Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 209
________________ ५८६ व्यागालोके प्रथमः प्रकाश: * ज्ञाने स्त-पराकाशकशक्तिन्दगाऽभ्युपगम: * षस्य वा प्रत्यक्षविषयतानियामकत्वमिति युक्तमुत्पश्यामः । एतेन -> कचिदिन्द्रियसन्निकर्षः कचिद्दोषविशेषश्च तन्नियामकः, अन्ततस्तदन्यान्यत्वेन वा तनियामकत्वं तत्र ज्ञानभेदनिवेशे गौरवमिति <- निरस्तम् । -----भानमती------ प्रत्यक्षविषयतानियामकत्वमिति । तथाहि घटाहातच्छेदेन चैतन्यस्याऽऽततत्वे घटादिकमप्रत्यक्षम्, घनाद्यतत्त्छेदेन चैतन्यावरणविलये तस्य स्वप्रतियोग्यवच्छेदकत्वसम्बन्धोता घटादौ सत्वाता स्पष्टत्वरूपा प्रत्यक्षविषयता जायते। स्वस्य = ज्ञानावरणविलयस्य प्रतियोगि यत् ज्ञानातराणं तदवच्छेदकत्तात् घटादौ ज्ञानावराणापगमस्य स्तप्रतियोग्यवच्छेदकत्वसंसर्गेण वृतित्ते न कोऽपि विवाहः । ज्ञानावरणापगमस्थ क्षयोपशमात्मकत्ते साततं ज्ञानम्पजायते तस्य क्षयरूपत्वे च निरावतं ज्ञानमिति विशेषः । यतु -> अस्मदादिज्ञानस्य सर्वज्ञज्ञानवत् स्तपरप्रकाशनस्वभावत्वे तदवदेव नि:शेषार्थप्रकाशकत्तमपि स्यादिति <- तत्तु -> 'स्वयोग्यतानुसारितगैत ज्ञानेनाऽर्थस्य प्रकाशनात् प्रदीपवत् । न खलु प्रदीपस्त दिनोतरतत्स्वपरप्रकाशस्तभातत्वेऽपि तदतनि:शेषार्थप्रकाशकत्वमुपलब्धम्, स्तयोग्यतानुसारितवार्थस्थानेनाऽपि प्रकाशनात् । योग्यता च सकलज्ञानानां स्वावारकाऽहष्क्षयोपशमतारतम्यस्तरूपा प्रतिपतव्या । न हि तस्या समाते विषयगहणतारतम्यं ज्ञानानां गुज्यते <- इत्येतं श्रावादिदेवसूरिभिरेत स्यादवादरत्नाकरे (स्था र. 9/9८ प. १२३) समाहितम् ।। ननु ज्ञानावारणक्षयोपशमदशायां तवतिषयस्य प्रत्यक्षप्रतिबन्धकज्ञानावराणाऽवच्छेदकत्वेऽपि ज्ञानावराणक्षपदशामां कथं तत्सम्मत: ? देशत: ततिलये एव घलादेस्तदवच्छेदकत्वसम्भवात, कात्रुफेन तदविलये घटादेस्तदवच्छेदकत्वाऽयोगात, विषयतया केवलज्ञानस्य सर्वच सत्वेन तदावराणस्याऽतच्छेदकतयाऽवतित्वात्, क्षयोपशमतारतम्यस्य चातानुगतत्वादित्याशहायां कल्पान्तरमातेदपति -> शक्तिविशेषस्य वेति । शक्तिविशेषाधयीभूतं ज्ञानं प्रत्यक्षमित्यभिधीयते । प्रत्यक्षप्रतिभासिते विषयेऽपि शक्तिविशेषमहिम्नेत स्पष्टत्वाख्यतिषगता सम्पहाते । सा च विषय इत विषणिणि प्रत्यक्षेऽपि न विरुदा । न हि प्रकाश: स्वात्मानमप्रकाशयन् परं प्रकाशयति, अलथा प्रकाशकत्वव्याहतेः । तदिदंशानेऽपि समानम् । इदमेवाभिप्रेत्य स्यादवादरत्नाकरे - 'स्वसंविदितत्वाऽभावे ज्ञानोऽर्थग्रहणस्वाऽसम्भवात् (स्था, र. 9/90 प. 18) इत्युक्तम् । ततप्त ज्ञानारूप स्तप्रकाशत्ववादो निराता इति स्थितम् । इदशागाऽतहोयम् - येन शक्तिविशेषेण ज्ञान स्वात्मानं प्रकाशपति ना तेनैवार्थान् प्रकाशयति किन्तु तदन्यशक्तिविशेषेण । इमौ च शक्तिविशेषौ ज्ञानस्वभावविशेषरूपौ तत्कार्यानुमेयौ । तदवतं स्याद्वादरत्नाकरे -> 'स्वपरपकाको च स्वभावौ ज्ञानस्य स्तपरप्रकाशनशक्ती कोते । तदरूपतगा चास्य परोक्षता तत्पकाशनलक्षणकार्याजमेयत्वातपोरिति <- (स्था. र. 9/9८ प. २३७)। एतेन = प्रत्यक्षप्रतिबन्धकज्ञानावरणापगमस्य शक्तिविशेषस्य वा प्रत्यक्षविषयतायां नियामकत्वपतिपादनेन । अस्यागे निरस्तमित्यनेनान्वयः । क्वचित् = अयं पतः' इत्यादिप्रत्यक्षास्थले इन्देिलसहिसकर्षः स्तसंगोगादिलक्षणः, क्वचित् = 'पीत: शजः 'इत्यादिप्रत्यक्षस्थले पितादिरूपः दोषविशेषश्च तनियामक: = लौतिकविषयताया नियामकः । न च दोषविशेषजन्यलौतिकविषयतायामिन्द्रिगझिकर्षस्व विरहात् इपिसाहीकर्षजन्यलौकिकटिषातायाध दोषविशेषस्य विरहात् इन्देिशसक्षिकर्षत्वेन दोषविशेषत्वेन बा काराणतागां व्यभिचार:, उभयत्वेन हेतुतानामपि तदोषतादतस्यादिति वक्तव्यम, तणारणिमणिचायेा इन्देिगसहितकर्षण स्वाव्यतहितोतरप्रत्यक्षीयलौकिकविषयतागां दोषतिशेषस्य च स्वाऽव्यवहितोतरप्रत्यक्षीयलौकिकतिषयतागां हेतुत्वाम्पपगमात् । अस्तु अन्ततो गत्वा तदन्यान्यत्वेन वा = इन्द्रियसनिकर्ष-दोषविशेषान्यतरत्वेन वा तन्नियामकत्वं = साक्षात्कारीयलौकिकविषयतायां नियामकत्वम् । अत एव कार्य-कारणभावब्दय - लौकिकविषयता સર્વ વસ્તુનો પ્રકાશ થાય છે. અથવા એમ પણ કહી શકાય છે કે જ્ઞાનમાં વિષયને સ્પષ્ટ કરવાની એક વિશેષ શકિત હોય છે. આ શકિત જે જ્ઞાનમાં રહે છે તેને પ્રત્યક્ષ કહેવાય છે. આ શક્તિથી જ પ્રત્યક્ષ જ્ઞાનમાં ભાસિત થનાર વિષયમાં સ્પષ્ટતા આવે છે. આ રીતે સ્પષ્ટતાનામક વિષયતા ઈન્દ્રિયસન્નિકર્ષથી નિયત્રિત ન હોવાથી ઈન્દ્રિયસન્નિકર્મ વિના પાણ જ્ઞાનમાં તે રહી શકે છે. માટે જ્ઞાનને સ્વપ્રકાશ માનવામાં કોઈ દોષ નથી-એમ ફલિત થાય છે. एतेन.। भली प्राचीन नयायिक महेछ ->यारे लोक वि५यता प्रत्येन्द्रियनिपनियाम खोय, म 'अयं घटः' त्या प्रत्यक्षमा वियत. या लो वियतानो नियम होपविशेष लोय छ, म 'पीतः शङ्खः' या સાક્ષાત્કારની લૌકિકવિષયતા. ઈન્દ્રિયસત્રિકર્ષ અને દોષવિશેષમાં સાધારણ ધર્મ બીજો કોઈ સંભવિત ન હોવાથી અંતતો ગવા ઈન્દ્રિયસન્નિકર્ણદોષવિશેષા તરવરૂપે લૌકિકવિયતાની નિયામકતાનો સ્વીકાર કરી શકાય છે. અન્યતરવનો અર્થ છે ભેદયાવચ્છિન્નપ્રતિયોગિતાક ભેદ. તેથી ઈન્દ્રિયસકિર્ય - દોષવિશેષઅન્યતરત્વનો અર્થ થશે ઈન્દ્રિયસન્નિકર્ષથી ભિન્ન હોતે જીતે

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366