________________
२३० व्यायालोक ब्दितीय: प्रकाश:
मुक्तावलीकिराणावलीकारमतसमीक्षणम् *
एतेन - गुण-गुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिरिति पदार्थमालाकृतो वचनमपि अपहस्तितम्, जातेरनुगतत्वेन व्यक्तिसम्बन्धत्वौचित्ये जाति-व्यक्त्योः समवायोच्छेदापत्तेश्च। ------------------भानमती ------------------
अभावप्रतियोगि वादिकमपि ता कल्पनीयमीति इत्यादिकल्पनागां महागौरवात् । एतेन -> अस्ति तावत् अयं घटोऽयं घटः' इति ज्ञानात् 'इमे घटा' इति ज्ञानस्य लक्षण्यम् । तत्व समूहालम्बो विशेष्यताभेदेन प्रकारतानां भेदः न तु 'इमे घटा'इति ज्ञाने इति स्वीकारेत निर्वहति । ततश्च तरिमेन् ज्ञाने नानाविशेष्यतानिपपिता एकैत प्रकारता तडितरपिका च संसर्गता समवायस्वीकतमिरेकैत स्वीकर्तव्या, स्वरूपसम्बधवादिमिस्तु तत्तदवितस्तपात्मकतिषलभेदाद मित्रा एवं संसर्गता: स्वीक्रिोरन् इति व्यक्तिभेदे गौरवम् । एतं नीलपीतादिविशिष्टवान्तेषु भूतलादिस्वरूपेषु नीलादिपतियोगिकत्वकल्पनापेक्षया एकस्मिन् समवाये तत्कल्पनागां लाघवमिति" <- (मुवता कि. प. १६) मुक्तावलीकिरणावलीकारस्य कृष्णवल्लभस्य वचनं निरस्तम्, क्लोष भूतलादिस्वषयेषु नीलादिप्रतियोगितत्वकल्पनापेक्षयाऽतिरिकसमवायं प्रकला ता नीलादिप्रतियोगिकत्तभूतलाहानुयोगिकत्वकल्पनाया :अतिरिकसमवायस्थ तयोः गुण-गुणिनोः सम्बन्धत्वकल्पनायाश्च तुल्यत्वेता स्वरूपसम्बन्धपक्षे गौरवानवताशात । अधिकं मत्तृतजयलतायां बोध्यम् ।
एतेन = समवायकल्पनाया नानाकल्पनाऽविनामावित्वेन । अस्य चागे अपहस्तितमित्योनान्वयः । गुणगुण्यादिस्वरूपन्दये सम्बन्धत्वं = गुण-गुपयादिगोचरवशिष्ट्यातगाहिप्रतीतिनिरूपितसंसर्गत्वं अतिरिक्तसमवाये वा ? इति विनिगमनाविरहात् = एततरपक्षपातियुक्तिविरहात् अपि अन्ततो गत्वा समवायसिन्दिरिति ।। समवायनिसमवायत्त-क्लमानतपता महात्वादिकल्पनागौरवातिरितं दृषणं पदार्थमालाक़त्मते दर्शयति -> जाते: समतायस्येव नानाव्यतिषु अनुगतत्वेन व्यक्तिसम्बन्धत्वौचित्ये = जात्याश्रयसम्बधत्वकल्पास्य न्यारयत्वात् । न हि नानाघटेषु घटत्वमनजुगतं तत्समवायस्त्वनुगत इति नैयायिकैरपि स्वीक्रियते । अत: समवायस्थानीलं जातिस्व-स्वपमेव जाति-तदाश्रयगो: सम्बन्धविधया स्वीकर्तुमुचितमिति जाति-व्यक्त्योः समवायोच्छेदापतेश्च । न च पटत्त-परत्वादिजातीनामनन्तत्तेन तेषु नानासंसर्गताकल्पने गौरवाद वरमेकगि समवाय एत तत्कल्पनमिति न जाति-व्यक्त्योः समवायोच्छेदप्रसह इति यासिके वक्तव्यम, समवायेऽपि जाति-व्यक्त्योः संसर्गतापास्ताजातिप्रतियोगिकसमवायत्वेनाडीकर्तव्यतया तवज्जातीनां सम्बन्धकुक्षौ प्रवेशावश्यकत्वात्, यथा गुणादौ द्रातप्रतीते: प्रामाण्यापतेः, जातिसमतापस्य गुणादावयबाधात् । तथा स्वरूपसम्बन्धवादिमते ततजातिस्वरूपेषु नानासंसर्गताकल्पनं तथैत समतापसम्बधितादिमते ताजातिप्रतियोगिकसमवायत्वातचितासंसर्गतानां नानात्वकल्पनं तुल्समेत प्रत्युत स्वस्थपसम्बधतादिमतेऽक्लासमतापस्य समवायत्त-क्लप्पानतपदार्थभेदानाधिकरणजितपिताकततितातिमारमहरूस्य संसर्गताकुक्षातपतेशेन लायतमिति विभावनीयं सुधौमिः।
किच समतायस्कत्ते कथं स्वपि-कीरूपयवस्था स्यात् ? घटेन सह यो रूपसमवायः स एव वायुना सह स्पर्शसमवाल: इति रूपप्रतियोगितसमवाय-स्पर्शप्रतियोगितसमतापगोरैक्ये घट इत तायापि रूपतताधीरस्यात् । न च घदेन सह रूपसम्बन्धात्वं समवायस्य न वायुना सातमिति वक्तव्यम्, स्पसम्बधरूपत्वस्य समतायस्तरूपत्वे
विनिगमनाविरहथी सभवायसिद्धि सशध्य एतेन.। महाभाबासमवायनी सिदिवा माटोj ->ग - जीनामेस्स३५मात गस्१३५मां અને ગુણીસ્વરૂપમાં સંસર્ગતા માનવામાં આવે કે અનિરિકન સમવાયમાં સંસર્ગતા માનવામાં આવે ? આ ચર્ચામાં કોઈ એક પક્ષમાં મજબૂત દલિલ ન હોવાથી બન્નેને માનવા પડશે. સમવાય માનવામાં સમવાયની કલ્પના અને તેમાં સંસર્ગતાની કલ્પના એમ બે કલ્પના કરવી પડે છે. તે જ રીતે ગુણસ્વરૂપ અને ગુણીસ્વરૂપમાં પૃથક્ બે સંસર્ગતાની બે કલ્પના કરવી પડે છે. કલ્પનાય સમાન હોવાથી સમવાયની સિદ્ધિ અપરિહાર્ય છે. <- પરંતુ આ કથન બરાબર નથી, કારણ કે સમવાયની કલ્પનાની પાછળ અન્ય જે કલ્પનાઓ હમારાં ઉપર બતાવી ગયા ને અપરિહાર્ય છે. આ ઉપરાંત એક બાબત એ પાગ ધ્યાન દેવા યોગ્ય છે કે સમવાય એક હોવાથી તેને ગુણગાણી વચ્ચે અને ક્રિયા - ક્રિયાવાન વચ્ચે જેમ તૈયાયિક સંબંધરૂપે માને છે. તેમ જાતિ પાગ અનુગત હોવાના લીધે જાતિમાન વ્યક્તિ અને જતિ વચ્ચે જાતિવરૂપને જ સંબંધ માનવો ઉચિત છે. અનંત ઘટમાં રહેનાર ઘટત્વ પતિ તો એક જ છે. તેથી ઘટત્વસ્વરૂપને ઘટ - ઘટન્ત વચ્ચે સંબંધરૂપે માની શકાય છે. આથી પતિ-વ્યક્તિ વચ્ચે સમવાયનો ઉચ્છેદ થઈ જશે.