Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
* विशिष्टवैशिष्ट्यबुद्धिमीमांसा
9193
एतेन ज्ञानं ज्ञानत्वञ्च निर्विकल्पके भासते । ततो ज्ञानत्ववैशिष्ट्यं ज्ञाने ज्ञानवैशिष्ट्यञ्चात्मनि भासते इति विशेष्ये विशेषणं तत्र च विशेषणमिति रीत्या ज्ञानप्रत्यक्षमिति निरस्तम् ।
भानुमती --
त्कल्पे तत्सम्भवति, व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरस्य तदानीं घटविषयकत्वेनाऽज्ञातत्वात्, तत्पूर्वं मन:सन्निकर्षविरहात् । न च प्रथमक्षणोत्पन्नव्यवसायस्यापि तदानीं घटीयत्वेन ज्ञानं सम्भवति, तस्याऽसत्वात् । इत्थमात्मनि ज्ञानस्य तत्र च घटस्य विशेषणत्वेनावगाहिनो 'घटज्ञानवानहमि 'त्यनुव्यवसायस्योपपादनेऽपि तुतीयक्षणादौ 'मयि घटज्ञानमिति प्रथमक्षणोत्पन्नघटज्ञानविशेष्यकानुव्यवसाय: तृतीयक्षणोत्पन्नसजातीयव्यवसायविशेष्यकानुव्यवसायो वा केनाऽपि प्रकारेण तन्मते नोपपद्यते इति स्थितम् ।
एतेन = नैयायिकमते 'मयि घटज्ञानमित्यनुव्यवसायासम्भवप्रतिपादनेन, अस्याग्रे 'निरस्तमित्यनेनानवरा: । 'यद्वा' इत्युक्त्ता अनुव्यवसायवादे तत्त्वचिन्तामणिकृता यः कल्प्न्तर उपदर्शित सोऽञ निराकर्तुमभिमत इति ध्येयम् । विशिष्टवैशिष्ट्यज्ञाने न विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशेषणज्ञानं हेतुः, गौरवात्; किन्तु तृणारणिर्माणिन्यायेनोभयोरपि हेतुत्वम् । एवञ्च व्यवसायनाशक्षणे तदविशेष्यकं न तज्ज्ञानम्, किन्त्वात्मविशेष्यकमेव । तथा च विशेष्यस्य स्वसमयवर्तित्वेन प्रत्यक्षहेतुत्वेऽपि न दोष: (दृश्यतां. त. चिं. प्रकाशटीका - पृ. ८५१ ) इत्याशयेनाह ज्ञानं ज्ञानत्वञ्च प्रथमं स्वातन्त्र्येण निर्विकल्पके भासते । तत: = तदनन्तरक्षणावच्छेदेन ज्ञानत्ववैशिष्ट्यं ज्ञाने = व्यवसायज्ञाने, ज्ञानवैशिष्ट्यञ्चात्मनि भासते न तु ज्ञानत्वविशिष्टवैशिष्ट्यमात्मनि भासते, येन विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्कारणविधया अपेक्षा स्यात् । इति हेतो: विशेष्ये = आत्मनि विशेषणं = ज्ञानं तत्र च = ज्ञाने च ज्ञानत्वं विशेषणमिति रीत्या ज्ञानप्रत्यक्षं = व्यवसायविषयकसाक्षात्कारः इति चिन्तामणिकारीयप्रथमकल्पप्रतिपादनं निरस्तम् ।
प्रसङ्गाद् विशिष्टविशेषणकज्ञानं मीमांस्यते । तच्चतुर्धा भवति । (१) क्वचित् 'एकञ दमि 'ति रीत्या, यथा 'दण्डवान् पुरुषः' इत्यत्र झाले एकस्यां व्यक्तौ ( = पुरुषे) पुरुषत्वं दण्डश्चैतदुभयं विशेषणतयैव भासते, न तु विशेषण - विशेष्यतावच्छेदकभावेन । अत्र विशेषणत्वेनोभयोपस्थिति: प्रयोजिकेति ज्ञेयम् । (२) क्वचित् विशेष्ये यदविशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानम् । यथा 'दण्डवान् पुरुष:' इत्यत्र झाले पुरुत्रांशे दण्ड: दण्डे च दण्डत्वं विशेषणतया भासते, न तु दण्डत्वं पुरुषांशे विशेषणतावच्छेदकतया भासते । अत्र विशृङ्खलोपस्थिति: प्रयोजिकेति ज्ञेयम् । (३) क्वचित् विशेषणवदविशेष्यस्य धर्मिणि वैशिष्ट्यविषयकं ज्ञानम् । यथा 'दण्डवान् पुरुष' इति ज्ञानम् । तच्च दिधा विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहि, 8 विशेषणविशिष्टप्रतियोगिकवैशिष्ट्यावगाहि । तत्राऽऽद्ये विशेषणज्ञानाऽसंसर्गाऽग्रहयोरेवाऽपेक्षा, न तु विशेषणतावच्छेदकप्रकारकधियोऽप्यपेक्षा । द्वितीये तु विशेषणतावच्छेदकप्रकारकधियोऽपेक्षा । (४) क्वचित् विशिष्टवैशिष्ट्यावगाहि । अत्र झाले विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् । यथा दण्डवान् पुरुष' इत्यत्र ज्ञाने दण्डत्वात्मकविशेषणावच्छिन्नप्रतियोगिकवैशिष्ट्याख्यः सम्बन्धः संसर्गतया पुरुषांशे भासते । इदमेव ज्ञानं विशिष्टविशे त्रणकज्ञानप्रभेदः विशेषणविशिष्ट प्रतियोगिक वैशिष्ट्यावगाहि भवति विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहिज्ञानाच्च भिद्यते इति । अत्रेदं बोध्यम् - विशिष्टवैशिष्ट्यावगाहिशाब्दबोधे त्वयं भेदः । व्युत्पतिवैचित्र्येण उद्देश्यत वच्छेदक-विधेययोर्धर्मधर्मिपारतंत्र्येण परस्परं प्रयोज्य-प्रयोजकभावेनान्वयः । अयं दण्डी' त्या ज्ञाने इदंपदार्थविशेष्यांशे दण्डात्मकविशेषणप्रतियोगिकसम्बन्धः संसर्गतया भासते विशेषणज्ञानं कारणञ्च भवतीत्यलं विस्तरेण ।
प्रकृतं प्रस्तुमः 'विशेष्टये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या 'घटज्ञानवानहमि 'त्यनुव्यवसायोपपादनेऽपि
'विशष्ये विशेषणं..' छत्याहि रीते ज्ञानप्रत्यक्षनुं वारा
एतेन । तत्त्वचिंतामणिरे 'यद्रा...' (तुओ तत्त्वचिंतामणि प्रत्यक्ष खंड अनुष्यवसायवाह - पृ४ ८०६ ) त्याहिये જે કથન કર્યું છે તે બરાબર નથી - એવું જણાવવા માટે પ્રકરણકાર શ્રીમદ્જી ગંગેશોપાધ્યાયનું વક્તવ્ય બતાવે છે. ગંગેશજીનું એવું કહેવું छे - घटज्ञाननी उत्पत्ति पछी ज्ञान भने ज्ञानत्वनुं निर्विल्य प्रत्यक्ष वर्धने आगणनी श्रागमां 'अहं घटज्ञानवान्' आवा ઘટજ્ઞાનપ્રકારક અનુવ્યવસાયાત્મક માનસ પ્રત્યક્ષની ઉપપત્તિ થઈ શકે છે, કારણ કે આ જ્ઞાન આત્મામાં ઘટજ્ઞાનત્વવિશિષ્ટના વૈશિષ્યનું अवगाहन उरवाना अहले 'विशेष्ये विशेषणं, तत्रापि विशेषणान्तरम्' आ रीते आत्मामां ज्ञानवैशिष्ट्य अने ज्ञानमां ज्ञानत्ववैशिष्ट्यनुं અવગાહન કરે છે. આ રીતે અનુવ્યવસાયની ઉત્પત્તિ કરવા માટે જ્ઞાન અને જ્ઞાનત્વનું નિર્વિકલ્પ પ્રત્યક્ષ પર્યાપ્ત છે. તેના માટે घटज्ञानत्व३ये घटज्ञाननी अपेक्षा नथी. <- परंतु आ बात जराजर नथी, आशुग मे आ पद्धतिथी 'अहं घटज्ञानवान्' आवा (घटज्ञानविशेषागड मानसप्रत्यक्षात्म अनुव्यवसायनी संगति वा छतां 'मयि घटज्ञानम्' मेवा घटज्ञानविशेष्य अनुव्यवसायनी

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366