Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 194
________________ * त तारमतनिराकरणम् 9199 किश्च 'अहं घटज्ञानवानि' तिवत् 'मयि घटज्ञानमित्यप्यनुभवो नेच्छामात्रेणाऽपह्नोतुं शक्यते । तत्र च व्यवसायस्य विशेष्यत्वात्, तस्य च पूर्वक्षणेऽप्यसत्त्वात् कथं तत्प्रत्यक्षम् ? तदिदमुक्तं स्याद्वादरत्नाकरे -> 'किञ्चेन्द्रियजं प्रत्यक्षं सन्निकृष्टे विषये प्रवर्तते अतीतक्षणवर्त्तिनश्च ज्ञानस्य मनोलक्षणेन्द्रियसनिकर्षो न युज्यते । ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्तापी'ति <- (स्वा.र.पू.२२६) । ------------------भानुमती ------------------ घटज्ञानवानि'त्येवानुव्यवसायो जायते न तु मयि घटज्ञानमित्यपीति नायं दोष इति वक्तव्यम्, यत: 'अहं घटज्ञानवानि'तिवत् 'मयि घटज्ञानमि'त्यप्यनुभवो नेच्छामात्रेण अपहोतुं शक्यते । तत्र च :: 'मयि घटज्ञानमि'त्यत्र च व्यवसायस्य = घटज्ञानस्य विशेष्यत्वात् । न च विशेष्यस्य पूर्वक्षणे सत्वान्न तत्प्रत्यक्षानुपपत्तिरिति वाच्यम्, तस्य च = 'मयि घटज्ञानमित्या विशेष्यतयाऽभिमतस्य व्यवसायात्मकस्य प्रथमक्षणोत्पास्य घटज्ञानस्य च पूर्वक्षणेऽप्यसत्वात् । तथाहि प्रथमक्षणे घटव्यवसायोत्पादः, व्दितीयक्षणे ज्ञानत्वनिर्विकल्पकोत्पत्तिः, तृतीयक्षणे 'घटमहं जानामि', 'घटज्ञानवानहमिति वाऽनुव्यवसायोदय: प्रथमक्षणोत्पाव्यवसायनाश च । चतुर्थक्षणे 'मयि घटज्ञानमिति धीरिति तत्पूर्वक्षणेऽपि घटज्ञानस्थाऽसत्वम् । न च तृतीयक्षणे एव कुतो न 'मयि घटज्ञानमित्यानुव्यवसायसम्भव इति वाच्यम्, अनुव्यवसायस्य व्यवसायजन्यत्वेन नियमतः पूर्वं विषयरूपविशेषणभानादिति (त. चिं. प्र. वं. प. ८२३) तत्त्वचिन्तामणिकारवचनानुरोधेन तमते विशेषणविधयाऽनुगवसायविषयीभूतस्य व्यवसायस्य तृतीयक्षणे भानोपगमात् । ततश्च प्रत्यक्ष प्रति पूर्वसमयवृतित्वेन विशेष्यस्य हेतुत्वोपगमेऽपि कथं तत्प्रत्यक्षम् ? इति भक्षितेऽपि लशुने न शान्तो व्याधिरिति व्यायापात: ।। अव वन्दसंवादमाह -> तदिदमुक्तं -> क: खलु ज्ञानस्यालम्बनं बाह्य प्रतिभातभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकवदिति (प्र.न. त. 9/90) प्रमाणनयतत्त्वालोकालकारसूत्रं व्याख्यानयता श्रीवादिदेवसूरीश्वरेण स्वोपो स्यावादरत्नाकारे -> किचेति । स्पष्टम् । एतेन ज्ञानत्वनिर्विकल्पजन्याने घटस्थाप्यपनीतस्य भानात् तत्र वर्तमानत्वभानं सूपपदमित्युक्तिरपि निरस्ता, तथापि व्यवसायपत्यक्षानुपपादनात, 'घटं पश्यामी'तिपयोगाजपपोश्च । अत एव यदि च जात्यतिरिक्तस्य किश्चिदधर्मप्रकारेण भाननियमात् ज्ञानविशिष्टबुन्दौ ज्ञानविशेष्यतज्ञानमेव हेतु: तदा निर्विकल्पकोतरमपि ज्ञानम्' इति ज्ञानग्रहे 'जानामी'ति ज्ञानांशेऽलौकिकपत्याक्ष सुपपदमित्यपास्तम्, घटचाक्षुषांशेऽलौकिकातत: 'पश्यामी'त्यप्रयोगात् 'पश्यामी'ति विलक्षणविषयतयाऽनुव्यवसाये विलक्षणविषयतया चाक्षुषस्य नियामकत्वेन तदभावे तदनुपपतेः । न च चाक्षुषत्वांशभमजनकदोषात् निद्रायां 'आकाशं पश्यामी'त्यादाविवोपपति: 'घर पश्यामी'त्यत्र किश्च । शानने ५२५४१५५ मानवामा घोप थे पाछा पक्षमा 'मयि घटज्ञानं' प्रत्यक्षनी ५५ति नलि થઈ શકે, કારણ કે આ પ્રત્યક્ષમાં ઘટજ્ઞાનસ્વરૂપ વ્યવસાય વિશેપ્ય છે. આથી વિશેષસ્વરૂપે તેનું પ્રત્યક્ષ થવા માટે પ્રત્યક્ષ કાલમાં તેની सत्ता माश्य छे. ही मतो नडिसी ५३ -> 'मयि घटज्ञानं' सारीत घशानन प्रत्यक्ष यतुं नथी. <- २२ है 'अहं घटज्ञानवान्' त्या१२५वानविशेषा। प्रत्यक्षनीम 'मयि घटज्ञानम्' आधुंधानविशेष्य प्रत्यक्ष अनुभवसिद्ध છે. સાર્વલૌકિક અનુભવસિદ્ધ પદાર્થનો અપલાપ કેવલ ઈચ્છામાત્રથી કરી ન શકાય. વળી, અહીં એ પણ જ્ઞાતવ્ય છે કે પ્રત્યક્ષ પ્રત્યે विपने स्वसमानतीनत्य३५ ॥रास मानवाना पहले साऽव्यवलितपूर्वक्षावृत्तित्प३५ ॥२१॥ मानवामा आये तो पास 'मयि घटज्ञानम्' मानविय प्रत्यक्ष नैयायिक मतानुसार नलिथ मना मते प्रथम साये पवि५५ व्यवसाय AIन उत्पन्न याय छे. द्वितीय आगे नत्यनिर्विल्य प्रत्यक्ष थाय छे. तृतीय आगे व्यवसाय शाननो नाश भने 'अहं घटज्ञानवान्', 'घटमहं जानामि' त्या पक्षानविशेषा अनुव्यवसाय पत्र या छ भने तुर्थ क्षागे 'मयि घटज्ञानम्' या ઘટજ્ઞાનવિશેષક પ્રત્યક્ષ ઉત્પન્ન થાય છે. સ્પષ્ટ જ છે કે ચતુર્થ ક્ષણે જે ઘટજ્ઞાનવિશેષક પ્રત્યક્ષ અમિત છે તેના વિશેષ્યસ્વરૂપે સંમત ઘટજ્ઞાન (= પ્રથમક્ષણોત્પન્ન ઘટવ્યવસાયજ્ઞાન) તેની પૂર્વ ક્ષણે = તૃતીય ક્ષણે પણ ગેરહાજર છે. તેથી સ્વઅવ્યવહિતપૂર્વેક્ષણવૃત્તિવેન विषयने प्रत्यक्ष मानवामा आयेतो पाशत 'मयि घटज्ञानं' मेQधानविशेष्य प्रत्यक्ष उत्पन्न यश ? याबा२त्ना४२ ગ્રન્થમાં શ્રીવાદિદેવસૂરિજી મહારાજે પણ આ જ વાત જણાવી છે કે - ઈન્દ્રિયજન્ય પ્રત્યક્ષ જ્ઞાન સન્નિકૃષ્ટ = ઇંદ્રિયસંબદ્ધ વિષયમાં જ પ્રવર્તે છે. તેથી અતીતક્ષાવર્તી અર્થાત્ વર્તમાનકાલ અવિદ્યમાન એવા વ્યવસાય જ્ઞાનની સાથે મનસ્વરૂપ ઈન્દ્રિયનો સંબંધ ઘટી નહિ શકે. તેથી પૂર્વ જ્ઞાનના = વિનટ જ્ઞાનના માનસ પ્રત્યક્ષની વાત પાગ કઈ રીતે થઈ શકે ? ઈંદ્રિયથી અસંબદ્ધ વિષયનું પ્રત્યક્ષ ઉત્પન્ન १२पामा तोन्द्रियनी त छ नलि. माम 'मयि घटज्ञानं' मेघवानविशेष्य प्रत्यक्ष नेयायिमतानुसार 25 नपाथी જ્ઞાનને પરત: પ્રકાશ્ય માનવાના બદલે સ્વત: પ્રકાશ્ય માનવું જરૂરી છે. व्यवसायान्तरनी उत्पत्तिनी मिथ्या उत्पना

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366