________________
* कपि-नीरूपदगब्यवस्थामीमांसा *
१३७
किश्च, रूपि-नीरूपव्यवस्थानुरोधेन रूपादीनां सम्बन्धत्वकल्पनावश्यकत्वात् न समवारस्य सम्बन्धत्वं, वाय्वादेर्नीरूपत्वस्य रूपीयतद्धर्मताख्यसम्बन्धाभावादेव पक्षधरमिङ्रुपपादितत्वात्, तद्धर्मतायाश्च तद्रूपाद्यनतिरिक्तत्वात्।
यत्तु - रूपसमवायसत्त्वेऽपि वायौ स्वभावतो रूपाभावादेव नीरूपत्वमिति चिन्तामपिशकतोतं, तमा प्रतियोगिसम्बन्धसत्त्वे तत्सम्बन्धावच्छिन्नाऽभावाऽयोगात् ।
अथ प्रतियोगिसम्बन्धसत्त्वेऽपि तद्वत्ताया अभावात् तत्र तदभावाऽविरोधः । न च तत्सम्बन्धस्तद्वत्तानियतः; ------------------भानमती - - - - - - - - - - - - - - - - - - समतायस्य स्पर्शसम्बधरूपत्वं न स्यात्, तगोतिरोधात्, गौरवाचति वक्ष्यते । रूपसम्बहारूपत्तास्मोपलक्षणत्ते तु स एत दोष इति रूपिनीरूपव्यवस्था नौकसमवायपक्षे सहछते । समवायनानात्वाझीकारे तु क्लोष -पादिस्वरूपेष्तेत संसर्गताकल्पनौचित्य, लाघवात् । इत्थं रूपि-नीरूपव्यवस्थानुरोधेन रूपादीनां सम्बन्धत्व-कल्पनावश्यकत्वात् न गुण-गुण्यादिवैशिषःखातगाहिपतीतिष समवायस्य सम्बन्धत्वं कल्पनामहति । न च समवापानीकारे करा वारवादेरूिपत्वमपपहोतेति शनीयम्, वाय्वादेः नीरूपत्वस्य रूपीयतन्दर्मताख्यसम्बन्धाभावादेव पक्षधरमिश्रः उपपादितत्वात् । न चैतमपि समवासस्थान रूपीलतदधधर्मताखासम्बन्धकल्पनागौरतं तदतस्थांतति वाच्यम् 'स धर्मो यरूप स तदधर्मा, तस्य भावः = तदहार्मता' इति व्युत्पत्या तद्धर्मतायाः तदधानतिरिकत्वात् रूपीगवदधमताया: च रूपाद्यनतिरिक्तत्वात् । यतु - रूपसमवायसत्वेऽपि = रूपप्रतियोगितसमवापसा सत्वेऽपि वाया स्वभावतो रूपाभावादेव नीरूपत्वमिति चिन्तामणिकता गद्देशेन उक्तम् । साम्पतन्तु तत्त्वरिन्तामणी - वागी रूपसमता सत्वेऽपि रूपात्यताभावोऽस्तेि - इत्येतं पालो वर्तते ।
प्रकरणतदाह - तन्न चारु, प्रतियोगिसम्बन्धसत्वे = प्रकते तागौ रूपप्रतियोगितसातासम्बशसत्ते तत्सम्बन्धावच्छिन्नाभावायोगात् = रूपपतियोगितरामवासावधानविदापतियोगितातरूपाभावासाभवात् । प्रत्युत रोज सम्बो महावास्तेि तत्सम्बधपुरस्कारेण ता ताज्ञान प्रमेति रूपतत्तधीरेत पमा स्मात् । संसर्गातच्छितो गोऽमात: स तत्संसर्गतिरहवत्येवेति सोऽमातपयल एत च मम: स्यात् । तस्मादतिहामानसर्गावाला एक संसर्गाभाव इति रूपाभावोऽस्येवं, त्समवागावत्तिा: किन्तु तदधर्मतालक्षणस्वरूपसम्बाहाः (ततिं. प.सम. :आलोक. प.६५५) इति मुलं जयदेवमिश्रेण तत्वचिन्तामण्यालोके ।
गौगालिक: शहते - अथेति । दितीयपदार्गकत: पूर्वपक्षोऽवगतः । वागौ प्रतियोठिसम्बन्धसत्त्वेऽपि - रूपप्रतियोगिकसमवागसत्तेऽपि तद्वत्तायाः = रूपवतापा अभावात् तत्र = वालौ तदभावाविरोध: = समवागसम्बन्धावतिहारूपात्यताभातो निरालाः । न च तत्सम्बन्ध: तद्वत्तानियत: = तलाधारत्तचाप्य इति वालो
॥
३पी - म३पी व्यवस्था सभवायपक्षमा मसंगत किश्च रू.।। उपरांत पात मे पास यान या योग्य छ पृथ्वी नायि ३५वान् छ भने पाय मायिनी३५ છે. આ વ્યવસ્થાની ઉપપત્તિ સમવાય દ્વારા થઈ નહિ શકે. જે રૂપનો સમવાય અને સ્પર્શનો સમવાય એક જ હોય. તો વાયુમાં સ્પર્શનો સમવાય હોવાથી રૂપને સમવાય પાગ રહી જવાથી વાયુને પાગ રૂપવાનું માનવાની આપત્તિ આવશે. આ વ્યવસ્થાની ઉ૫પત્તિ માટે ઉપાદિના સ્વરૂપને જ સંબંધ માનવો આવશ્યક છે. આ બાબતમાં પક્ષધમિશ્રની સંમતિનો સંકેત પા પ્રાપ્ત થાય છે. કારણ કે ५३मियोपायुमाहिमानी३५त्वनी संगति३५ना तधर्मतनामना संयनाममाथी रे छे. 'स धर्मो यस्य स तद्धर्मा, तस्य भावः तद्धर्मता' मायुत्पत्ति अनुसार ततायी भिन्न नथी होती. ३५नी तइयतानोमर्थ छ ३५ . :३५मां જ રૂપસંબંધતા પર્યવસિત = વિશાન્ત = ફલિત થાય છે. આ રીતે ઉપરોકત વ્યવસ્થાની ઉપપત્તિ કરવા માટે પાદિસ્વરૂપને જરૂપાદિનો સંબંધ માનવાનો જ છે તો પછી રૂપાદિના સંબંધની સિદ્ધિરૂપે સમવાયની સિદ્ધિ કઈ રીતે થઈ શકે ?
थिताभशिधारीय ३पी - नी३५व्यवस्था मसंगत यत्तु.। उपरोन स्थाना संयमा यतिमा मंगेश उपाध्याये मेमसाब छ -> ३५, २७, २५० वगेरेनो સમવાય એક જ હોવાથી સ્પર્શ સમવાયના આશ્રય વાયુમાં રૂપનો સમવાય પાગ રહે જ છે. છતાં વાયુ દ્રવ્ય રૂપ જૂન્ય હોય છે, કારણ કે તેમાં સ્વભાવથી જ રૂપનો અભાવ રહે છે. માટે સમવાયને માનવામાં રૂપી - અરૂપી વ્યવસ્થા સંગત થવામાં કોઈ બાધા નથી --- પરંતુ આ વાત પણ બરાબર નથી, કારણ કે વાયુ દ્રવ્યમાં રૂપાભાવના પ્રતિયોગી રૂપનો સમવાય સંબંધ હોય તો ત્યાં સમવાય સંબંધાવચ્છિન્ન પ્રતિયોગિતા રૂપાભાવ ન હોઈ શકે, કારણ કે પ્રતિયોગીનો સંબંધ તે પ્રતિયોગીના અભાવનો વિરોધી છે.“ભૂતલમાં ઘટસંયોગ હોવા છતાં સંયોગસંબંધાવચ્છિન્ન પ્રતિયોગિતાક ઘટાભાવ છે' આવો બોધ કે વ્યવહાર થતો નથી. માટે વાયુમાં રૂપસમવાય હોય તો વાયુ પાગ અવશ્ય રૂપી જ બની જશે.