Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
* पक्षबाहुल्यलाघवस्याऽनुपादेयताबीजाऽऽवेदनम् *
やりす
न च तासामपि स्वरूपसम्बन्धविषयत्वान्न व्यभिचारः, तर्हि 'तेनैवाऽर्थान्तरत्वात् । न च लाघवात् पक्षधर्मताबलेनैकसमवायसिद्धिः, पक्षबाहुल्यलाघवस्यानुपादेयत्वात्, अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसङ्गात् । ------------------भानमती - - - - - - - - - - ---- - - - तु लाघवेन विशेषण-विशेषणसंसर्गविषयकत्तमेवेति तासामपि = माततिशिष्ठभूतलादि-घरतिशिखजानादिविषयकबुदीनामपि स्वरूपसम्बन्धविषयत्वात् = विशेषणस्तरूपे एव संसर्गत्वाऽवगाहित्वात् न व्यभिचार: इति पालिकेका वक्तव्यम्, रात एवं संसर्गतामानिरूपकत्तं साध्यं चेत् ? तर्हि तेनैव = स्वरूपसम्बोनेव अर्थान्तरत्वात् = स्वानमिमतार्थसिन्दिपसात्, समवायसाधनाग प्रततस्य नौपालिका स्तरूपसम्बासिदध्यापातादिति गावत् । शवपते होतं ववतुं - अभावज्ञानादिविशिष्टबुन्दिवत् पक्षीभूतानां गुण-क्रियाजातिविशिष्टविषयकबुदीनामपि विशेषणस्वरूपसम्बन्धविषयकत्वमेव न तु विशेषाणविशेष्यातिरिवतसम्बन्धतिषयकत्वमिति विनायकं प्रकुर्वाणो रत्तयामास वानरमिति व्यायापात: । एतं स्पान्दादिमतप्रवेशोऽपि परस्य दुरिः, गुण-गुण्यादीनां स्वरूपे एवानकातिवादिभिः संसर्गतोपगमात्, गधोकं धर्मसङ्ग्रहण्यां श्रीहरिदसूरिभिः -> समवाया संबंधो तेसिं तस्सेव तेहि गण केण ? जति :अण्णणडणवत्था :अह उ स किडा तेसिं पि ॥१८॥ न च :अनन्तानां स्वरूपाणां साबधत्तरूप कल्पो गौरवात्, एकरुप सम्बहास्य कला व लाघवात् पक्षधर्मताबलेन तासामेकसम्बन्धविषयकत्तसिन्दया एकसमवायसिन्दिः, यथा 'क्षित्यादि कार सकषकमित्या 'कतिजन्यत्वब्याप्यकारीतावान्' इति परामर्शादपि 'कतेरेकत्ते लाघवमिति लाघवज्ञानसहततात् 'क्षित्यादिकमेककतिजन्यामि'त्यमितिवत् प्रकते 'सम्बासौकत्ते लाघमिति लाघवज्ञानसहकताद विशेषणविशेष्यसम्बन्धविषयकत्वव्याप्यविशिष्टबन्दित्ववती गुणादिविशिष्टविषयकबुन्तिरिति परामर्शदप्रोकसम्बह विषयकालुमित्युदपेनालगतैक:सम्ब: सिध्यति । स एत चारमभिमत: समताप इति औपालिका वाच्यम, पक्षबाहुल्यलाघवस्य = पक्षगताकत्वपयुवतलाघवज्ञानरूप साध्यसाधने अनुपादेयत्वात् । अयमोकान्तवादिनोऽभिप्राय: गुणविशिष्टबुदिक्रियाविशिष्टबुन्दि-जातिविशिष्टबन्दीलामोकत्वेन तासां पक्षीकरणे एव स्वरूपसम्बहातिषलकत्तेऽोकविशेषणस्तरूपेषु संसर्गतास्वविषयताकल्पनागौरतं विशेषाण-विशेष्यातिरिक्तकसमवालगोचताते कारमा समता संसर्गताभिधानतिषयताकल्पोन लापतमिति ज्ञायते । किन्तु 'नीलो घटः' इत्यादिस्वपापा एकरुणा एत विशिष्टबन्दः पक्षीकरणे तु तं गौरवलायतोपस्थितिसम्भतः, तस्याः विशेषणस्वरूपसम्बकाविषयकत्वोपगमे संसर्गताभिधानविषयताया एकरिमोव विशेषणस्तरूपे सत्वात् । बगैव ज्ञात लघु-गुरुविषलता सम्भवति तत लापतं सहकारि । इह तुन तथा। न हि तावती: बुन्दी: पक्षामित्व समवायसाधनानिगम: सम्मतति, गुणविशिष्टबुदिमागपक्षतालामपि तत्सम्भवात् । न चैवमुक्तलाघवावतारः । अन्यथा = पक्षबाहुल्योपस्थापितलाघवादरे द्रव्यमपि पक्षे = पक्षीभूतबन्दी अन्तर्भाव्य = तिषयतिधया नितिश्य विशिष्टबुद्रित्वहेतुकालुमान 'परततलं, पत्तछामित्यादिविशिष्बदीनां भूतनादौ घटपलादिसम्बन्धविधया समवायसिन्दिप्रसशत् । तासां संयोगविषला
न च ता० । नेयायिक न२६थी म वामां आवे ->"34रोत भुद्धिमोमा व्यनियार नथी,
आ शुद्धि पार વિશેષાગ સ્વરૂપને જ સંબંધરૂપે વિષય બનાવે છે. અમે “વિશિષ્ટબુદ્ધિ વિશેપાર-વિશેના સંબંધને વિષય બનાવે છે' - એટલું જ સિદ્ધ કરવા માંગીએ છીએ. ‘વિશિષ્ટવિષયક બુદ્ધિ વિશેષાગ અને વિશેષ્યથી ભિન્ન સંબંધને પોતાનો વિષય કરે છે એવું કહેવા માંગતા નથી. તેથી સ્વરૂપસંબંધવિષયક ઉપરોક્ત બુદ્ધિમાં વ્યભિચાર દોપની બાંગ પોકારવી નિરર્થક છે.” <– તો તે પણ અસંગત છે, કારાગ કે પૂર્વોકત પક્ષભૂત ગુણાદિવિશિષ્ટવિષયક બુદ્ધિ માટે પણ એવું કહી શકાય છે કે - તે વિશિષ્ટબુદ્ધિઓમાં વિશેષા-વિશેના સંબંધનું અવગાહિત્વ સિદ્ધ થવા છતાં પાગ નાયિકસંમત એક અતિરિક્ત સમવાય સંબંધ સિદ્ધ નહિ થાય, કેમ કે તે સંબંધ પણ સ્વરૂપસંબંધાત્મક હોઈ શકે છે. આ તો સમવાયને સાધવા જતાં સ્વરૂપસંબંધ સિદ્ધ થઈ ગયો. રોટલી વાગવા જતાં રોટલીના બદલે ભારતનો નકશો બની ગયો - એના જેવું થયું. આને દાર્શનિક પરિભાષા અનુસાર અર્થાન્તર દોષ કહે છે. પોતાને અનભિમત પદાર્થની જ્યાં પ્રાપ્તિ-સિદ્ધિ થાય ત્યાં આ દોષનો વ્યવહાર થાય છે.
लाधवथी सभवायसिद्धि मसंगत न च ला । नेयायिक तथा सेवा लिखामा माये -> पताना माथी अनुमान वारा समवायनी સિદ્ધિ થશે. અર્થાત્ ઉપરોકત ગુણાદિવિશિટવિષયક બુદ્ધિઓને સંબંધરૂપે વિશેષાણસ્વરૂપને વિષય કરનાર માનવામાં આવે તો વિશેષાણો અનંતા સંભવ હોવાથી વિશેષ સ્વરૂપો પાગ અનંત બનશે. તેથી અનંત સ્વરૂપમાં રહેનાર સંસર્ગત નામની વિષયતાનું અવગાહન પક્ષભૂત બુદ્ધિઓમાં માનવું પડશે. આ એક ગૌરવન કલ્પના છે. તેના બદલે તેઓને વિશેપાર-વિશેથી અતિરિકન એક સંબંધની

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366