________________
* प्रत्यभिज्ञाया: परोक्षत्वोपगमबीजाविष्करणम् *
9019 अस्पष्टताख्यविषयतायाञ्च संशयस्येव सिसाधयिपाया अपि नियामकत्वात् प्रत्यक्षपरिकलितसाध्यकानुमिती साध्यांशेऽपि न प्रत्यक्षत्वमिति युक्तमाभाति ॥
॥ इति न्यायविशारदविरचिते न्यायालोके प्रथमः प्रकाशः ॥ ------------------भानुमती ------------------ रज्ञानावरणीयवीर्यान्तरायकर्मक्षयोपशमविशेषात् क्वचित् विज्ञानस्य स्पष्टत्वं विपरीतातु तरमादस्पादत्वमिति (स्या. र. २-२ प.३१६) व्यक्तं स्यादवादरत्नाकरे । न चैवं प्रत्यभिज्ञाया: ततांशे स्मतिरूपत्वेोदन्तांशे च प्रत्यक्षत्वेनोपपत्तौ स्मृतिपार्थक्येन परोक्षमध्ये परिगणनमनेकान्तवादिनां विरुध्यतेति वाच्यम्, विलक्षणक्षयोपशमजन्यत्वेन तस्याः पृथक्परिगणनादिति व्यक्तं स्यादवादकल्पलतायाम् (स्था.क.स्त.9.का.८४ पृ.२०७e)।
ननु साध्यसाक्षात्कारोतरकालीनायामिच्छाजव्यायामनुमितौ साध्यांशे प्रत्यक्षत्वमापोत, नुमितिविषयस्य प्रत्यक्षपरिकलितत्वेन स्पष्टत्वादिति चेत् ? उच्यते, यथा प्राचीननैयायिके: लौकिकविषयतायामिन्द्रियसनिकर्षस्येव दोषविशेषस्यापि नियामकत्वमुपगम्यते तथाऽस्मन्मते अस्पष्टताख्यविषयतायां च = हि संशयस्येव सिसाधयिषाया अपि नियामकत्वात् । सिसाधयिषापयुक्तत्वेन प्रत्यक्षपरिकलितसाध्यकानुमिती साध्यांशेऽपि अस्पष्टताभिधानविषयतायाः सत्वात् न प्रत्यक्षत्वमिति न ताहशालुमिते: सर्वांशे प्रत्यक्षत्वापत्तिरिते युक्तमाभाति गन्थकृताम् । ननु प्रत्यक्षणाऽऽकलितेऽर्थेऽनुमित्सैव कथम् ? अन्यथाऽनवस्थानात् । तदुक्तं वाचस्पतिमिश्रेण - -> न हि करिणि दृष्टे चित्कारेण तमलुमिमतेऽनुमातार इति चेत् ? न, प्रमाणसंप्लववादितायेौकमाोकप्रमाणप्रवृते: सम्मतत्वात् । युक्तीतत्, प्रतीतिदायार्थ तदुपयोगात् । अत एव प्रमाणमीमांसायां अधिकस्य निगहस्थानत्वप्रतिक्षेपं श्रीहेमचन्द्रसूरयो मीमांसितवन्तः । तदुक्तं वाचस्पतिमिश्रेणापि 'प्रत्यक्षेणाऽऽकलितमप्यर्थमनुमानेन बभत्सन्ते तर्करसिकाः' । 'न हि करिणीति वचनं तु सिसाधयिषाविरहस्थलीयमिति व्यक्तं तत्वचिन्तामणौ पक्षतापकरणे। इत्थं ज्ञानस्य स्वसंविदितत्वेनाऽऽत्मनि अहंप्रत्ययस्य प्रमाणत्वमनाविलमिति स्थितम् । तदुक्तं शास्त्रवासिमुच्चये - आत्मनाऽऽत्मगहोऽप्या तथाऽनुभवसिन्दितः । तस्यैव तत्स्वभावत्वा च युवत्या न गुज्यते ॥ (9-08) इति।
मुक्तिर्न वल्लभा कस्य ? जिनागमोदिता हि सा । परमानन्दमय्येव, हृदयवल्लभा मता ॥ १ ॥ मुक्तिभाक् देहमानः स्वः भूतान्यो हन्त ! नास्तिक !। सिन्दःसंवेदनात् करमादकस्मादपलप्यते ॥ २ ॥
इति मुनियशोविजयविरचितायां भानुमत्यभिधानायां व्यागालोकटीकायां प्रथमप्रकाशविवरगम् ।
પરોક્ષ જ્ઞાન છે. પ્રત્યક્ષતા સ્પષ્ટતાને આભારી હોવાથી તે તસ્વરૂપ છે. પરોક્ષતા અસ્પષ્ટતાને આભારી હોવાથી તે તસ્વરૂપ છે. અનુમિતિ
आदि शान साध्यांशमा २५४ न डोपाथी सायशमा प्रत्यक्षात्म नथी. २५४ता प्रत्यक्ष खोपायी पर्वतो वह्निमान्' मेवी અનુમિતિ પણ પર્વત અંશમાં સ્પષ્ટ હોવાથી જ તે અંશમાં પ્રત્યક્ષસ્વરૂપ હોય છે. તથા પર્વત અંશમાં પ્રત્યક્ષાત્મક હોવાથી જ તે અનુમિતિ पछी 'वहिं न साक्षात्करोमि पानी से 'पर्वतं न साक्षात्करोमि' वीदि उत्पन्न यती नथी. तात्पर्य छ (34शेअनुमिति मलिशमा ५४ ना डोपाथी ते शमां साक्षात्म नथी. माथी ते अनुमिति पछी 'वहिं न साक्षात्करोमि' मेवी भुद्धि तो यई
छे. परंतु पर्वतशमा ५४ डोपाधी ते अंशम साक्षा२ १३५ डोपाना बीयते अनुमिति पछी ‘पर्वतं न साक्षात्करोमि' मेवी બુદ્ધિ થઈ નથી શકતી, કારણ કે ઉપરોક્ત અનુમિતિરૂપે પર્વતસાક્ષાત્કાર વિદ્યમાન છે.
र अस्पष्टतानियाभ: वियारा अस्य.। १णी, सही से बात मे पागध्यानमा २०५१ यो२५ म संशयना बी १२५४ मो५ २१ अस्५५तानाम વિષયતામાં સંશય નિયામક બને છે. તેમ સિસાધયિષા પણ અસ્પષ્ટતાનામક વિષયતાની નિયામક છે, કારણ કે અનુભવેલ વસ્તુના વિષયમાં પણ સિસાધષિા = અનુમિત્સા = અનુમિતિવિષયક ઈચ્છાના લીધે અનુમિતિ થાય છે. પરંતુ આ રીતે સ્પષ્ટ રીતે સાક્ષાત્ અનુભવેલ વસ્તુને સાધ્ય બનાવી ઈચ્છાના બળથી જે અનુમિતિ થાય છે, તે સાધ્યઅંશે પણ પરોક્ષ જ છે, પ્રત્યક્ષ નહિ-આવું માનવું યુક્તિસંગત જણાય છે, કારણ કે તથાવિધ અનુમિતિ પાણ સાધ્યાંશે અસ્પષ્ટ જ છે
આ રીતે ન્યાયવિશારદ મહામહોપાધ્યાય યશોવિજયજી ગણિવરે રચેલ ન્યાયાલોકના પ્રથમ પ્રકાશનો મુનિ યશોવિજયે કરેલ गर मावानुवाई सानं संपूर्ण यो. (ति: सुE - १२ - वि.स. २०४४ - पुना)