારીમાં) અન્યોન્યાશ્રય દોષ આવે છે. ઘટવભિન્ન ભૂતલ-ઘટાભાવ અને તેના ઘટકરૂપે પ્રવિષ્ટ ઘટવભેદના શરીરમાં તાદાત્મ્યન અપ્રતીયમાનત્વ = ભેદેન જ્ઞાયમાનત્વ છે. માટે ઘટવભેદના જ્ઞાનમાં ભેદેન = ભિન્નત્વરૂપે જ્ઞાયમાનત્વ અપેક્ષિત છે અને ભિન્નત્વરૂપે જ્ઞાયમાનત્વ પણ તદવભેદની અપેક્ષા રાખે છે. આમ અપ્રતીયમાનત્વ પદાર્થની વિચારણા કરવાથી જ્ઞપ્તિમાં પરસ્પરાશ્રય દોષ આવે છે.

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366