Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 253
________________ २३० व्यायालोक ब्दितीय: प्रकाश: मुक्तावलीकिराणावलीकारमतसमीक्षणम् * एतेन - गुण-गुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिरिति पदार्थमालाकृतो वचनमपि अपहस्तितम्, जातेरनुगतत्वेन व्यक्तिसम्बन्धत्वौचित्ये जाति-व्यक्त्योः समवायोच्छेदापत्तेश्च। ------------------भानमती ------------------ अभावप्रतियोगि वादिकमपि ता कल्पनीयमीति इत्यादिकल्पनागां महागौरवात् । एतेन -> अस्ति तावत् अयं घटोऽयं घटः' इति ज्ञानात् 'इमे घटा' इति ज्ञानस्य लक्षण्यम् । तत्व समूहालम्बो विशेष्यताभेदेन प्रकारतानां भेदः न तु 'इमे घटा'इति ज्ञाने इति स्वीकारेत निर्वहति । ततश्च तरिमेन् ज्ञाने नानाविशेष्यतानिपपिता एकैत प्रकारता तडितरपिका च संसर्गता समवायस्वीकतमिरेकैत स्वीकर्तव्या, स्वरूपसम्बधवादिमिस्तु तत्तदवितस्तपात्मकतिषलभेदाद मित्रा एवं संसर्गता: स्वीक्रिोरन् इति व्यक्तिभेदे गौरवम् । एतं नीलपीतादिविशिष्टवान्तेषु भूतलादिस्वरूपेषु नीलादिपतियोगिकत्वकल्पनापेक्षया एकस्मिन् समवाये तत्कल्पनागां लाघवमिति" <- (मुवता कि. प. १६) मुक्तावलीकिरणावलीकारस्य कृष्णवल्लभस्य वचनं निरस्तम्, क्लोष भूतलादिस्वषयेषु नीलादिप्रतियोगितत्वकल्पनापेक्षयाऽतिरिकसमवायं प्रकला ता नीलादिप्रतियोगिकत्तभूतलाहानुयोगिकत्वकल्पनाया :अतिरिकसमवायस्थ तयोः गुण-गुणिनोः सम्बन्धत्वकल्पनायाश्च तुल्यत्वेता स्वरूपसम्बन्धपक्षे गौरवानवताशात । अधिकं मत्तृतजयलतायां बोध्यम् । एतेन = समवायकल्पनाया नानाकल्पनाऽविनामावित्वेन । अस्य चागे अपहस्तितमित्योनान्वयः । गुणगुण्यादिस्वरूपन्दये सम्बन्धत्वं = गुण-गुपयादिगोचरवशिष्ट्यातगाहिप्रतीतिनिरूपितसंसर्गत्वं अतिरिक्तसमवाये वा ? इति विनिगमनाविरहात् = एततरपक्षपातियुक्तिविरहात् अपि अन्ततो गत्वा समवायसिन्दिरिति ।। समवायनिसमवायत्त-क्लमानतपता महात्वादिकल्पनागौरवातिरितं दृषणं पदार्थमालाक़त्मते दर्शयति -> जाते: समतायस्येव नानाव्यतिषु अनुगतत्वेन व्यक्तिसम्बन्धत्वौचित्ये = जात्याश्रयसम्बधत्वकल्पास्य न्यारयत्वात् । न हि नानाघटेषु घटत्वमनजुगतं तत्समवायस्त्वनुगत इति नैयायिकैरपि स्वीक्रियते । अत: समवायस्थानीलं जातिस्व-स्वपमेव जाति-तदाश्रयगो: सम्बन्धविधया स्वीकर्तुमुचितमिति जाति-व्यक्त्योः समवायोच्छेदापतेश्च । न च पटत्त-परत्वादिजातीनामनन्तत्तेन तेषु नानासंसर्गताकल्पने गौरवाद वरमेकगि समवाय एत तत्कल्पनमिति न जाति-व्यक्त्योः समवायोच्छेदप्रसह इति यासिके वक्तव्यम, समवायेऽपि जाति-व्यक्त्योः संसर्गतापास्ताजातिप्रतियोगिकसमवायत्वेनाडीकर्तव्यतया तवज्जातीनां सम्बन्धकुक्षौ प्रवेशावश्यकत्वात्, यथा गुणादौ द्रातप्रतीते: प्रामाण्यापतेः, जातिसमतापस्य गुणादावयबाधात् । तथा स्वरूपसम्बन्धवादिमते ततजातिस्वरूपेषु नानासंसर्गताकल्पनं तथैत समतापसम्बधितादिमते ताजातिप्रतियोगिकसमवायत्वातचितासंसर्गतानां नानात्वकल्पनं तुल्समेत प्रत्युत स्वस्थपसम्बधतादिमतेऽक्लासमतापस्य समवायत्त-क्लप्पानतपदार्थभेदानाधिकरणजितपिताकततितातिमारमहरूस्य संसर्गताकुक्षातपतेशेन लायतमिति विभावनीयं सुधौमिः। किच समतायस्कत्ते कथं स्वपि-कीरूपयवस्था स्यात् ? घटेन सह यो रूपसमवायः स एव वायुना सह स्पर्शसमवाल: इति रूपप्रतियोगितसमवाय-स्पर्शप्रतियोगितसमतापगोरैक्ये घट इत तायापि रूपतताधीरस्यात् । न च घदेन सह रूपसम्बन्धात्वं समवायस्य न वायुना सातमिति वक्तव्यम्, स्पसम्बधरूपत्वस्य समतायस्तरूपत्वे विनिगमनाविरहथी सभवायसिद्धि सशध्य एतेन.। महाभाबासमवायनी सिदिवा माटोj ->ग - जीनामेस्स३५मात गस्१३५मां અને ગુણીસ્વરૂપમાં સંસર્ગતા માનવામાં આવે કે અનિરિકન સમવાયમાં સંસર્ગતા માનવામાં આવે ? આ ચર્ચામાં કોઈ એક પક્ષમાં મજબૂત દલિલ ન હોવાથી બન્નેને માનવા પડશે. સમવાય માનવામાં સમવાયની કલ્પના અને તેમાં સંસર્ગતાની કલ્પના એમ બે કલ્પના કરવી પડે છે. તે જ રીતે ગુણસ્વરૂપ અને ગુણીસ્વરૂપમાં પૃથક્ બે સંસર્ગતાની બે કલ્પના કરવી પડે છે. કલ્પનાય સમાન હોવાથી સમવાયની સિદ્ધિ અપરિહાર્ય છે. <- પરંતુ આ કથન બરાબર નથી, કારણ કે સમવાયની કલ્પનાની પાછળ અન્ય જે કલ્પનાઓ હમારાં ઉપર બતાવી ગયા ને અપરિહાર્ય છે. આ ઉપરાંત એક બાબત એ પાગ ધ્યાન દેવા યોગ્ય છે કે સમવાય એક હોવાથી તેને ગુણગાણી વચ્ચે અને ક્રિયા - ક્રિયાવાન વચ્ચે જેમ તૈયાયિક સંબંધરૂપે માને છે. તેમ જાતિ પાગ અનુગત હોવાના લીધે જાતિમાન વ્યક્તિ અને જતિ વચ્ચે જાતિવરૂપને જ સંબંધ માનવો ઉચિત છે. અનંત ઘટમાં રહેનાર ઘટત્વ પતિ તો એક જ છે. તેથી ઘટત્વસ્વરૂપને ઘટ - ઘટન્ત વચ્ચે સંબંધરૂપે માની શકાય છે. આથી પતિ-વ્યક્તિ વચ્ચે સમવાયનો ઉચ્છેદ થઈ જશે.

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366