________________
१६६ व्यायालोके प्रथमः प्रकाश
ज्ञानस्वप्रकाशवादारम्भः
१अत्रोच्यते -> 'जानामीति सार्वलौकिकं ज्ञानं पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृ-कर्म-क्रियावगाहि सत् स्वविषयत्वे प्रमाणम् । तदिदमुक्तं सम्मतिटीकाकृता -> एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनया ? <- इति । - च 'जानामी' त्यत्र ज्ञानावभासेऽपि तद्विषयत्वानवभास इति वाच्यम्, ज्ञानस्वरूपाया ------------------भानुमती------------------ जानामी'त्यनुव्यवसायो घटत्वप्रकारकत्वं व्यवसायस्य यथा गृह्णाति न तथा तदीयघटत्वपकारकत्वं तदनुव्यवसाय इति कथ सर्वास्तुल्याकारा इति वाच्यम्, घटत्वप्रकारकमाद्यं ज्ञानं तनुव्यवसायस्तु घटत्वप्रकारकज्ञानज्ञानं यथा तथा तदनुव्यवसायादेरपि घटत्वप्रकारकज्ञानज्ञानज्ञानतया शेषपर्यन्तमेवानुव्यवसायसम्भवात् इति भावः । इदद्यायुपेत्य । वस्तुतो घटत्वप्रकारकत्व-प्रकारकत्व-प्रकारकत्व-प्रकारकमपि ज्ञानमुत्पद्यत एव । नियमस्तु नास्त्येव तथेति (त.चिं.आ.प्र.खं. पृ.८०१) तत्वचिन्तामण्यालोककारी जयदेवमिश्रः ।
ननु ज्ञानसिब्दिकते ज्ञानान्तरानुसरणेऽनिर्मोक्षापत्तिरिति चेत् ? न, योगजधर्मप्रत्यासत्या सामान्यलक्षणया वा व्यापिज्ञानरपस्यानुव्यवसायस्यापि स्वविषयत्वाभ्युपगमात् । न च तदद्व्यवहारशक्तत्वं तद्विषयत्वम् तदविषयत्वेन तव्यवहारकारणत्वग्रहे सति तच्छक्तत्वज्ञानं तच्छक्तत्वच तद्विषयत्वमित्यन्योन्याश्रयात्, कारणत्वग्रहं विना शकेरगहात्, त्वन्मतेऽपि रजतज्ञानस्य शुक्तिविषयत्वापतेश्चेत्यधिकं पूर्वपक्षीभूततत्वचिन्तामणिकारमतं तौव दृष्टव्यम् (त.चिं.प्र.ख.पू.८०२)।
स्वप्रकाशवादिनः स्यादवादिनः प्रत्युत्तरयन्त्ति -> अत्रोच्यते इति । 'जानामी'ति तावत् सार्वलौकिकं वादि-प्रतिवायुसम्मतं ज्ञानम् । न च 'इदमिति व्यवसाय: तदतरं 'जानामी'त्यनुव्यवसायो मानस इति ज्ञानदय-कल्पनं युक्तम, स्वप्रकाशत्वेनैवोपपतौ पूर्वापरज्ञानकल्पने गौरवात् । इत्थं पूर्वमर्थमायगोचरो व्यवसाय: तदतरमर्थज्ञानमायगोचरोऽनुव्यवसाय इति पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृ-कर्म-क्रियावगाहि = कर्तृत्वकर्मत्व-क्रयात्वावगाहि सत् स्वविषयत्वे = स्वात्मकज्ञानविषयत्वे प्रमाणम् । तदिदमुक्तं सम्मतिटीकाकृता श्रीमताऽभयदेवसूरिवरेण प्रथमकाण्डे -> न स्वरूपाभासे प्रमाणाऽविषयता । किश्चैवं कल्प्यमाने बोधन्दयमान्तरं स्वसंविदूपश्च कल्पेितं स्यात् । तथा चाऽयुक्तम्, एकरमादेव विषयावभाससिन्देः किं व्दयकल्पनया? <- 'घटमहं जानामी'ति घटज्ञानविषयकादेकरमादेव ज्ञानात् घटात्मकविषयभानस्य सिब्दत्वात् 'घटोऽयं', 'घटमह जानामी'ति ज्ञानन्दयकल्पनेनाऽलमिति तदाशयः । एतेन 'स्वस्य स्वाविषयत्वेन स्वविषयाऽविषयत्वात्' (त.चिं.आ.प्र.खं. प.७९६) इति तत्वचिन्तामण्यालोककृतो जयदेवमिश्रस्य वचनं निरस्तम् । न च 'घटमहं जानामी'त्यत्र ज्ञानावभासेऽपि = घटज्ञानभाने सत्यपि तविषयत्वानवभास: = घटज्ञानीयविषयत्वाऽभानमिति तदर्थं केवलार्थविषयो 'घटोऽयमि'ति व्यवसाय: स्वीकर्तव्य इति परपकाशवादिभिः वाच्यम्, ज्ञानस्वरूपाया: = विषयीभूतज्ञानानतिरिक्तायाः विषयतायाः तद्भाने = स्वात्मकज्ञानभाने अवश्य
------------------
ज्ञान स्वध्रठाश छ - उत्तरपक्ष सावी :- 'जानामि' माशान सर्वतोसंमत शान छ.तेनोमा छ 'इदमहं जानामि' अर्थात 'सावि५यने जा છું.” અહીં જ્ઞાનનું પોતાનું પણ ભાન થાય છે અને તેના વિષયનું પણ. તેથી જ્ઞાનગ્રાહક જ્ઞાનને અર્થગ્રાહક જ્ઞાનનું પરવત માનીને તેનાથી જો પૂર્વ જ્ઞાનનું ભાન માનવામાં આવે તો પૂર્વાપરીભૂત બે જ્ઞાનની કલ્પનાનું ગૌરવ આવશે. આથી એક જ જ્ઞાનને કર્તા, કર્મ અને ક્રિયાનું ગ્રાહક માની તેને જ જ્ઞાનના સ્વવિષયકત્વમાં પ્રમાણ માનવું જોઈએ. તેથી જ તો સંમતિતર્કની ટીકામાં શ્રીમદ્ અભયદેવસૂરિજી મહારાજે જણાવેલ છે કે – “એક જ જ્ઞાનગ્રાહક જ્ઞાનથી વિષયનું ભાન પણ થઈ જાય છે, તો પછી શા માટે બે साननी = ३१ अर्थ जान भने विज्ञानमात्र नयना १२वी ? <-सम्मतिटीनो आशय छ 'घटमहं जानामि' सापान अनुव्यवसाय शानयी ते शानमा पवि५५पर्नु मान थई छ. तेथी 'अयं घटः' । अर्थमात्र विषयवसायान अने 'घटमहं जानामि' शेवानमात्रवि५५ अनुव्यवसायाननीयन ३२वी निरर्थ छ, गौर१यस्त छ.गडावो प्रश्न काममा -> 'जानामि' मेवाहानथी मात्र शान- मानाय छ, वि५५नुनखि. शाननी વિષયતાનું ભાન તે જ્ઞાનમાં થતું નથી. <– તો તેનું સમાધાન એ છે કે જ્ઞાનસ્વરૂપ વિષયતાનું ભાન જ્ઞાનનું ભાન થતાં અવશ્ય થાય જ છે. જ્ઞાનનિષ્ઠ લાનીય વિષયતા એ જ્ઞાનથી જે ભિન્ન હોય તો જ્ઞાનનું ભાન થવા છતાં જ્ઞાનનિક વિષયતાનું ભાન ન થઈ શકે. એવું अने. पारा
ते नडि, १२ जानना २ छ. 'इदं जानामि' भने 'इदं ज्ञानं जानामि' प्रथम साथी शानमा અર્થવિષયકત્વનું ૨પષ્ટીકરણ થાય છે, બીજા આકારથી જ્ઞાનમાં સ્વવિષયકત્વનું અવગાહન થાય છે. જ્ઞાન અને જ્ઞાનનિક વિષયતામાં આંશિક = કથંચિન ભેદ હોવાથી બન્નેના પ્રતિપાદક શબ્દમાં ભેદ છે. માટે પુનરુક્તિ દોષને અવકાશ નથી રહેતો. જ્ઞાનનો જ્ઞાનત્વેન ઉલ્લેખ કરવો કે વિષયન કરવો - આ બાબત વિવક્ષાઆધીન છે.