________________
२१६ व्यायलोके दितीय: प्रकाश: * बहच्चक्षरिन्द्रियोत्पाये सालिकनाथमतमीमांसा *
तादृगारोपादिकल्पनायां महागौरवात् । न च तिर्यग्भागापस्थितयोः शाखाचन्द्रमसोर्युगपत्संयोग इति साम्प्रतम्, सनिहितव्यवहितयोर्युगपत्संयोगेऽतिप्रसङ्गात् ।
"नयनानिःसरता नायनेन तेजसाऽर्थसंसर्गसमकालमेव बाह्यालोकसहकारेणान्यचक्षुरारम्भाच्छाखाचन्द्रमसोयुगपद्ग्रह" इत्यपि तुच्छम्, उद्भूतरूपवत्तेजःसंसर्गेणाऽनुद्भूतरूपवत्तेजस आरम्भानभ्युपगमाद् बाह्यचक्षुषा पृष्ठावस्थितवस्तुर प्रसङ्गाचेत्यधिकं मत्कृतज्ञानार्णव-स्याद्वादरहस्ययोरवसेयम् ।
--------भानमती-------- न्यायभूषणकारवचनमपि प्रत्याख्यातम्, नैयायिकमते लौकिकसभिकर्षजन्यज्ञानस्यैव विषयतया 'साक्षात्करोमी'त्यानुभवजनकत्वाच्च । न चास्तु तर्हि तिर्यम्भागावस्थितयोः = तिर्यग्भागावस्थितत्वेन शाखा-चन्द्रमसोः युगपत्संयोग इति साम्प्रतम्, सन्निहित-व्यवहितयोः = सन्निहिताऽसमिहितयो: युगपत् = समकालमेव संयोगे = चा:संयुक्तत्वाभ्युपगमे अतिप्रसात् = तिर्यगवस्थित-सन्निहिताऽसनिहितघट-पढयोरपि तुल्यकालग्रहणापतेः ।
शालिकनाथमिश्रप्रभूतिमतमपाकर्तुमुपत्यस्पति -> नयनात् = चक्षुर्गोलकात् नि:सरता = बहिर्गच्छता नायनेन तेजसा अर्थसंसर्गसमकालमेव = शाखासंयोगसमये एव बाह्यालोकसहकारेण = चन्द्रालोकादिसाचिटोन अन्यचक्षुरारम्भात् = नवीनबाह्यनयाजननात् शारखाचक्षुःसंयोगदशायामेव शशिनवीनतायारश्मिसंयोगस्य सत्वेन शाखा-चन्द्रमसोः युगपग्रहः = समकालीनचाक्षुषसाक्षात्कारविषयत्वम् । नवीनचक्षुर्दव्यस्य बाह्यालोकानतिरिक्तत्वमेव, अतिरेककल्पने गौरवादिति शालिकनाथप्रभूतयः ।।
प्रकरणकारस्तनिराकुरुते-> ततुच्छमिति । उद्धृतरूपवत्तेज:संसर्गेण अनुद्धतरूपवत्तेजस आरम्भानभ्युपगमात् = आरम्भकत्वातम्युपगमात् कुत उद्भूतरूपवदबाह्यनयारघ्यारम्भकत्वसम्भव: ? एतेन -> आलोकावयवसहितेम्गः तदवयवेभ्य उतरूपा एत नायनरश्मय उत्पान्ते । दृष्टौ हि तेजसामाशुतरविनाशोत्पादौ, रूपस्पशी चोद्भुतत्वानुभूतत्वधर्मविकल्पोपेताविति <- (न्या.भू.प. ९१) न्यायभूषणकारखचतामपि प्रत्याख्यातम् । न चान्या तथात्वेऽपि प्रकृतेऽन्यथात्वमिति वाच्यम् तथा सति बाह्यचक्षुषा पृष्ठावस्थितवस्तुगहप्रसाच्च = दृष्टुः शिरसः पश्चादागस्थितस्य वस्तुनोऽभिमुखस्थवस्तुपृष्ठभागस्य च चाक्षुषापते: तगाऽपि बाह्यालोकात्मवाचक्षुःसन्निकर्षस्यसत्वात् ।
न च चाक्षुषं प्रति चक्षुःसनिकर्षस्थेत आभिमुख्यस्थाऽपि कारणत्वमिति वक्तव्यम्, तथा सति चक्षुःसनिकर्षणाऽऽभिमुख्टोनाऽन्यथासिन्दः । आभिमुख्यं न मुखदिगवस्थितत्वमानं, तथा सति सम्मुखस्थद्रव्यपृष्ठभागचाक्षुषापते: किन्तु 'इदमस्य सम्मुखीन, इदं न ?' इति प्रसिन्दव्यवहारनियामकस्वरूपसम्बधविशेष: । यतु -> दृष्ट्र-तत्सम्मुखस्थद्रव्यागभागयोत्तराल एव बाह्यालोकसहकारेण नायनेन तेजसा बहचक्षरश्म्याराभान पृष्ठावस्थितस्य सम्मुखस्थद्रव्यपष्ठभागस्य वा चाक्षुषापतिः न वाऽऽभिमुख्य चाक्षुषकासाताकल्पनागोरखमिति न चक्षुःसन्निकर्षस्य कारणत्वमङ्गप्रसह इति <- तन्न, तथापि ता चक्षुष्टवस्याऽऽलोकत्वेन समं साहर्यस्य दुरित्वात, तस्य विजातीयालोकत्वस्वीकारे गौरवात् । किञ्च बृहच्चक्षुरश्मिचाक्षुषात् तग चक्षुष्टतप्रत्यक्षापत्ति:, योग्यव्यक्तिवतित्वेन तस्य योग्यत्वनियमातदभिभवकल्पने मानाभावात्, अन्यथा
શાખાવિષયક સંસ્કાર ઉત્પન્ન થાય છે. પછી ચંદ્રનો સાક્ષાત્કારાત્મક અનુભવ થાય છે. પછી તેના જ દ્વારા ચંદ્રવિષયક સંસ્કાર ઉત્પન્ન થાય છે. આ રીતે શાખા અને ચંદ્રના કમિક અનુભવથી ઉત્પન્ન થયેલ શાખાવિષયક અને ચંદ્રવિષયક સંસ્કાર દ્વારા શાખા-ચન્દ્રવિષયક સમૂહાલંબન એક અમૃતિ ઉત્પન્ન થાય છે. જેમાં અનુભવત્વ, સાક્ષાત્કારત્વ, ચાક્ષુષત્વ વગેરેનો આરોપ થવાના લીધે શાખા અને ચંદ્રને એક સાથે અનુભવી રહ્યો છું, સાક્ષાત્ કરી રહ્યો છે, જોઈ રહ્યો છું' આવો અનુવ્યવસાય થાય છે <- પરંતુ આ દલિલ પણ વ્યાજબી નથી, કારણ કે એક રીતે અનુભવત્વ આદિના આરોપની કલ્પના કરવામાં મહાગૌરવ છે. શાખા અને ચંદ્ર તિર્થો રહેલા હોવાના કારાગે એ તે બન્નેનો ચંદ્રની સાથે એક જ કાળમાં સંયોગ માનવામાં આવે તો તે પણ યોગ્ય નથી, કારણ કે શાખા નજીક છે અને ચંદ્ર અત્યંત દૂર છે. જે નજીક અને અત્યંત દૂર પદાર્થ સાથે એકી સાથે ચક્ષનો સંયોગ માનવામાં આવે તો જયારે ઘટ એકદમ નજીક રહેલ હશે અને પટ દૂર હોય ત્યારે પણ તિર્જી રહેલ ઘટ - પટની સાથે ચક્ષુસંયોગ થવાથી તે બન્નેનું એકીસાથે ચાક્ષુષ પ્રત્યક્ષ ઉત્પન્ન થવાની આપત્તિ આવશે.
शालिनाथ संभत नवीनयक्षु मारलपना पाश असार - जैन नयना.। स्तुतमा लिना वगैरे विद्वानोनी मान्यता मेवी छ -> या यक्ष थापासमिमुप डीय छ त्यारे આંખમાંથી તેજસ નાયનરસિમ બહાર નીકળે છે. તે શાખાનો સંયોગ થતાં જ બાહ્ય આલોકના સહકારથી અન્ય નવીન ચક્ષુને ઉત્પન્ન કરે છે, જેનો ચંદ્ર સાથે સંયોગ થાય છે. મૂળ ચક્ષુનો શાખા સાથે સંયોગ તથા નવીન આંખનો ચંદ્ર સાથે સંયોગ થાય છે. શાખા અને
साथेमारीत समये यशुसंयोग थानोबी समये थापामने यंद्रनो या५ साक्षालाई छ. माटे 'शाखाचन्दी साक्षात्कारोगि' आप। अनुव्यवसायनी असंशतिने पास अ१४१० तो नथी. <-परंतु प्रशार श्रीमह छ । उपरोस