________________
*
सिंहशारिण-पलाभिराममतावेदनम् *
चात एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायत्वेन हेतुत्वम्, न च समवायत्वमपि नित्यसम्बन्धत्वरूपमित्युक्तदोपाऽनिस्तार इति वाच्यम्, समवायस्याऽखण्डतया तद्व्यक्तित्वेनैव हेतुत्वात्, तद्व्यक्तित्वञ्च तादात्म्येन सा व्यक्तिरेव स्वस्यापि ------- -----------भानमती - - - - - - - - - - - - - - - - - रूपत्वे विशिष्टबुद्धिलक्षणकार्योदयपूर्वं संसर्गताविशिष्टरूण ताराणस्य वृतित्वापेक्षणात्, अयथा काराणत्वाऽयोगात्। न च विशिष्टबुब्धिपूर्वं तदवतित्वसम्भवः, विषमताला: ज्ञानसमानकालीनत्वात् । नापि व्दितीय: चारु:, संयोगादिनिषसंसर्गताकविशिष्वन्दित्वावच्छिा पति सम्बन्धविधता संयोगत्वेन कारणत्वस्त वापत्वात् । न च समवायनिष्ठसंसर्गताकतिशिष्टबुन्दित्वात्तिको संसर्गतिधया समवायत्तेन काराणता सम्भवति, समतापसौताऽसिदत्वादिति । नसिंहशास्त्रिमते तु -> तदलदिनिपपितपकारत्व-विशेष्यत्वसामान्यभिल-तबन्दिनिरपिततिषयतावत्वे सति तदबुद्धिनिरपितप्रकारत्त-विशेष्यत्वात्यतरवदिशात्तं संसर्गत्वम् <- (मुका. प्रभा - प. १३२) इति । 'सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्, तत्त्व प्रकारत्व-विशेष्यत्वाऽन्यविषयताश्रयत्वमिति (मु.मं.प. १३०) मञ्जूषाकार: पट्टाभिरामः । सम्बन्धत्वं प्रतियोग्यनुयोगिप्रतीत्यधीनप्रतीतिविषयत्तमित्यन्ये ।
गायिकशामुपन्यस्यति न चेति । अस्प मूलगाये दितीयवाच्यपदेन सातमन्तयः । अत एव = सम्बन्धत्वस्य विषयत्वादिगर्भतया काराणतानतरछेदकत्वादेव, गृणादिविशिष्टप्रत्यक्षे = गुण-जात्लादितिशिष:विषयकसाक्षात्कारसामान्य प्रति विशेषणसंसर्गस्य गुणादिसमवायत्वेन हेतुत्वं भवतु । न च गुणादिविशिष्ठप्रत्यक्षकारणतावच्छेदकयटकीभूतं समवायत्वमपि नित्यसम्बन्धत्वरूपं = प्रागभावाप्रतियोगित्ते सति
तंसाऽप्रतियोगित्ते सति सम्बन्धात्तस्वरूपं इति हेतोः उक्तदोषाऽनिस्तार: = तत्कुक्षौ सम्बाधत्तप्रवेशेन मिश्रमतानुसारेण तेन रूपेण कारणत्वासम्मतदोषस्य, विशेषणविशेष्यमाते विनिगमनाविरहस्य गौरतस्य चापरिहार्यता इति वाच्यम्, यापिकमते समवायस्य अखण्डतया = एकतया तव्यक्तित्वेनैव हेतुत्वात् = गुणादिविशिष्टविषयकप्रत्यक्षजनकत्वाभ्युपगमात् न तु नित्यसम्बन्धात्वेन । एतेन गौरवं निरसतम्, यतो या हि कारणतावच्छेदकाचिछेडारण नानात्तं तगत तव्यक्तित्वरूप नानारूपतापत्या तव्यक्तित्वेन कारणतागां गौरवावकाश: गा तु काराणतावच्छेदकात्तिास्पैकत्तं तात तं तदव्यक्तित्वेन हेतुत्ते गौरवसम्भवः। न च तथापि तदयक्तित्तस्य तदतासाधारणधर्मरूपतगा प्रकते तस्य समवायत्तातिरिक्तस्याऽसम्भवात् समवायत्तरूप च नित्यसम्बधत्तरूपतया तदेत दोषचवं पुनरावर्तत इति शनीयम्, तदन्यक्तित्तस्य तदतासाधाराणधर्मरूपत्ते शब्दं प्रत्याकाशस्य तदव्यक्तित्वेन काराणत्तमते विनिगमनातिरहेण तत्परिमाण-तत्पशक्त्व-तत्संगोगतत्संख्यादिनानाविधाकाशीयासाधारणगुणेष शब्दकारणतावच्छेदकतापतेरप्रतिकार्यत्वात् । न चैवम् । अत: तव्यक्तित्वं च = हि तादात्म्येन सा व्यक्तिरेव इति स्वीकर्तव्यम् । प्रकृते च गुणादिविशिष्टपत्यक्षकारणतावच्छेदकतयाऽभिमतं तदवितत्वं समता स्तरूपमेवेति न गौरव-विनिगमनाविरहादिसम्भवः । न चैवं समवायस्टौत संसर्गविधया काराणत्वं काराणतावच्छेदकत्व प्राथमिति विरोध:, काराप्रकारकज्ञानप्र-. ---------------------------------------- ત્યારે જ થઈ શકે જ્યારે સંબંધમાં કોઈ અન્યરૂપે વિશિષ્ટબુદ્ધિકરણતા સિદ્ધ હોય. પરંતુ આ કારાગતા સામાન્યરૂપે સિદ્ધ થઈ શકતી નથી, કારણ કે આ કારાગતા = કાર્યકારાગભાવ સંયોગાદિનિકસંસર્ગનાકબુદ્ધિવ - સંયોગત્વ આદિ વિશેષરૂપે જ સિદ્ધ છે. આથી સમવાયમાં કન સંબંધત્વ માની શકાય નહિ, કેમ કે સમવાયમાં વિવાદ હોવાથી સમવાયનિક સંસર્ગનાકબુદ્ધિન્વરૂપે કાર્યતા અને સમવાયત્વરૂપે કારાગતા અસિદ્ધ છે. એ બધા સંસર્ગમાં વિશિષ્ટબુદ્ધિત્વઅવચ્છિન્નકાર્યતાનિરૂપિત સંબંધિત્વઅવચ્છિન્ન કારાગતા માનવામાં આવે તો તે પણ અસંભવિત છે. આનું કારણ એ છે કે સંબંધત્વનું સંસર્ગતાનામક વિષયતા નિર્વચન કરવામાં વિશિષ્ટબુદ્ધિની પૂર્વ સંસર્ગનાવિશિષ્ટની વિદ્યમાનતા આવશ્યક બનશે, કારણ કે કાર્યોત્પત્તિની પૂર્વે કારાગતાઅવચ્છેદકવિશિષ્ટ કારાગની હાજરી અપેક્ષિત હોય છે અને સંસર્ગતાનામક વિષયતા વિશિષ્ટબુદ્ધિની પૂર્વે ન હોઈ શકે, કેમ કે વિષયતા જ્ઞાનસમાનકાલીન હોય છે. માટે સંબંધિત્વ વિશિષ્ટબુદ્ધિનું જનકતાઅવચ્છેદક ન બની શકે એવું નિશ્ચિત થાય છે.
*तव्यमितत्व३पे सभवायठारातानुं समर्थन - नैयायि* पूर्व५५ :- न चा. I
सं
ताम१६ नयी जनी शरतो. माटे विशि.५५ प्रत्यक्ष प्रत्ये વિશેષાણ સંબંધને ગાગાદિસમવાયત્વરૂપે કારાગતાઅવચ્છેદક માની શકાશે. અહીં એવી શંકા થાય કે – સવાયત્વ નિત્યસંબંધત્વસ્વરૂપ છે. તેથી તેને ગાગાદિવિશિષ્ટસાક્ષાત્કારના કારાગતાઅવચ્છેદક તરીકે માનવામાં ઉપરોકત દોષનો નિસ્નાર નહિ થઈ શકે. આનું કારણ એ છે કે નિત્ય સંબંધિત્વનો અર્થ છે નિત્યવિશિષ્ટસંબંધત્વ અને નિત્યત્વનો અર્થ છે પ્રાગભાવઅપ્રતિયોગિત્વ હોતે છતે ધ્વસ