Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 197
________________ 9198 व्यायालोके प्रथमः प्रकाश प्रकाशटीकाकार-रुचिदतमिश्राभिप्रायाविष्करणम् 'ज्ञानं घटीयं न वा ?' इति सन्देहेऽपि तद्बुद्धिप्रसङ्गाच्च । यत्तु ज्ञानमभाव इव विशिष्टज्ञानविषय एव, अनुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रोसत्त्वात् । ज्ञानत्वमपि तत्र भासते, सामग्रीसत्त्वात् । अंशे तत् सप्रकारकं निष्प्रकारकं चेति ------------------भानुमती------------------ 'मयि घटज्ञानमि'त्यस्यानुपपतेः, तस्य चतुर्थक्षणे जायमानत्वेन तदानीं दितीयक्षणोत्पनज्ञान- ज्ञानत्वगोचरनिर्विकल्पस्य प्रथमक्षणोत्पन्नव्यवसायस्य चासत्वात् । इदमेव एतेन... निरस्तमित्युक्त्या सूचितम् । कण्ठतो दोषान्तरमावेदयति -> 'ज्ञानं घटीयं न वा ?' = 'घटवैशिष्ट्यं ज्ञानेऽस्ति न वा ?' इति सन्देहे सति अपि तबुन्दिप्रसाचा = 'घरज्ञानवानहमि'त्यनुव्यवसायापतेश्च । तथाहि यत्र प्रथमक्षणे 'मदीयं ज्ञानं घटीयं न वा ?' इति संशयो जात: तगापि व्दितीयक्षणे केवलं ज्ञानं ज्ञानत्वञ्च निर्विकल्पे भासितुमर्हतः । ततश्च ज्ञानत्ववैशिष्ट्यं ज्ञाने ज्ञानवैशिष्ट्यधात्मनि भासते इत्यपि वक्तुं शक्यते एव, विशवलज्ञान-ज्ञानत्वोपस्थितिसत्वात्, विशिष्टबुन्दिं प्रति विशेषणज्ञानस्यैव कारणत्वात् न तु विशेषणतावच्छेदकप्रकारकनिश्चयस्य । यदि च तत्र विशिष्टवैशिष्ट्या वगाहि ज्ञानमभ्युपेयते तदा 'मदीयं ज्ञानं घटीयं न वा ?' इति सन्देहो 'घटज्ञानवानहमिति ज्ञाने नोत्पत्तुमर्हति, विशिष्टवैशिष्ट्यावगाहि प्रत्यक्ष प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वादिति प्रकरणकृदाशयः । यत्तु इति तदसदित्यनेनान्तेति । ज्ञानं = ज्ञानसामान्य अभाव इव विशिष्टज्ञानविषय एव, न तु निर्विकल्पज्ञानविषयोऽपीत्यर्थः । तथा च ज्ञानांशेऽपि निर्विकल्पकमित्येव पूर्वाऽस्वस्स: पूर्ववदविशिष्टवैशिष्ट्यबोधोऽञापि मते भवत्येवेत्यवधेयमिति (त. चिं. प्र. पु. ८१६) प्रकाशकृत् । यथाऽभावप्रत्यक्षमभावांशे घटत्वाद्यन्यतमदिशि प्रतियोगिनं विशेषणविधयाऽवगाहते तथैव व्यवसायज्ञानविषयकप्रत्यक्षमपि व्यवसायांशे घटत्वाद्यन्यतमविशिष्टं विशेषणविधयाऽवगाहते एवेति न ज्ञानं निर्विकल्पकज्ञानविषयतया भासितुमर्हतीति भावः। अप्रैव हेतुमाह --> अनुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टसामग्रीसत्त्वादिति। अयमाशग: अनुव्यवसाये विशेषणविधया घटाद्यन्यतमविषयविशिष्टो व्यवसायो भासते । अत एवानुव्यवसायं प्रति घटादिस्वरूपविशेषणविषयकस्य व्यवसायस्य विशेषणज्ञानविधया जनकत्वम् । एतदुपपतयेऽनुव्यवसायपूर्वं बटादिरूपविशेषणकस्य व्यवसायस्य तृतित्वमावश्यकम् । तदबलेनैव व्यवसायगाहकेऽनुव्यवसाये व्यवसायविशेषगाविधया घटादिरूपविषयभानमनिवार्यम्, विशिष्टज्ञानसामग्रीसत्वे विशिष्टज्ञानोदयस्य न्याय्यत्वात् । ज्ञानत्वमपि तत्र = अनुव्यवसाये भासते, सामग्रीसत्वात् = ज्ञानत्वभासकसामग्रीसत्वात् । इत्थं व्यवसायपाश्चात्तो ज्ञाने व्यवसायविशेषणविधया घटादिलक्षणविषयस्य भानात्, स्वातत्र्येण ज्ञानत्वभानाच्च तज्ज्ञानं 'घटीयं (ज्ञान) ज्ञानत्ववेत्याकारकं गदवा 'घटीय-ज्ञानत्वे' इत्याकारकं भवति । एवं अंशे = घटीयज्ञानांशे तत् : अनुव्यवसायज्ञानं सप्रकारकं = सविकल्पकात्मकं, ज्ञानत्वांशे निष्प्रकारकं = निर्विकल्प સંગતિ થઈ નથી શકતી, કારણ કે તેની ઉત્પત્તિ ચતુર્થ સમયે થાય છે અને તે વખતે કે તેની પૂર્વેક્ષણે જ્ઞાન અને જ્ઞાનવનું નિર્વિકલ્પક प्रत्यक्ष पास खोतुं नथी. तेथी 'मयि घटज्ञानं' मारा मनुव्यवसायनी संगतिय ती नथी. वास्तवमiतो पतिथी 'अहं घटज्ञानवान्' त्या१२४ घनविशेषा अनुव्यवसायनी उत्पत्ति ५ स्वी॥२वी योग्य नथी. भानुं ॥२६ छे प्रथम मागे 'ज्ञानं घटीयं न वा ?' = 'भने शान उत्पन्न यंते पटविषय तुंनडि ? अर्थात शानमा धनुं वैशिय छनड? आयो सं होत तुतीय मागे 'अहं घटज्ञानवान् मेवा अनुव्यवसायनी आपत्ति माथे, राग विशिषुक्ति प्रत्येतो त વિશેષજ્ઞાન જ કારણ છે, નહિ કે વિશેષાણતાઅવચ્છેદકપ્રકારક નિશ્ચય. વિશેષણજ્ઞાન તો સંભવિત જ છે, કારણ કે તેની પૂર્વ ક્ષણે = દ્વિતીય ક્ષણે જ્ઞાન-જ્ઞાનત્વનું નિર્વિકલ્પક પ્રત્યક્ષ તો થઈ શકે છે. વ્યવસાય સંદેહાત્મક હોય તો તેના પછીના સમયે જ્ઞાન અને જ્ઞાનનો નિર્વિકલ્પક સાક્ષાત્કાર ન થાય અને તે જ નિશ્ચયાત્મક હોય તો તેનું નિર્વિકલ્પક થાય - આવો કોઈ નિયમ નથી. માટે ‘વિરોષે विशेषणं..' सारीतथी व्यवसायना मानस प्रत्यक्षनी संगति ४२वी योग्य नथी. * नरसिंहाडार ज्ञान - यिन्ताभशिडार * ___ यत्तु । प्रस्तुत संहर्मम तत्पर्थितामा गंगेश उपाध्याये 'वस्तुतस्तु' (असोत.वि. प्रत्यक्ष पृ. ८०६) ईत्यादि ગ્રંથ દ્વારા એવું પ્રતિપાદન કર્યું છે કે --> અભાવ જે રીતે વિશિષ્ટજ્ઞાનનો જ વિષય બને છે, નહિ કે નિર્વિકલ્પક જ્ઞાનનો. તે જ રીતે જ્ઞાન પણ શુદ્ધ નિર્વિકલ્પક જ્ઞાનનો વિષય બનવાના બદલે વિશિષ્ટ જ્ઞાનનો જ વિષય બને છે, કારણ કે અનુવ્યવસાયમાં વિષયવિશિષ્ટ વ્યવસાયનું ભાન થાય છે. આ જનતાની ઉપપત્તિ કરવા માટે અનુવ્યવસાયપૂર્વે વિશેષણવિષયક વ્યવસાયનું હોવું અનિવાર્ય છે, તેમ જ તેના બળથી વ્યવસાયગ્રાહી જ્ઞાનમાં વ્યવસાયના વિશેષાગરૂપે મૂળ વિષય ઘટાદિનું ભાન પણ આવશ્યક છે; કારણ કે વિશિષ્ટ જ્ઞાનની

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366