Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 270
________________ * जैननये प्रत्यासतिलायतम् । 1819 (चात्राऽपि तेनैवोपपत्तेः । युक्तचैतत्, संयोगादिनानाप्रत्यासत्त्यकल्पनलाघवात् । न चैवमप्राप्यकारित्वभङ्गः, चक्षुःसंयोगस्य चाक्षुपाऽजनकत्वेनैव तदुपपत्तेः । ------------------भानुमती------------------- अगस्तान्त लोहाकर्षणवियागां सम्बन्धत्वे - प्रत्यासतित्ते स्वीक्रियमाणे च - तु अत्रापि = चक्षणसहितकष्ग्रहाणेऽपि तेनैव = तिषगनिसामीप्यतिशेषस्य चाक्षुषपत्यासतित्वेनेत चक्षुषोऽप्रापपदार्थप्रकाशकत्वस्य उपपत्तेः । एतेन -> कुड़गादिवहितानां स्वरुपयोग्यता च स्थैर्गपो न परावर्तते <- (दृश्यतां 18 तमे पले) इति परास्तम्, अतिविपकष्टानां लोहमयचकादीनां स्वरूपयोग्यता च स्थैर्गपो न परावर्तते' इत्यरूपापि सुतचत्वात् । गाथा प्रागतितिपतष्टानां तेषामेव लोहमालचवादीनां सामीप्यदशामां स्टोपोऽयस्वान्तेनाऽऽकर्षणं मामीप्यविशेषलक्षगपत्यासत्योपपटाते तथा प्रात् मित्यादिगतहितानामेत गवधानतिरहदशागां चाक्षुषमोकारतवादिमतेऽपि व्यवधानविरहविशिष्टसामीप्लतिशेषलक्षणपत्यासत्या सड़छतेतराम्। एतेन समीपतरवर्तिनः परपरलपत्र हारूण पुस्ततस्य चाक्षुषत्वपसकोऽपि प्रत्याख्यातः, सामीप्यविशेषरूप सत्तेऽपि गवधानतिरहविरहात् । वस्तुत: प्रततपत्यासतौ तधानतिरहरूप परिचालता वमेव, विशेषपदेकौत तदपक्षणात् । अतो न गौरवमपि । इदमपि प्रोलितादेौत होगम् । स्वादवादिये तु शतितत्वेौत चाक्षुषत्वावातिलपत्यासतितेति रोगम् ।। युक्तञ्च, एतत् = शवते: सामीप्यविशेषस्य वा प्रत्लासतित्वकल्पनम्, संयोगादिन नाप्रत्यासत्यकल्पनलाघवात् = "संगोग-संगुततसमताग-'संयुक्तसमवेतसमताग- संयुक्ततिशेषणता-"संगुवतसमवेततिशेषणता“संगुक्तसमवेतसमवेतविशेषणतालक्षणषइविधवक्षःसहिसकर्षाणां "न्य-ततपादि- खपत्वादि-"दनिलजीलपपाभावादि-'-पादिजिलरूपाभावादि-रूपत्वादिलिप्तरूपामावादिचाक्षुषोपपतरोऽकल्पोन लाघतात् । कि संयोगसंयुक्तसमवालादिपत्यासतीजामनगमेन ताभिस्तारा चाक्षुषं प्रत्यकारणत्वात् । न च सम्बधाननुगमस्याऽदोषतेति तात्यम्, सम्बधाननुगमरूपापि स्वघटितलापिघटितवाराणताभेदकतगा दोषत्तात्कालिते.ौत चक्षुषः चाक्षुषं प्रति हेतुत्तस्प त्वाऽवलमपगातलगत्वादिति (म.स्वा. रह. पथम:खण्ड: प. ६०) गक्तं मध्यमस्यादवादरहस्ये । न च एवं = चक्षुषः सामीप्यातशेषसम्बहोता चाक्षुषजाता वायुपगमेऽपि सासामीप्राविशेषणत्यासाला चक्षुषः स्वसम्बन्धविषगगाहकत्तसिन्दः अप्राप्यकारित्वभङ्गः = स्वाऽसम्बन्नतिषयप्रकाशकत्वराब्दा तिला इति नौलागि वक्तव्यम्, चक्षुःसंयोगस्य चाक्षुषाऽजनकत्वेनैव = चाक्षुषजनकपत्यासतित्वाऽकल्पोनीत तदुपपत्ते: = चक्षुषोऽपाप्यकारितसहतेः । न हि त सानहां विौत चक्षुष: प्रकाशकत्वं ब्रूमः किन्तु संयोग-संगवतसमतागादिलक्षणं नौगालिकसम्मतं सम्बधतिशेष विकत चाष: प्रकाशकत्वम् । अत चक्षुरपाप्यतारित्वतादिनामरमातमोकान्तवादिनामभिप्रायः । सामीप्यतिशेषपत्यासत्यापेक्षगा । चक्षुषः प्राप्यकारित्तमपीठ,मेत । इत्थमेवाकान्तवादरूप सर्वनाऽव्याहतपसरत्तोपपवेरिति । प्राप्त: प्रकाश्यते यद्वाऽसम्प्राप्त एव चक्षुषा । इति विप्रतिपत्तावाहुर्जिनमतवेदितः ॥१|| चक्षुषोऽप्राप्यकारित्वं स्वसंयोगाद्यपेक्षया । चक्षुषः प्राप्यकारित्वं 'स्वसामीप्याद्यपेक्षया ॥२|| स्यादवादोऽव्याहत: सर्वोत्थं तव जिनेश्वर ! | नैव कदाऽप्यपहोतुं शक्यते परतीर्थिकः ||३|| સંબંધ માની શકાય છે. અહીં એવી દલિલ તૈયાયિક કરે કે --> લોખંડ અને લોહચુંબક વચ્ચે તે બન્નેથી ભિન્ન સામીપ્યવિશેષ નામનો જ સંસર્ગ છે, નહિ કે શનિસંબંધ. જે લોખંડી ચક વગેરે લોહચુંબકની અમુક હદમાં રહેલા હોય છે તેવા જ લોખંડી ચક્રાદિનું લોહચુંબક દ્વારા ખેંચાણ થાય છે. સામીપ્યવિશેષ એ લોખંડી ચક્રાદિ અને લોહચુંબક બન્નેથી ભિન્ન છે માટે “સંબંધ હંમેશા સંબંધી દ્રય કરતાં ભિન્ન જ હોય છે' આવો સિદ્ધાંત અબાધિત રહે છે. <– તો પણ અમારે કોઈ વાંધો નથી, કારણ કે અમે પાણ એમ કહી શકીએ છીએ કે ચક્ષુ અને વિષયીભૂત ઘટાદિ વચ્ચે સામીપ્યવિશેષ નામનો જ સંબંધ છે. જે વસ્તુ ભીંત, પર્વત વગેરેથી ઢંકાયેલી છે તેમાં ચાનું સામીપ્યવિશેષ ન હોવાથી તેનું ચાક્ષુપ પ્રત્યક્ષ થતું નથી. નજીક રહેલ ખુલ્લી વસ્તુમાં સામીણવિશેષ હોવાના લીધે તેને ચાક્ષુષ સાક્ષાત્કાર થાય છે. માટે ચક્ષને અપ્રાપ્યકારી માનવા છતાં વ્યવહિતનું અચાક્ષુપ અને અવ્યવહિત પદાર્થનું ચાક્ષુપ ઘટી શકે છે. ॐ यक्षुने अप्राप्यठारी भानवाभां लाधव - स्याद्वाही युक्त.। vil, सामीप्यविशेषनो यापन सं वार १२यो युक्तिसंगत डोकानारामा मानवामा ઘટાદિના ચાક્ષુષ માટે સંયોગ સંબંધ, ઘટરૂ૫ આદિના સાક્ષાત્કાર માટે સંયુકતસમવાય સંબંધ, રૂપસ્વાદિના પ્રત્યક્ષ માટે સંયુક્ત સમતસમવાય વગેરે સંબંધની કલ્પના આવશ્યક ન હોવાથી લાઘવ થાય છે. અહીં એવી શંકા થાય કે – સામીપ્યવિશેષને ચાક્ષુષપ્રત્યાત્તિ १. स्वस्य (चक्षुषः) सामीप्यं = स्वमामीप्यं, स्वसामीप्यं आदी यस्य (=विशेपस्य) सः स्वसामीप्यादिः, तस्याऽपेक्षा = स्वसामीप्याद्यपेक्षा, तयति विग्रहलवात् स्वसामीप्यविशेषापेक्षयेत्यर्थो लभ्यते इति ध्येयम् ।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366