Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 306
________________ तस्यान्तर्गडुत्माऽयोगात्, अन्यथाऽतिप्रसङ्गात् । किञ्च, अभावप्रत्यक्षस्य विशिष्टवैशिष्ट्यप्रत्यक्षरूपत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रयैव प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वं न तु स्वातन्त्र्येण, तव तु तद्व्यवहारे तस्य स्वातन्त्र्येण हेतुत्वं कल्पनीयमिति ------------------ भानुमती------------------- जुयोगिरूपः सम्बन्धः । अत एव भूतलस्य सप्रतियोगिकत्वं तदबुध्दिजनिताभावपदप्रयोगविषयत्वेन तदबुन्दिं विना अभावपदप्रयोगाविषयत्वात् । अनेनैवोपाधिना घटाभावादिपदव्युत्पत्तिग्रह इति चेत् ? अतिरिक्ताभाववादी तनिराकरोति -> नेति । 'इह भूतले घटो न' इति प्रतीयमानस्य तस्य = अतिरिक्ताभावस्य अन्तर्गडुत्वाऽयोगात् । न च तत्र भूतलमेवाभावपदप्रयोगालम्बनमिति वाच्यम्, यतो न हि 'भूतलं घटाभाव' इति प्रतीति-प्रयोगौ, अपि तु 'भूतले घटाभाव' इति, भुतले घट' इतिवत् । 'भूतले घटो नास्तीति भूतलात्मकाधिकरणातिरिक्तनत्रर्थप्रकाशात् । अपि च घटबुन्दिजनिताभावपदप्रयोगविषयत्वं भूतलस्य घटाभावत्वं तथा च घटाभावत्वे तस्यावगते घटाभावपदप्रयोगविषयत्वं, घटाभावपदप्रयोगविषयत्वे च झाते तस्य घटाभावत्वमित्यन्योन्याश्रयः, पदप्रवृतिनिमितेऽवगते पदप्रयोगनियमात् । घटाभावत्वञ्च घटाभावपदे प्रतिनिमितम् । अन्यथा = भूतलस्यैव सपतियोगिकत्वाभ्युपगमे अतिप्रसङ्गात् प्रतियोगिनं विना केवलं भूतलं न प्रतिभासेत । घटाभावपदप्रयोगदशायां तत् सप्रतियोगिकं नान्यदेति चेत् ? तर्हि घटप्रतियोगिकत्वे तस्य घटबुन्दिजनिताभावपदप्रयोगविषयत्वं सति च तस्मिन् घटप्रतियोगिकत्वमित्यन्योन्याश्रयः इति व्यक्तं तत्वचिन्तामणौ (त.चिं.प्र.खं.प.७99-७१२)। अनतिरिक्ताभाववादिमते नैयायिका गौरवमाविष्कर्तमपक्रमन्ते -> किञ्चेति । अभावप्रत्यक्षस्य = प्रतियोगिविशेषिताभावविषयकसाक्षात्कारस्य विशिष्टवैशिष्ट्यप्रत्यक्षरूपत्वेन = प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिरपिताभावनिष्ठवैशिष्ट्यावगाहिसाक्षात्कारात्मकत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रयैव = विशेषणतावच्छेदकप्रकारकंनिश्चयत्वेनैव प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वं, अभावे प्रतियोगितासम्बन्धेन घटादिविशेषणमिति विशेषणतावच्छेदकीभूतं घटत्वमेव प्रतियोगितावच्छेदकं भवति । अत: प्रतियोगितावच्छेदकीभूतघटत्वात्मकविशेषणतावच्छेदकप्रकारकनिश्चयादेव घताभावसाक्षात्कारसम्भव: न तु स्वातन्त्र्येण अभावप्रत्यक्षकारणताकल्पनागौरवं यौगनये रक्तत्वाऽज्ञानदशायां 'रक्तदण्डी पुरुष' इति साक्षात्कारानुदयेन विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन कारणताया: क्लतत्वादुभयमते, तव = अधिकरणस्वरूपाभाववादिनः मते तु तद्व्यवहारे = अभावव्यवहारे तस्य = प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य स्वातन्त्र्येण एव हेतृत्वं कल्पनीयम्, अन्यथा प्रतियोगिज्ञानविरहदशायां भूतलज्ञाने समाधान :- न, 'इह.। माशं निराधार डोपार्नु ॥२१छ भनित अमापने नमानामावती 'नास्ति' આવી બુદ્ધિ નિર્વિષયક બનવાની આપત્તિ આવશે, કેમ કે ભૂતલસ્વરૂપ અધિકરણને (અથવા ઘટાદિસ્વરૂપ પ્રતિયોગીને) તે બુદ્ધિનો विषय मानी जय तेमनथी. सानु । मेछ। भूतलमा पनि पायलमा 'भूतलं घटाभाव:' मेवी बुद्धि यती नथी, परंतु 'इह भूतले घटो नास्ति' मेवी बुद्धि थाय छे. म 'भूतले घट' मेवी प्रतातिना आधारे भूतल भने मामले नयी मानी શકાતો તેમ ઉપરોકત પ્રતીતિથી ભૂતલ અને ઘટાભાવમાં પણ અભેદ માની શકાતો નથી. માટે અતિરિક્ત અભાવનો સ્વીકાર નિરર્થક નથી. છતાં જો ભૂલાત્મક અધિકરણને જ અભાવસ્વરૂપ માનીને સપ્રતિયોગિક માનવામાં આવે તો ઘટના જ્ઞાન વિના ભૂતલનું જ્ઞાન ન થવાની આપત્તિ આવશે. માટે અભાવને અધિકરણથી ભિન્ન માનવાનો તૈયાયિકસિદ્ધાન્ત ઉચિત છે. * अधिटास्व३५ अलावने स्वीडारवाभां गौरव - पूर्वपक्ष यातु * किश्च.। १जी, आपात | Mयामा २५१ वी छ ममा भने अधिशमा समेत मानवामां आवेतो પ્રતિયોગિવિશેષિત અભાવવ્યવહારમાં પ્રતિયોગિતાઅવચ્છેદકવિશિષ્ટ પ્રતિયોગીના જ્ઞાનને સ્વતંત્ર કારણ માનવાની આપત્તિ આવશે, કારણ કે અભાવને અધિકરણથી અભિન્ન માનવામાં આવે તો અભાવપ્રત્યક્ષ પ્રત્યે પ્રતિયોગિતાઅવચ્છેદકવિશિષ્ટ પ્રતિયોગીના જ્ઞાનને કારણ માનવું સંભવ નથી, કેમ કે અધિકરણસ્વરૂપે અભાવનું જ્ઞાન પ્રતિયોગિતાઅવચ્છેદકવિશિષ્ટ પ્રતિયોગિવિષયક જ્ઞાનની ગેરહાજરીમાં પણ ઉત્પન્ન થાય છે. આથી અભાવવ્યવહાર પ્રત્યે પ્રતિયોગિતાવચ્છેદકવિશિષ્ટ પ્રતિયોગિવિષયક જ્ઞાનને પૃથ કારણ માન્યા વિના પ્રતિયોગી અજ્ઞાત હોતે છતે અભાવવ્યવહારની આપત્તિનો પરિહાર થઈ નહિ શકે. પરંતુ ન્યાયમતમાં આવો સ્વતંત્ર કાર્યકારણભાવ

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366