________________
१९६ व्यायालोते. प्रथम: प्रकाश
* प्रमाणसुन्दरगन्थसंवादः *
भूतलयोर्वह्निघटव्याप्यवत्तासमूहालम्बनपरामर्शादनुमिती पक्षसाध्यविपर्ययप्रसङ्गवारणाय जन्यतावच्छेदके तत्पक्षकतत्साध्यकत्वनिवेशस्याऽऽवश्यकत्वात् ।।
स्वपरप्रकाशजननशक्ती एव प्रत्यक्षत्वपरोक्षत्वे इति प्राश्चः ।
वस्तुतः स्पष्टताख्यविषयतैव प्रत्यक्षत्वम् अस्पष्टताख्यविषयता च परोक्षत्वम् । अत एव 'पर्वतो वह्निमान' इत्यत्र पर्वतांशे स्पष्टतया प्रत्यक्षत्वमिति 'वहिं न साक्षात्करोमी' तिवत् 'पर्वतं न साक्षात्करोमी' ति न धीः ।
--------------भानुमती----------------- ऽनिवेशे 'पर्वतो वहिव्याप्यधुमवान् भूतलं च घटव्याप्यतत्संयोगवत्' इति समूहालम्बनपरामर्शजन्याऽनुमिति: 'पर्वतो घटवान् भूतलं च वहिमदि'त्याकारिताऽपि स्यात्, तद्तरानुमितित्वस्यैव ताहशपरामर्शकार्यतावच्छेदकत्वोपगमात्। न चैवं भवति । तर 'पर्वतो वहिमान भूतलक्ष घटवदित्यनुमितेरेवानुभवसिदत्वादिति पर्वत-भूतलयो: निरुतात् वह्नि-घटव्याप्यवत्तासमूहालम्बनपरामर्शात् जन्यायां अनुमितौ पक्ष-साध्यविपर्ययप्रसङ्गवारणाय = पर्वतविशेष्यकत्वावच्छिापटपकारकत्व-भूतलविशेष्यकत्वाच्छिावहिप्रकारकत्वावगाहित्वनिराकरणतते व्याप्तिज्ञानादेरपि जन्यतावच्छेदके तत्पक्षक-तत्साध्यकत्वनिवेशस्य आवश्यकत्वात् । न च वार्यतावच्छेदकगौरवम्; प्रामाणिकत्वात् । इत्थं स्वोतरपर्वतपक्षक - वहिप्रकारकानुमितित्वस्य पर्वतपक्षकवहिव्याप्यपरामर्शकार्यतावच्छेदकतया स्वोतर-भूतलपक्षक-घटप्रकारकानुमितित्वस्य च भूतलपक्षकपदव्याप्यपरामर्शकार्यतावच्छेदकतया
सुपगन्तव्यत्वेनोपदर्शिताजुमितौ न पर्वत-वहन्याहांशे प्रत्यक्षत्वापत्तिः, पर्वतविषयकत्व-वहिविषयकत्वादेः व्याधिज्ञानजन्यतावच्छेदकत्वादिति तात्पर्यम् ।
ननु प्रत्यक्षत्त-परोक्षत्ते न जाती न वा दर्शितोपाधी । तर्हि किं तत्स्वरूपम् ? उच्यते स्वपरप्रकाशजननशक्ती एव प्रत्यक्षत्व-परोक्षत्वे । स्वप्रकाशजननशक्ति: प्रत्यक्षत्वं परप्रकाशजननशक्ति: परोक्षत्वमिति प्रातः। शक्तिनियमादेव हि ज्ञानस्य विषयनियम: संवेदनस्य नियतशक्तिका: हि संवितयः स्वहेतुसामदिपजायन्ते जन्मितामिह । न खलु यौव शक्त्या आत्मानं प्रतिपद्यते विज्ञानं तयैवार्थ, तयोरभेदप्रसङ्गादित्यधिकं श्रीपद्मसुन्दरविरचिते (प.१२८) प्रमाणसुन्दरेऽवगन्तव्यम् ।
वस्तुत: स्पष्टताख्यविषयतैव प्रत्यक्षत्वम् न तु जात्यादिखपम् अस्पष्टताख्यविषयता च परोक्षत्वम् । अत एव च प्रमाणनयतत्त्वालोकालद्वारे स्पष्टं प्रत्यक्षम्' (प्र.न.त. २-२) इति प्रत्यक्षलक्षणं सूगितम् श्रीवादिदेवसूरिवरेण । अत एव = स्पष्टत्वाख्यविषयताया एव प्रत्यक्षत्वस्वरूपत्वादेव 'पर्वतो वह्निमान्' इत्यत्र अनुमितो वह्यंशेऽस्पष्टतया परोक्षत्वं पर्वतांशे = पर्वतविषयकत्वावच्छेदेन च स्पष्टतया = स्पष्टताभिधानविषयतावत्वेन प्रत्यक्षत्वमिति हेतोः ताहशामित्युत्तरताले 'वहिं न साक्षात्करोमी'तिवत् 'पर्वतं न साक्षात्करोमी'त न धी: जायते । न च स्पष्टताया: नियामकविरहातातस्मिकत्वमिति वाच्यम्, प्रबलत
તષિયત્વ અંશે જ્ઞાનમાં પ્રત્યક્ષતાનો સ્વીકાર કરવો અસંગત છે. <– પરંતુ આવો આક્ષેપ નિરાધાર છે. કેમ કે વ્યાતિજ્ઞાનાદિના કાર્યતાઅવચ્છેદક ધર્મમાં તત્પક્ષક, તત્સાધ્યત્વનો નિવેશ કરવો આવશ્યક છે. જો માત્ર સ્વોત્તરઅનુમિતિત્વને જ વ્યાપ્તિજ્ઞાનનો
यताछे मानवामांसावतो 'पर्वतो वह्निव्याप्यधूमवान् भूतलश्च घटव्याप्यतत्संयोगवत्' माया समूहाजन परामर्शथी 'पर्वतो घटवान् भूतलं चह्निमत्' आती अनुमिति यानी ५ आपत्ति माशे, मन्ने अनुमितिमा स्वोत्तरअनुमिति-१३५ વ્યાતિજ્ઞાનકાર્યતાઅવછેદક રહે જ છે. આ આપત્તિના નિરાકરણ માટે તત્પક્ષકત્વ-તત્સાધ્યકત્વનો વ્યાતિજ્ઞાનાદિના કાર્યતાઅવચ્છેદક ધર્મમાં પ્રવેશ કરવો જ પડશે. અર્થાત્ પર્વતપક્ષક-વદ્વિવ્યાપ્યવત્તાપરામર્શનો જન્યતાઅવચ્છેદક ધર્મ સ્વોત્તર - પર્વતપક્ષક - અગ્નિસાધ્યકઅનુમિતિત્વ થશે અને ભૂતલવિશયક - ઘટવ્યાખવત્તાપ્રકારક નિશ્ચયનો જન્યતાઅવછેદક ધર્મ સ્વોત્તર - ભૂતલવિશેષક - ५२५२नमिलित्य थशे.तेथी उपरोक्त आपत्तिनेशनल २ . १ril, 'पर्वतो वह्निमान्' ओवी अनुमितिमा पर्वतविषय. અંશે કે અગ્નિવિષયકત્વ અંશે પ્રત્યક્ષતાની આપત્તિ નહિ આવે, કારણ કે પર્વતવિષયકત્વ અને અગ્નિવિષયકત્વ વ્યાતિજ્ઞાનના જન્યતાઅવછેદક જ છે. માટે વદ્વિષય જ્ઞાનજન્યતાઅનવચ્છેદક હોય તદ્ધિત્વઅવછેદન જ્ઞાનમાં પ્રત્યક્ષતાનો સ્વીકાર કરવામાં વાંધો નથી-એમ ફલિત થાય છે.
स्व. । प्राचीन नयाोंनो मत वो छ । प्रत्यक्ष-शानगत स्व शननशति३५७. अने परोक्षानगत ५२५४२જનનશક્તિરૂપ છે. એક જ શકિતથી બે વિરુદ્ધ કાર્ય થઈ ન શકવાથી બંન્ને પ્રકારની શકિતનો જ્ઞાનમાં સ્વીકાર કરવો આવશ્યક છે.
स्पष्टतानाभ5 विषयता से प्रत्यक्षत्व* वस्तु. । पारततितो छ प्रत्यक्षता तोगतिछ न तो शान्यतासन, यति५५.१३५ छ भने नतो પ્રકાશજનનશક્તિરૂપ છે. પરંતુ સ્પષ્ટતાનામક વિલક્ષણ વિષયતા એ જ પ્રત્યક્ષતા છે અને અસ્પષ્ટતાનામક એનાથી ભિન્ન વિલક્ષણવિષયતા એ જ પરોક્ષત્વ છે. આશય એ છે કે કોઈ પણ વસ્તુનું સ્પષ્ટ જ્ઞાન એ જ વસ્તુનું પ્રત્યક્ષ છે. વસ્તુનું અસ્પષ્ટ જ્ઞાન એ જ વસ્તુનું