Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 299
________________ १६ न्यायालोके द्वितीयः प्रकाशः * दिगम्बरनेय भेदव्दैविध्यविचारः * अपरे तु गुण-गुणिनोरन्यत्वरूपभेदसत्त्वेऽपि पृथक्त्वरूपभेदाभावादभेदः, पृथक्त्वञ्च प्रविभक्तप्रदेशत्वमित्याहुः । भानुमती. (स्पा. रह. ज. पू.८९ ) । = अपरे = दिगम्बराः तु भेदाभेदो भेदविशिष्यभेद एव सम्बन्धता तु तयोरुभयत्तेन रूपेण चोभयत्वमप्येकविशिष्टापरत्वमिति विशेषण - विशेष्यभावे विनिगमनाविरहः इति वाच्यम्, अतिशिष्टयोरपि गोशाश्वत्वप्रत्ययातस्यातिरिक्तत्वात् । युतचैतत् - अतिरिक्तभेदाभेदस्य भेदविशिष्ाऽभेदस्य च तद्व्यञ्जकत्तकल्पनायां गौरवात् । न चैका भेदाभेदयोः समातेशे विरोध इति शङ्कनीयम्, यतो न हि वयं यत्र यस्य यो भेदस्तत्र तस्य तदद्भावमेत वदामः किन्त्वयमेव । तथाहि भेदो द्विविधः अन्यत्वरूपः पृथक्त्वरूपश्च । तत्र :अन्यत्वमतद्भावः, तत्वेनाऽप्रतीयमानत्वं, तदवृतिधर्मवत्वमिति यावत् । ततश्च गुण-गुणिनो: अन्यत्वरूपभेदसत्त्वेऽपि पृथक्त्वरूपभेदाभावात् अभेदः पृथवत्वाभावरूपो निराबाधः । पृथक्त्वं पृथक्त्वपदप्रतिपाद्यं च प्रविभक्तप्रदेशत्वम् = विष्वक्प्रदेशत्वस्वरूपं; यथा घट-पढयो:, तयोरभिज्ञप्रदेशत्वाभावात् । गुण-लुमिनोस्तु न पृथक्त्वरूपो भेदःसम्भवति, तयोरविभकप्रदेशत्वात् । तदुकं प्रवचनसारे कुन्दकुन्दाचार्येण पतिभतपदेसतं पुछतमिति सासणं हि वीरस्स । अण्णतमतब्भावो ण तब्भवं भवति कथमेगं ॥ (प्र.सा. २ -१४) इति । अत्र सोपयोगित्वात् :अमृतचन्द्रव्याख्या दर्श्यते प्रविभक्तप्रदेशत्वं हि पृथक्त्वस्य लक्षणम् । ततु सता- द्रव्ययोर्न सम्भाव्यते, गुण-गुणिनोः प्रविभक्तप्रदेशत्वाभावात्, शुक्लोतरीयवत् । तथाहि यथा य एवं गुणस्य प्रदेशाः त एवोतरीयस्य गुणिन इति तयोर्न प्रदेशविभागः । एवमपि तयोरन्यत्वर्मास्ते, तल्लक्षणसद्भावात् । अतद्वातो ह्यन्यत्तस्य लक्षणम् । ततु सता- द्रव्ययोर्विद्यत एव गुण-गुणिनोस्तद्वावस्याभावात्, शुक्लोतरीयवदेव । तथाहि - यथा यः किलैकचक्षुरिन्द्रियविषयमापद्यमानः समस्तेतरेन्द्रियग्रामगोचरमतिक्रान्त: शुक्लो गुणो भवति । न खलु तदविलेन्द्रियग्रामगोचरीभूतमुतरीगं भवति । यच्च किलाऽखिलेन्द्रियग्रामगोचरीभूतमुतरीयं भवति, न खलु स एकचक्षुरिन्द्रियविषय मापद्यमानः समस्तेतरेन्द्रियग्रामगोचरमतिक्रान्त: शुक्लो गुणो भवतीति तयोस्तद्वावस्याभावः । तथा या किलाश्रित्य वर्तिनी निर्गुणैकगुणसमुदिता विशेषणं विधायिका तृतिस्वरूपा सता भवति न खलु तद्नाश्रित्य [वर्ति गुणवदनेकगुणसमुदितं विशेष्यं विधीयमानं वृतित्वस्वरूपञ्च द्रव्यं भवति । यतु किलानाश्रित्य वर्ति गुणवदनेकगुणसमुदितं विशेष्यं विधीयमानं वृतिमत्स्वरूपञ्च द्रव्यं भवति न खलु साऽऽश्रित्य वर्तिनी निर्गुणैकगुणसमुदिता विशेषणं विधायिका वृतिस्वरूपा च सता भवतीति तयोस्तद्भावस्याभाव: । अत एव च सताद्रव्ययोः कथञ्चिदनर्थान्तरत्तेऽपि सर्वथैकत्वं न शङ्कनीयम्, तद्भावो ह्येकत्वस्य लक्षणम् । यतु का तद्भवद्विभाव्यते तत्कथमेकं स्यात् ? अपि तु गुण-गुणिरूपेणानेकमेवेत्यर्थः <- इति (प्र.सा.अ.तृ. २/५४) । प्रकरणततोऽञ का निर्भर इत्यावेदनाय तच्चिन्त्यमिति गदितम् । तद्बीजचैवम् 'प्रविभक्तप्रदेशत्वमित्या बहुव्रीह्माश्रयणे परमाणतः कुतोऽपि न पृथग्भवेयुः । एवं कर्मधारयाश्रयणे देश-स्कन्धगोरपि स एव दोष: । स्कन्धाश्रितपरमाणूनामेव च प्रदेशत्वसंज्ञया तदनाश्रितपरमाणूनाथ पृथक्त्वं कुतोऽपि का घटेत | किस (આ વિષયમાં અધિક જાણકારી મેળવવા મધ્યમ સ્યાદ્વાદરહસ્ય પ્રથમ ખંડની રમણીયા નામની હિન્દી વ્યાખ્યાનું (પૃ. ૮૯) અવલોકન વિજ્ઞ વાચકવર્ગ કરી શકે છે.) ➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖ - लेहना के प्रकार पृथइत्व जने जन्यत्व-हिगंजर अपरं । प्रस्तुतमां हिगंभर विद्वानोनुं स्थन मे मेहना मे प्रकार छे (1) अन्यत्व (२) पृथइत्य अन्यत्यनो अर्थ છે અતભાવ. અર્થાત્ તે રૂપે ન હોવું. ગુણ અને ગુણીમાં અન્યત્વસ્વરૂપ ભેદ છે, કારણ કે ગુણાન્યત્વ ગુણીમાં છે અને ગુણીઅન્યત્વ ગુણમાં રહે છે. ઘટમાં સ્પર્શન ઈન્દ્રિય ગ્રાહ્યતા છે, જ્યારે નીલ રૂપમાં સ્પર્શન ગ્રાહ્યતા નથી. માટે અતદ્ભાવ = અસ્પર્શનગ્રાહ્યત્વ = સ્પર્શનગ્રાહ્યત્વાભાવ ઘટની અપેક્ષાએ નીલ રૂપમાં હોવાથી ગુણ અને ગુણીમાં અન્યન્વસ્વરૂપ ભેદ છે. પણ ગુણ-ગુણીમાં પૃથક્ન્વસ્વરૂપ ભેદ નથી હોતો. કારણ કે પૃથત્ત્વનો અર્થ છે પ્રવિભક્તપ્રદેશત્વ અર્થાત્ અલગ અલગ એવા પ્રદેશોમાં રહેવાપણું. જે પ્રદેશોમાં ગુણ રહે છે, તે જ પ્રદેશોમાં ગુણી રહે છે. નીલ રૂપના પ્રદેશ અલગ અને ઘટના પ્રદેશ અલગ-આવું નથી હોતું. આમ પૃથક્ત્વસ્વરૂપ ભેદ ગુણ ગુણીમાં ન હોવાથી તે વચ્ચે પરસ્પર અભેદ પણ કહેવાય છે. આમ અન્યત્વસ્વરૂપ ભેદ અને પૃથક્ત્વસ્વરૂપ ભેદનો અભાવ ગુણગુણીમાં હોવાથી તે બે વચ્ચે પરસ્પર ભેદવિશિષ્ટ અભેદ છે. <— પરંતુ ઉપરોક્ત દિગંબર વકતવ્ય વિચારણીય છે, નહિ કે આંખ મીંચી ને માનવા યોગ્ય. આ વાતની સૂચના પ્રકરણકારશ્રીએ ‘ચિંત્યં’ કહીને આપી છે. [મતલબ કે શ્રીમદ્જીને ઉપરોક્ત દિગંબરમત માન્ય નથી. એના સ્વીકામાં જે દોષ આવે છે તે મહોપાધ્યાયજીએ સ્યાદ્વાદરહસ્ય ગ્રંથમાં બતાવેલ છે. જેનો ઉલ્લેખ અમે ભાનુમતી ટીકામાં उपर रेल ने तेनो हिन्दी भावानुवाद (मध्यम) स्याद्वाहरहस्यनी रमाशीया व्यायामां अमे रेल छे. (मो. मस्या.२५. પ્રથમખંડ પૃ. ૯૬) જિજ્ઞાસુ ત્યાં દ્રષ્ટિપાત કરી શકે છે. પ્રસ્તુત મૂળ ગ્રંથમાં તેનો નિર્દેશ ન હોવાથી અહીં ગુજરાતી ભાવાનુવાદમાં તે વિચારોને શબ્દદેહ આપવો અનુચિત જણાય છે. તેથી મૂળ ગ્રંથ અનુસારે જ અહીં આપણે આગળ વધશું. ચાલો આગળ.]

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366