Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 246
________________ * सिंहशारिण-पलाभिराममतावेदनम् * चात एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायत्वेन हेतुत्वम्, न च समवायत्वमपि नित्यसम्बन्धत्वरूपमित्युक्तदोपाऽनिस्तार इति वाच्यम्, समवायस्याऽखण्डतया तद्व्यक्तित्वेनैव हेतुत्वात्, तद्व्यक्तित्वञ्च तादात्म्येन सा व्यक्तिरेव स्वस्यापि ------- -----------भानमती - - - - - - - - - - - - - - - - - रूपत्वे विशिष्टबुद्धिलक्षणकार्योदयपूर्वं संसर्गताविशिष्टरूण ताराणस्य वृतित्वापेक्षणात्, अयथा काराणत्वाऽयोगात्। न च विशिष्टबुब्धिपूर्वं तदवतित्वसम्भवः, विषमताला: ज्ञानसमानकालीनत्वात् । नापि व्दितीय: चारु:, संयोगादिनिषसंसर्गताकविशिष्वन्दित्वावच्छिा पति सम्बन्धविधता संयोगत्वेन कारणत्वस्त वापत्वात् । न च समवायनिष्ठसंसर्गताकतिशिष्टबुन्दित्वात्तिको संसर्गतिधया समवायत्तेन काराणता सम्भवति, समतापसौताऽसिदत्वादिति । नसिंहशास्त्रिमते तु -> तदलदिनिपपितपकारत्व-विशेष्यत्वसामान्यभिल-तबन्दिनिरपिततिषयतावत्वे सति तदबुद्धिनिरपितप्रकारत्त-विशेष्यत्वात्यतरवदिशात्तं संसर्गत्वम् <- (मुका. प्रभा - प. १३२) इति । 'सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्, तत्त्व प्रकारत्व-विशेष्यत्वाऽन्यविषयताश्रयत्वमिति (मु.मं.प. १३०) मञ्जूषाकार: पट्टाभिरामः । सम्बन्धत्वं प्रतियोग्यनुयोगिप्रतीत्यधीनप्रतीतिविषयत्तमित्यन्ये । गायिकशामुपन्यस्यति न चेति । अस्प मूलगाये दितीयवाच्यपदेन सातमन्तयः । अत एव = सम्बन्धत्वस्य विषयत्वादिगर्भतया काराणतानतरछेदकत्वादेव, गृणादिविशिष्टप्रत्यक्षे = गुण-जात्लादितिशिष:विषयकसाक्षात्कारसामान्य प्रति विशेषणसंसर्गस्य गुणादिसमवायत्वेन हेतुत्वं भवतु । न च गुणादिविशिष्ठप्रत्यक्षकारणतावच्छेदकयटकीभूतं समवायत्वमपि नित्यसम्बन्धत्वरूपं = प्रागभावाप्रतियोगित्ते सति तंसाऽप्रतियोगित्ते सति सम्बन्धात्तस्वरूपं इति हेतोः उक्तदोषाऽनिस्तार: = तत्कुक्षौ सम्बाधत्तप्रवेशेन मिश्रमतानुसारेण तेन रूपेण कारणत्वासम्मतदोषस्य, विशेषणविशेष्यमाते विनिगमनाविरहस्य गौरतस्य चापरिहार्यता इति वाच्यम्, यापिकमते समवायस्य अखण्डतया = एकतया तव्यक्तित्वेनैव हेतुत्वात् = गुणादिविशिष्टविषयकप्रत्यक्षजनकत्वाभ्युपगमात् न तु नित्यसम्बन्धात्वेन । एतेन गौरवं निरसतम्, यतो या हि कारणतावच्छेदकाचिछेडारण नानात्तं तगत तव्यक्तित्वरूप नानारूपतापत्या तव्यक्तित्वेन कारणतागां गौरवावकाश: गा तु काराणतावच्छेदकात्तिास्पैकत्तं तात तं तदव्यक्तित्वेन हेतुत्ते गौरवसम्भवः। न च तथापि तदयक्तित्तस्य तदतासाधारणधर्मरूपतगा प्रकते तस्य समवायत्तातिरिक्तस्याऽसम्भवात् समवायत्तरूप च नित्यसम्बधत्तरूपतया तदेत दोषचवं पुनरावर्तत इति शनीयम्, तदन्यक्तित्तस्य तदतासाधाराणधर्मरूपत्ते शब्दं प्रत्याकाशस्य तदव्यक्तित्वेन काराणत्तमते विनिगमनातिरहेण तत्परिमाण-तत्पशक्त्व-तत्संगोगतत्संख्यादिनानाविधाकाशीयासाधारणगुणेष शब्दकारणतावच्छेदकतापतेरप्रतिकार्यत्वात् । न चैवम् । अत: तव्यक्तित्वं च = हि तादात्म्येन सा व्यक्तिरेव इति स्वीकर्तव्यम् । प्रकृते च गुणादिविशिष्टपत्यक्षकारणतावच्छेदकतयाऽभिमतं तदवितत्वं समता स्तरूपमेवेति न गौरव-विनिगमनाविरहादिसम्भवः । न चैवं समवायस्टौत संसर्गविधया काराणत्वं काराणतावच्छेदकत्व प्राथमिति विरोध:, काराप्रकारकज्ञानप्र-. ---------------------------------------- ત્યારે જ થઈ શકે જ્યારે સંબંધમાં કોઈ અન્યરૂપે વિશિષ્ટબુદ્ધિકરણતા સિદ્ધ હોય. પરંતુ આ કારાગતા સામાન્યરૂપે સિદ્ધ થઈ શકતી નથી, કારણ કે આ કારાગતા = કાર્યકારાગભાવ સંયોગાદિનિકસંસર્ગનાકબુદ્ધિવ - સંયોગત્વ આદિ વિશેષરૂપે જ સિદ્ધ છે. આથી સમવાયમાં કન સંબંધત્વ માની શકાય નહિ, કેમ કે સમવાયમાં વિવાદ હોવાથી સમવાયનિક સંસર્ગનાકબુદ્ધિન્વરૂપે કાર્યતા અને સમવાયત્વરૂપે કારાગતા અસિદ્ધ છે. એ બધા સંસર્ગમાં વિશિષ્ટબુદ્ધિત્વઅવચ્છિન્નકાર્યતાનિરૂપિત સંબંધિત્વઅવચ્છિન્ન કારાગતા માનવામાં આવે તો તે પણ અસંભવિત છે. આનું કારણ એ છે કે સંબંધત્વનું સંસર્ગતાનામક વિષયતા નિર્વચન કરવામાં વિશિષ્ટબુદ્ધિની પૂર્વ સંસર્ગનાવિશિષ્ટની વિદ્યમાનતા આવશ્યક બનશે, કારણ કે કાર્યોત્પત્તિની પૂર્વે કારાગતાઅવચ્છેદકવિશિષ્ટ કારાગની હાજરી અપેક્ષિત હોય છે અને સંસર્ગતાનામક વિષયતા વિશિષ્ટબુદ્ધિની પૂર્વે ન હોઈ શકે, કેમ કે વિષયતા જ્ઞાનસમાનકાલીન હોય છે. માટે સંબંધિત્વ વિશિષ્ટબુદ્ધિનું જનકતાઅવચ્છેદક ન બની શકે એવું નિશ્ચિત થાય છે. *तव्यमितत्व३पे सभवायठारातानुं समर्थन - नैयायि* पूर्व५५ :- न चा. I सं ताम१६ नयी जनी शरतो. माटे विशि.५५ प्रत्यक्ष प्रत्ये વિશેષાણ સંબંધને ગાગાદિસમવાયત્વરૂપે કારાગતાઅવચ્છેદક માની શકાશે. અહીં એવી શંકા થાય કે – સવાયત્વ નિત્યસંબંધત્વસ્વરૂપ છે. તેથી તેને ગાગાદિવિશિષ્ટસાક્ષાત્કારના કારાગતાઅવચ્છેદક તરીકે માનવામાં ઉપરોકત દોષનો નિસ્નાર નહિ થઈ શકે. આનું કારણ એ છે કે નિત્ય સંબંધિત્વનો અર્થ છે નિત્યવિશિષ્ટસંબંધત્વ અને નિત્યત્વનો અર્થ છે પ્રાગભાવઅપ્રતિયોગિત્વ હોતે છતે ધ્વસ

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366