________________
कपाले घटवद्भेदाभेदसमावेशः **
कीदृशमधिकरणं घटाभाव इति चेत् ? यादृशं तव घटाभावाश्रयः । तच्च घटवद्भिन्नमेव । भेदश्व विषयत्वादिवत् स्वरूपविशेष एव । तदुक्तं 'स्वरूपान्तरव्यावृत्तिरन्योन्याभाव:' इति, न तु तादात्म्येनाऽप्रतीयमानत्वे सति प्रतीयमानत्वम्, अप्रतीयमानत्वार्थपर्यालोचनयाऽन्योन्याश्रयात् ।
एकत्रैव कपाले घटवद्भेदाभेदौ च कपालबुद्धि घटवत्कपालबुद्ध्यवच्छेदकभेदेन समयभेदेन वा वर्तेते, यथा भानुमती -
२९७
<- (त. चिं. यत्तु -> न केवलं भूतलमभाव: भूतलाभावयोराधाराधेयभावानुभवात्, अभेदे तदनुपपत्तेरिति प्र. खं.पू. ७५२) तत्त्वचिन्तामणिकृतोतं, तन्न, धर्मिताख्याभेदस्याऽऽधारतानियामकत्वादिति व्यक्तं स्यादवादकल्पलतायाम् (स्त. ४. का. ३८ ) ।
अथ कीदृशमधिकरणं घटाभावः इति चेत् ? यादृशं भूतलं तव घटाभावाश्रयः तादृशमेव भूतलं मम घटाभाव इति स्यादवादिनः प्रत्युतरः ।
ननु मम भूतले घटानयनदशायां घटाभावसम्बन्धापगमात् 'घटो नास्ती'ति न व्यवहारः तव तु तादृशस्यैव भूतलस्वरूपस्य सत्त्वात् तत्प्रामाण्यापतिरिति चेत् ? न, तदा घटसंयोगपर्यायेण घटाभावपर्यार्यावगमात् । 'इदानीं' घटाभावाभावो जात' इति सार्वजनीनानुभवात् । न चैवं भूतलादतिरेकः, पर्यायादेशादतिरेकेऽपि द्रव्यादेशादनतिरेकात्, पर्यायव्दारा द्रव्यविगमस्यैक्यप्रत्यभिज्ञानाऽप्रतिपत्थित्वात्, 'श्याम उत्पन्न: रक्तो नष्ट' इति वैधर्म्यज्ञानकालेऽपि स एवायं घट' इति प्रत्यभिज्ञायाः सर्वानुभवसिद्धत्वात् । यवा तच्च = घटाभावात्मकञ्चाधिकरणं घटवद्भिन्नं = घटवद्भूतलादिभिन्नं भूतलं एव । न च त्वयाऽत्यन्ताभावस्येव भेदस्याऽप्यतिरिक्तत्वाऽसम्भवान्न 'घटवदूतलभिन्नभूतलं घटाभाव' इति वतुं युज्यत इति शङ्कनीयम्, यतः भेदश्च विषयत्वादिवत् स्वरूपविशेषः = प्रकृतेऽधिकरणस्वरूपविशेष एव । तदुक्तं श्रीवादिदेवसूरिभिः -> स्वरूपात् स्वरूपान्तरव्यावृत्तिरन्योन्याभाव इति । साम्प्रतं तु प्रमाणनयतत्वालोकालङ्कारे 'स्वरूपान्तरात् स्वरूपव्यावृतिरितरेतराभाव: ' (प्र.न.त. ३-१९) इति सूत्रमुपलभ्यते । तद्द्व्याख्यालेशश्च स्यादवादरत्नाकरे श्रीवादिदेव सूरिप्रदर्शित एवम् -> स्वरूपान्तरात् = स्वभावान्तरात् स्वरूपव्यावृतिः स्वस्वभावव्यवच्छेदः इतरेतराभावो ऽन्यापोहापरनामक उच्यते । स्वरूपान्तरादिति वचनात् न स्वस्वरूपाद् व्यावृत्तिरितरेतराभावः, तस्याऽतत्स्वभावत्वप्रसङ्गात्' <(स्या. रत्ना. परि. ३ - सू. १९ पृ. १८० ) इति ।
=
एवकारफलमावेदयति - न तु तादात्म्येन = तदात्मत्वेन अप्रतीयमानत्वे सति प्रतीयमानत्वं यथा 'इदानीमिदं भूतलं घटवद्भूतलं न भवती'ति प्रतीतिबलसाध्यम् (त. चिं.प्र. ख. पृ. ७00- पृष्ठ 1999 ) । एतद्व्यव• च्छेदे हेतुमाविष्करोति- अप्रतीयमानत्वार्थपर्यालोचनया = भेदलक्षणघटकाऽप्रतीयमानत्वपदार्थपरिज्ञानेन शप्तौ अन्योन्याश्रयात् । तादात्म्येन अप्रतीयमानत्वं = भेदेन प्रतीयमानत्वं, तदज्ञाने घटवदेदवधिकरणस्वरूपस्य घटाभावस्याऽज्ञानात् घटवद्भिन्नज्ञाने च भेदापेक्षेत्यन्योन्याश्रयः स्पष्ट एव ।
ननु यदेव कपालं घटवत्कपालाभिन्नमासीतदेव कथं तद्भिन्नं भेदाभेदयोरेका विरोधादिति चेत् ? न, एकत्रैव वैन
* घटवघ्न्यजधिरा = घटालाव -
कीदृ । अह नैयायियो प्रश्न २ } -> अधिगघटाभाव छे ? अर्थात् देवा अधिसुगने जैन घटाभाव तरी માનશે? — તો તેનો જવાબ જૈન તરફથી એવો આપવામાં આવે છે કે —> જેવું અધિકરણ નૈયાયિકમતે ઘટાભાવાય છે તેવું જ અધિકરણ અમારા મતે ઘટાભાવ છે. નૈયાયિકમતે ઘટાભાવાથયીભૂત અને જૈન મતે ઘટાભાવાત્મક અધિકરણ તો ઘટવિશિષ્ટઅધિકરણથી ભિન્ન અધિકરણ (ભૂતલાદિ) જ છે. ઘટવાળા ભૂતલથી ભિન્ન એવું જ ભૂતલ નૈયાયિકમતે ઘટાભાવાશ્રય છે અને જૈનમતે ઘટાભાવાત્મક છે. ભેદ તો વિષયતા વગેરેની જેમ એક સ્વરૂપવિશેષ જ છે, જે અતિરિક્ત નથી; કારણ કે પ્રમાણનયતત્ત્વાલોકાલંકાર સૂત્રમાં શ્રીવાદિદેવસૂરિજી મહારાજે જણાવેલ છે કે ‘પોતાના સ્વરૂપથી = સ્વભાવથી સ્વરૂપાન્તરની = અન્ય સ્વભાવની વ્યાવૃત્તિ = વ્યવચ્છેદ એ જ અન્યોન્યાભાવ છે.’ પરંતુ ભેદનો અર્થ એવો ન કરવો કે —> તાદાત્મ્યરૂપે અપ્રતીયમાન = ન જણાવા છતાં પ્રતીયમાનત્વ = જણાવાપણું = ભેદ. જેમ કે ઘટવદ્ભૂતલરૂપે ન જણાવા છતાં ભૂતલ જણાય છે. એથી ભૂતલમાં તેવું પ્રતીયમાનત્વ = જણાવાપણું એ જ તે ભૂતલમાં ત્યારે ઘટવાન્ નો ભેદ —> આવો સ્વીકાર અનુચિત હોવાનું કારણ એ છે કે તેવું માનવામાં ક્ષત્રિમાં (જાણકારીમાં) અન્યોન્યાશ્રય દોષ આવે છે. ઘટવભિન્ન ભૂતલ-ઘટાભાવ અને તેના ઘટકરૂપે પ્રવિષ્ટ ઘટવભેદના શરીરમાં તાદાત્મ્યન અપ્રતીયમાનત્વ = ભેદેન જ્ઞાયમાનત્વ છે. માટે ઘટવભેદના જ્ઞાનમાં ભેદેન = ભિન્નત્વરૂપે જ્ઞાયમાનત્વ અપેક્ષિત છે અને ભિન્નત્વરૂપે જ્ઞાયમાનત્વ પણ તદવભેદની અપેક્ષા રાખે છે. આમ અપ્રતીયમાનત્વ પદાર્થની વિચારણા કરવાથી જ્ઞપ્તિમાં પરસ્પરાશ્રય દોષ આવે છે.