________________
* विशिष्टवैशिष्ट्यबुद्धिमीमांसा
9193
एतेन ज्ञानं ज्ञानत्वञ्च निर्विकल्पके भासते । ततो ज्ञानत्ववैशिष्ट्यं ज्ञाने ज्ञानवैशिष्ट्यञ्चात्मनि भासते इति विशेष्ये विशेषणं तत्र च विशेषणमिति रीत्या ज्ञानप्रत्यक्षमिति निरस्तम् ।
भानुमती --
त्कल्पे तत्सम्भवति, व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरस्य तदानीं घटविषयकत्वेनाऽज्ञातत्वात्, तत्पूर्वं मन:सन्निकर्षविरहात् । न च प्रथमक्षणोत्पन्नव्यवसायस्यापि तदानीं घटीयत्वेन ज्ञानं सम्भवति, तस्याऽसत्वात् । इत्थमात्मनि ज्ञानस्य तत्र च घटस्य विशेषणत्वेनावगाहिनो 'घटज्ञानवानहमि 'त्यनुव्यवसायस्योपपादनेऽपि तुतीयक्षणादौ 'मयि घटज्ञानमिति प्रथमक्षणोत्पन्नघटज्ञानविशेष्यकानुव्यवसाय: तृतीयक्षणोत्पन्नसजातीयव्यवसायविशेष्यकानुव्यवसायो वा केनाऽपि प्रकारेण तन्मते नोपपद्यते इति स्थितम् ।
एतेन = नैयायिकमते 'मयि घटज्ञानमित्यनुव्यवसायासम्भवप्रतिपादनेन, अस्याग्रे 'निरस्तमित्यनेनानवरा: । 'यद्वा' इत्युक्त्ता अनुव्यवसायवादे तत्त्वचिन्तामणिकृता यः कल्प्न्तर उपदर्शित सोऽञ निराकर्तुमभिमत इति ध्येयम् । विशिष्टवैशिष्ट्यज्ञाने न विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशेषणज्ञानं हेतुः, गौरवात्; किन्तु तृणारणिर्माणिन्यायेनोभयोरपि हेतुत्वम् । एवञ्च व्यवसायनाशक्षणे तदविशेष्यकं न तज्ज्ञानम्, किन्त्वात्मविशेष्यकमेव । तथा च विशेष्यस्य स्वसमयवर्तित्वेन प्रत्यक्षहेतुत्वेऽपि न दोष: (दृश्यतां. त. चिं. प्रकाशटीका - पृ. ८५१ ) इत्याशयेनाह ज्ञानं ज्ञानत्वञ्च प्रथमं स्वातन्त्र्येण निर्विकल्पके भासते । तत: = तदनन्तरक्षणावच्छेदेन ज्ञानत्ववैशिष्ट्यं ज्ञाने = व्यवसायज्ञाने, ज्ञानवैशिष्ट्यञ्चात्मनि भासते न तु ज्ञानत्वविशिष्टवैशिष्ट्यमात्मनि भासते, येन विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्कारणविधया अपेक्षा स्यात् । इति हेतो: विशेष्ये = आत्मनि विशेषणं = ज्ञानं तत्र च = ज्ञाने च ज्ञानत्वं विशेषणमिति रीत्या ज्ञानप्रत्यक्षं = व्यवसायविषयकसाक्षात्कारः इति चिन्तामणिकारीयप्रथमकल्पप्रतिपादनं निरस्तम् ।
प्रसङ्गाद् विशिष्टविशेषणकज्ञानं मीमांस्यते । तच्चतुर्धा भवति । (१) क्वचित् 'एकञ दमि 'ति रीत्या, यथा 'दण्डवान् पुरुषः' इत्यत्र झाले एकस्यां व्यक्तौ ( = पुरुषे) पुरुषत्वं दण्डश्चैतदुभयं विशेषणतयैव भासते, न तु विशेषण - विशेष्यतावच्छेदकभावेन । अत्र विशेषणत्वेनोभयोपस्थिति: प्रयोजिकेति ज्ञेयम् । (२) क्वचित् विशेष्ये यदविशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानम् । यथा 'दण्डवान् पुरुष:' इत्यत्र झाले पुरुत्रांशे दण्ड: दण्डे च दण्डत्वं विशेषणतया भासते, न तु दण्डत्वं पुरुषांशे विशेषणतावच्छेदकतया भासते । अत्र विशृङ्खलोपस्थिति: प्रयोजिकेति ज्ञेयम् । (३) क्वचित् विशेषणवदविशेष्यस्य धर्मिणि वैशिष्ट्यविषयकं ज्ञानम् । यथा 'दण्डवान् पुरुष' इति ज्ञानम् । तच्च दिधा विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहि, 8 विशेषणविशिष्टप्रतियोगिकवैशिष्ट्यावगाहि । तत्राऽऽद्ये विशेषणज्ञानाऽसंसर्गाऽग्रहयोरेवाऽपेक्षा, न तु विशेषणतावच्छेदकप्रकारकधियोऽप्यपेक्षा । द्वितीये तु विशेषणतावच्छेदकप्रकारकधियोऽपेक्षा । (४) क्वचित् विशिष्टवैशिष्ट्यावगाहि । अत्र झाले विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् । यथा दण्डवान् पुरुष' इत्यत्र ज्ञाने दण्डत्वात्मकविशेषणावच्छिन्नप्रतियोगिकवैशिष्ट्याख्यः सम्बन्धः संसर्गतया पुरुषांशे भासते । इदमेव ज्ञानं विशिष्टविशे त्रणकज्ञानप्रभेदः विशेषणविशिष्ट प्रतियोगिक वैशिष्ट्यावगाहि भवति विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहिज्ञानाच्च भिद्यते इति । अत्रेदं बोध्यम् - विशिष्टवैशिष्ट्यावगाहिशाब्दबोधे त्वयं भेदः । व्युत्पतिवैचित्र्येण उद्देश्यत वच्छेदक-विधेययोर्धर्मधर्मिपारतंत्र्येण परस्परं प्रयोज्य-प्रयोजकभावेनान्वयः । अयं दण्डी' त्या ज्ञाने इदंपदार्थविशेष्यांशे दण्डात्मकविशेषणप्रतियोगिकसम्बन्धः संसर्गतया भासते विशेषणज्ञानं कारणञ्च भवतीत्यलं विस्तरेण ।
प्रकृतं प्रस्तुमः 'विशेष्टये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या 'घटज्ञानवानहमि 'त्यनुव्यवसायोपपादनेऽपि
'विशष्ये विशेषणं..' छत्याहि रीते ज्ञानप्रत्यक्षनुं वारा
एतेन । तत्त्वचिंतामणिरे 'यद्रा...' (तुओ तत्त्वचिंतामणि प्रत्यक्ष खंड अनुष्यवसायवाह - पृ४ ८०६ ) त्याहिये જે કથન કર્યું છે તે બરાબર નથી - એવું જણાવવા માટે પ્રકરણકાર શ્રીમદ્જી ગંગેશોપાધ્યાયનું વક્તવ્ય બતાવે છે. ગંગેશજીનું એવું કહેવું छे - घटज्ञाननी उत्पत्ति पछी ज्ञान भने ज्ञानत्वनुं निर्विल्य प्रत्यक्ष वर्धने आगणनी श्रागमां 'अहं घटज्ञानवान्' आवा ઘટજ્ઞાનપ્રકારક અનુવ્યવસાયાત્મક માનસ પ્રત્યક્ષની ઉપપત્તિ થઈ શકે છે, કારણ કે આ જ્ઞાન આત્મામાં ઘટજ્ઞાનત્વવિશિષ્ટના વૈશિષ્યનું अवगाहन उरवाना अहले 'विशेष्ये विशेषणं, तत्रापि विशेषणान्तरम्' आ रीते आत्मामां ज्ञानवैशिष्ट्य अने ज्ञानमां ज्ञानत्ववैशिष्ट्यनुं અવગાહન કરે છે. આ રીતે અનુવ્યવસાયની ઉત્પત્તિ કરવા માટે જ્ઞાન અને જ્ઞાનત્વનું નિર્વિકલ્પ પ્રત્યક્ષ પર્યાપ્ત છે. તેના માટે घटज्ञानत्व३ये घटज्ञाननी अपेक्षा नथी. <- परंतु आ बात जराजर नथी, आशुग मे आ पद्धतिथी 'अहं घटज्ञानवान्' आवा (घटज्ञानविशेषागड मानसप्रत्यक्षात्म अनुव्यवसायनी संगति वा छतां 'मयि घटज्ञानम्' मेवा घटज्ञानविशेष्य अनुव्यवसायनी