Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
२८५
* चिन्तामणिकारमतप्रकाशनम् * अत एव घटाभाव-पटाभावबुद्धीनामभावांशेऽनुगतप्रकारत्वं, तस्यैव पूर्वमुपस्थितस्यानुपस्थितस्य वा स्वरूपतः प्रकारत्वात् । ------------------भानमती ------------------
अत एव = अभावत्वस्य समवाय-स्वाश्रयसमवायान्यतरसम्बन्धावच्छिन्नप्रतियोगितालालगतैकसत्तात्यन्ताभावस्वरूपत्वादेव, 'घटाभावोऽभाव:, पटाभावोऽभावः' इत्यादिरूपाणां घटाभाव-पटाभावबुब्दीनां अभावांशेऽनुगतप्रकारत्वं सङ्गच्छते, तस्यैव = निरुक्कसत्तात्यन्ताभावस्यैव घटाभाव-पटाभावादिबुन्दयुदयात् पूर्व = अव्यवहितपाक्क्षणावच्छेदेन उपस्थितस्य = ज्ञातस्य अनुपस्थितस्य = अज्ञातस्य वा स्वरूपतः प्रकारत्वात् । एतेन -> विशिष्टवैशिष्ट्यबुन्दौ विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वात्प्राक् सत्तात्याताभावत्वस्योपनीतभानाभावे प्रतियोगितासम्बन्धेन घटादिविशिष्ट्राभावबुन्देरजापत्तिरिति <-प्रत्युक्तम्, सत्तात्यन्ताभावत्वेन रूपेण सतात्यन्ताभावस्य घनाभावादिविशेषणविधया भानानभ्युपगमात् । न च जात्यरखण्डोपाध्यतेरितस्य किश्चिदधर्मप्रकारेणैव भाननियमान सखण्डोपाधिरूपस्य सत्तात्यन्ताभावस्य स्वरूपतो भानसम्भव इति शहनीयम्, तद्व्यते: स्वरूपतोऽपि भानमित्यभ्युपगमादिति दिक ।
अजुगताभावधीनिर्वाहाय प्रकते तत्त्वचिन्तामणिकारस्तु -> अजुगताभावत्वं विनाऽपि घटादिर्न पटः' इति समानाधिकरणनिषेधात् अजुगतव्यवहार: पटान्योन्याभावेनैकेन । एवं 'घटादौ न गोत्वमित्यनुगतव्यवहार: एकेनात्यन्ताभावेन । 'कपालेषु भूतलेषु इदानीं घटो विनष्ट' इत्यानुगतव्यवहारो ध्वंसेनैकेन । घटानुत्पाददशायां 'एतेषु घटो नास्ती'त्यजुगतव्यवहार एकेन प्रागभावेन । एवं चत्वारोऽनुगतनिषेधव्यवहाराश्चतसभिरेव व्यक्तिभिः क्रियते <- (त.चिं.प्र.खं.प. 1998) इत्याह ।
आलोकक०मतमपाकर्तमपन्गस्थति -> यतु सपतियोगिकत्वमेवाभावत्वम् । न च समवाय-संयोगयोरपि रूप-घटादिप्रतियोगिकत्वेन तपातिव्याधिरिति शनीयम्, सपतियोगिकत्वपदेन स्वांशे प्रतियोग्यविशेषणप्रतीत्यविषयत्वस्योतत्वात् । समवायसंयोगयोस्तु स्वांशे प्रतियोग्यविशेषणकप्रतीतिविषयत्वात्, 'नीलो घट' इति प्रत्ययात्, संयोगे निर्विकल्पकसम्भवाच्च । न हि 'नीलो घट' इत्या नीलस्य समवायांशे विशेषणता किन्तु घटांशे एव । नाऽपि संयोगगोचरनिर्विकल्पप्रत्यक्षे प्रतियोगिनो घढादेः संयोगविशेषणविधया भानं भवति किन्तु स्वात
येणैव । न चाभावे निर्विकल्पकं सम्भवति; तबुन्दो प्रतियोग्यधिकरणज्ञानयोः कारणत्वेन तदुभयविशिष्टज्ञानसामग्रीनियमात्, निर्विकल्पकतु तव भवेद्या विशिष्टज्ञानसामग्री नास्ति । न चाभावे निर्विकल्पकाऽसम्भवे 'घटाभाववद्धतलमि'ति ज्ञानं न स्यात्, विशेषणज्ञानं विना तदभावात्, भावे वा न निर्विकल्पकसिब्दिः, विशिष्टज्ञानत्वस्य तव व्यभिचारादिति वक्तव्यम्, यतः प्रथमं भूतले घटो नास्तीति बुदिर्जायते ता भूतलं विशेषणं अभावश्च विशेष्यः, विशेष्यज्ञान न विशिष्टबुन्दौ कारणम् । पश्चात् भूतलविशेष्यकं 'घटाभाववदिति ज्ञानमिति (त.चिं.प्र.ख.प.८२२) व्यकं तत्त्वचिन्तामणौ । न च तथापि ज्ञानेच्छादावतिप्रसङ्गस्तदवस्थ एव, तस्य विषयितासम्बन्धेन स्वांशे घटादिविशेषणकप्रतीतेरेव विषयत्वात्, 'घटमहआनामी'त्यादौ ज्ञानविशेषणीभूतस्य घटादेरभावपतियोगित्वेन प्रतियोग्यविशेषणकप्रतीत्यविषयत्वस्य ज्ञानादावनपलपनीयत्वादिति शनीयम्, विषयातिरिक्तप्रतियोगिज्ञानजन्यज्ञानविषयत्वस्याऽपि विशेषणत्वात् । यदवाऽस्तु
અભાવત્વ અને ઉપરોક્ત સત્તાઅત્યન્તાભાવ સમનિયત હોવાથી અભાવત્વને ઉક્ત સત્તાઅત્યન્તાભાવસ્વરૂપ માનવું યોગ્ય જ છે. આમ અતિરિક્ત અભાવનો સ્વીકાર કરવામાં આવે તો જ ઉપરોક્ત અભાવોમાં અનુગત વ્યવહાર થઈ શકે છે.
अत एव.। अमात्य हर्थित सत्तामत्यन्तामा१५१३५ डीवाना बीय 'घटाभावः अभावः, पटाभावः अभावः' भावी અભાવાંશમાં અનુગત બુદ્ધિ થઈ શકે છે, કારણ કે સમવાય - સ્વાશ્રયસમવાયાન્યતરસંબંધાવચ્છિન્નપ્રતિયોગિતાક સત્તાત્યન્તાભાવ અભાવમાં અનુગત એક જ છે. તાદશ સત્તાન્તાભાવ જ અભાવાંશમાં પ્રકારરૂપે ભાસે છે. જો કે સત્તાત્યન્તાભાવત્વરૂપે સત્તાઅત્યન્તાભાવનું ઘટાભાવ, પટાભાવ વગેરેમાં ભાન કરવું હોય તો અભાવબુદ્ધિ પૂર્વે તેનું ભાન જોઈએ, કારણ કે વિશિષ્ટવૈશિ બુદ્ધિ પ્રત્યે વિશેષાણતાવચ્છેદકપ્રકારક જ્ઞાન કારણ હોય છે. આ સર્વમાન્ય નિયમ છે. પરંતુ અમે તૈયાયિક તેનું સત્તાન્તાભાવસ્વરૂપે भान नथी मानता. परंतु १३५त: मान मानीसे छीओ. नेम 'घटोऽयं माहानमा जतिर्नु १३५त: मान थाय छ, नही। ઘટત્વત્વરૂપે તેમ પ્રસ્તુતમાં ઘટાભાવ, પટાભાવ વગેરેમાં ઉપરોકત સત્તાઅત્યન્તાભાવસ્વરૂપ અભાવત્વનું સ્વરૂપત: વિશેષણવિધયા ભાન માનવાથી ઘટાભાવાદિબુદ્ધિ પૂર્વે તેની ઉપસ્થિતિ આવશ્યક નથી. ઉપસ્થિત કે અનુપસ્થિત એવો સત્તાન્તાભાવ સ્વરૂપત: ઘટાભાવાદિના વિશેષણરૂપે ભાસે છે, જ્ઞાત થાય છે.
प्रतीतिघटितमलावत्वनिउपाश मसंगत - 1 ચાલુ છે

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366