________________
* आलोकटीकाकारजयदेवमिश्रमनिरास: *
१६७
विषयतायास्तद्भानेऽवश्यम्भानात्, ज्ञानस्य 'इदं जानामीदं ज्ञानं जानामी'त्युभयाकारत्वात्, आंशिकतद्भेदाचाभिलापभेदस्तस्य विवक्षाधीनत्वात् । एतेन स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरतायां ग्राहकं प्रत्यक्षं स्वप्रकाशतायां प्रमाणं तेन च मानेन तस्य स्वविषयतासिद्धिरित्यन्योन्याश्रय इति परास्तम्, ज्ञानविपयत्वेनानुभूयमानस्यानुव्यवसायस्य लाघवेन व्यवसायात्मकत्वकल्पने तत्स्वप्रकाशतासिद्धेः । ------------------भानुमती------------------- म्भानात् = नियमतो भानात् तदाने तदात्मकगोचरज्ञानस्य न्यास्यत्वात् तथा च 'घरमहं जानामी'ति ज्ञाने ज्ञानविषयत्वे ज्ञाननिष्ठ-ज्ञानात्मकविषयत्वतिषयकत्वमपि निराबाधम् । न हि विषयताविजितिं ज्ञानं क्वचित् कदाचिदवतीति दृष्टम् । एतेन निराकारतानं निरस्तम् । न च इदं कुत: सिदमिति शनीयम, ज्ञानस्य 'इदं जानामि', 'इदं ज्ञानं जानामी'त्युभयाकारत्वात् प्रथमाकारणार्थविषयकत्वस्य दितीयाकारेण च ज्ञानतिषयकत्वस्य स्पष्टीकरणात, 'इदं जानामी'तिभाने 'इद ज्ञानं जानामी'त्यस्याप्यवश्यम्भावात् । न चैवं ज्ञानविषयतयोरभेदे पुनरुतिदोष इति वाच्यम्, आंशिकतरेदात् = विषयताया ज्ञानस्वरूपत्वेऽपि ज्ञानविषयतयोः कश्चिदेदाभ्युपगमात् । अत एव च तयोः अभिलापभेदः, तस्य = अभिलापभेदस्य विवक्षाधीनत्वात् = वविच्छाजन्यत्तात् । एतेन 'घट जानामि', 'घटज्ञानं जानामी'त्याकारदयशालिज्ञानोपगमे सर्वदैवाकारदयवत्तयैवाऽमिला तज्ज्ञानमिति निरस्तम् ।
एतेन = वक्ष्यमाणहेतुना, अस्य चागे परास्तमित्यनेनान्वयः । ज्ञानस्य स्वविषयत्वे = स्वात्मकज्ञानविषयतत्वे सिन्दे गौरवसहकृतं = 'पूर्वापरणाह्य-ग्राहकज्ञानन्दयकल्पनायां गौरवमिति ज्ञानसहकृतं ज्ञानगोचरतायां ग्राहकं = 'घटमहं जानामी'ति प्रत्यक्षं स्वप्रकाशतायां = स्वविषयीभूतज्ञानानतिरिक्तस्वात्मकज्ञानविषयकत्ते प्रमाणं भवितुमर्हति तेन च मानेन = ज्ञानन्दयकल्पतनागौरवसहक़त - ज्ञानविषयतागाहकप्रमाणेन तस्य = 'घरमहं जानामीति ज्ञानस्य स्वविषयतासिन्दिः = स्वात्मकसाक्षात्कारीयविषयतागाहकत्वलक्षण - स्वपकाशत्वसिन्दिः इति: = हेतोः ज्ञामो अन्योन्याश्रय दार: इति (त.चिं.मा.प.वं.प.५९६ ) तत्वचिन्तामण्यालोककृतो जयदेवमिश्रस्य वचनं परास्तम् । स्यादवादी शपिविषयकपरस्पराश्रयस्य परास्तत्वे हेतुमाह - ज्ञानविषयत्वेन = घटादिज्ञानगोचरत्वेन अनुभूयमानस्य = स्वसंवेदनसिब्दस्य 'घतमहं जानामी'त्याद्याकारकस्य अनुव्यवसायस्य लाघवेन = लाघवसहकारेण व्यवसायात्मकत्वकल्पने = घटादिविषयकव्यवसायज्ञानाऽभिलात्वाभ्युपगमे तत्स्वप्रकाशतासिन्देः = तस्य 'घरमहं जानामी'त्याद्याकारतज्ञानस्य स्वालमतव्यवसायीयगोचरतागाहकत्वपसिन्देः । अयमोकान्तवादिनोऽभिप्राय: 'घटोऽयमि'तिज्ञानमाश्रित्य स्तप्रकाशतां साध्येत तदैतमन्योन्याश्रयः लब्धात्मलाम: स्यात् । न चैतमभ्युपगम्यते । 'घरमहं जानामी'ति ज्ञानमवलम्न्यगत स्वप्रकाशत्वसाधनात् । तत्र स्वसंवेदनसिन्दं ज्ञानविषयकत्वं तावद्भयमतसम्मतम् । अनुव्यवसायविषयीभूतस्य घरज्ञानास्य लाघवेनानुव्यवसायाभिमत्वमुपकल्प्यते इति स्वप्रकाशत्वमनाविलमाविर्भवति । न च कालभेदेनोभयानुभवोऽस्त्विति वाच्यम्, कालभेदेनोभयानुभवस्य शपथप्रत्यायनीयत्वादिति व्यक्तं स्यादवादकल्पलतायाम् (स्त. 9.का. ८8पू.११७) । मीमांसकास्तु स्वस्व स्वविषयकत्वं यदव्यवहारानुकूलशतिचोगि यज्ज्ञानं तस्यैव तदतिष
* स्वप्राशपक्षमा अन्योन्याश्रय घोष असंलव* एतेन. मी वी शं था -> 'शन विषय छ' म सिद्ध था तो शान- शान माम पूर्वा५२ જ્ઞાનની કલ્પના માં ગૌરવ હોવાથી જ્ઞાનવિષયતાનું ગ્રાહક પ્રત્યક્ષ એ સ્વપ્રકાશતાને વિશે પ્રમાણ બનશે અને જ્ઞાનવિષયતાનું ગ્રાહક પ્રત્યક્ષ જો (સ્વપ્રકાશતાના વિષયમાં) પ્રમાણભૂત સિદ્ધ થાય તો જ “તે સ્વવિષયક છે' એમ સિદ્ધ થાય. આમ એક-બીજાની સિદ્ધિ એક-બીજા ઉપર આધાર રાખતી હોવાથી એકની પાણ સિદ્ધિ નહિ થાય. છગનભાઈનું ઘર ક્યાં ? તો કે મગનભાઇના ઘર સામે અને મગનભાઈનું ઘર ક્યાં ? તો કે છગનભાઈના ઘર સામે - આવી હાલતમાં ન તો છગનભાઈનું ઘર જાણી શકાય કે ન તો મગનભાઈનું. આને સિદ્ધિવિષયક = ક્ષતિવિષયક અન્યોન્યાશ્રય દોષ કહે છે, કે જે સ્વપ્રકાશપક્ષમાં પગપેસારો કરે છે. આ હાલતમાં સ્વપ્રકાશપક્ષની સિદ્ધિ અર્થાત્ “જ્ઞાન વિષયક પાગ હોય છે' આ માન્યતાની પ્રસિદ્ધિ કેવી રીતે થઈ શકે ? <-- તો તેના સમાધાનમાં સ્વપ્રકાશવાદી स्याहीत२३थी डी शय 'घटमहं जानामि' सापो अनुव्यवसाय स्व शाही भने ५२५॥शाही - मनेन। मतानुसार જ્ઞાનવિષયક છે એમાં તો કોઈ અપીલ નથી, કારણ કે તેનો અનુભવ જ જ્ઞાનવિષયકન થાય છે. હવે અમે સ્યાદ્વાદી એમ કહીએ છીએ કે અનુવ્યવસાય અને વ્યવસાયને અલગ માનવામાં ગૌરવ હોવાથી લાઘવસહકારથી અનુવ્યવસાયને જ વ્યવસાયરૂ૫ માનવો ઉચિત છે. અર્થાત્ જે જ્ઞાન જ્ઞાનવિષયક છે તે જ અર્થવિષયક છે' એવું માનવામાં આવે તો સ્વપ્રકાશતા = જ્ઞાનમાં સ્વવિષયકત્વની સિદ્ધિ થઈ જશે. અનુવ્યવસાય જ્ઞાન જે જ્ઞાનને પોતાનો વિષય કરે છે તે વ્યવસાય પોતાનાથી ભિન્ન ન હોવાથી પોતે જ પોતાનો વિષય બને છેએમ સિદ્ધ થાય છે. આમ અર્થવિષયક જ્ઞાનથી જ્ઞાનવિષયક જ્ઞાન અભિન્ન હોવાથી જ્ઞાનમાં સ્વવિષયકત્વસ્વરૂપ સ્વપ્રઃાશકત્વની સિદ્ધિ થવાથી પરપ્રકાશવાદી તૈયાયિકનો પરાભવ નિશ્ચિત છે.