________________
* निशीथपीतिकाचूर्णिसंवादेन तत्वार्थाधिगमसूगपरिष्कार: * पूर्वशीतस्पर्शनाशेऽपीति नाऽनिर्मोक्षः । तस्याश्च दशायां परमानन्दार्थितयैव प्रवृत्तिः । यद्वा कर्मक्षयद्वारा ज्ञानक्रियासाध्यः परमानन्द एव मुक्तिः । न हि सुखेच्छां विना प्रवृत्तिः सम्भवति प्रेक्षावताम्, चिकित्सादावपि दुःखध्वंसनियतसुखार्थितयैव प्रवृत्तेः । न चैवं सुखस्थलेऽपि दुःखाभावार्थितयैव प्रवृत्तिरित्यविनिगमः; तत्र दुःखध्वंसस्यानावश्यकत्वात्, तदत्यन्ताभावादेरसाध्यत्वात् । किञ्च दुःखाभावदशायां 'सुखं नास्ती'ति ज्ञानं प्रवृत्तिप्रतिबन्धकम्, सुखहानेरनिष्टत्वेन
तत्वचिन्तामणिकदतं निरस्तम, व्यर्थकल्पनागौरवात् ।
किस तारवाभावोऽपि न पुरुषार्थ: सुखस्यापि हातो: तुल्यायव्ययत्वात् । न च बहुतरतुःखानुविध्दतया सुखस्थापि प्रेक्षावन्देयत्तमिति वाच्यम्, आवश्यकत्वेन दुःखस्ौत हेयत्वात्, सुखरूप निरुपधीच्छाविषयत्वादित्याशयेनाह तस्याश्च दशायां = मोक्षावस्थायां परमानन्दार्थितयैव प्रेक्षावतां मुमुक्षणां प्रवृत्ति: । न तस्य पुरुषार्थत्वमपि प्रदर्शितम् । सकलकर्मक्षय-परमातादयोः समन्यागत्वान्न कत्साकर्मक्षयस्यानुपादेयत्वापतिः ।
वस्तुतस्तु कत्साकर्मक्षयस्य मुक्तिहेतुत्वात् कारणे कार्योपचारात् तत्त्वार्थाधिगमसूत्रे 'कत्साकर्मक्षयो मोक्षः' (त.सू.90/३) इत्युकम् । तदतं निशीथपीठिकाचूर्णों अपि 'कत्साकर्मक्षयहेतुक: मोक्षः' ( ) इति । श्रीहरिभद्रसूरिभिरपि अष्टकप्रकरणे - कत्साकर्मक्षयान्मोक्षो जन्ममत्यवादिवर्जितः । सर्वबाधाविनिर्मुक्त एकात्त सुखसमृतः ॥ (३२/9) इत्युक्तम् । धम्मपदेऽपि-निब्बानं परमं सुखं (ध.प.99/८) इति प्रोक्तम् । प्रकरणकारोऽपि प्रकते मुतिस्तु संविदानन्दमागी एवेत्ताशयेनाह यदवा कर्मक्षयव्दारा ज्ञानक्रियासाध्यः परमानन्दः एव मुक्तिः। प्रभाकर-नैयायिकमुक्त्यपेक्षया ममीमांसक-वेदान्तिमुको सुखलामस्पाधिक्यम् । बौन्द-चार्वाकमुको त्वात्मनोऽप्यभावप्रायौ हानेराधिक्यम् । ते षडपि भान्ता इति स्पान्दादिसंमतमुक्तिस्वरूपपर्यालोचोन स्वयमेव भावनीयम् । प्रेक्षातत्प्रतत्यान्यथानुपपतिरेव सिन्दौ सुखे प्रमाणम् । न हि सुखेच्छां विना प्रवृत्ति: सम्भवति प्रेक्षावताम् । न च क्षुदादिलःखनिवत्यर्थमहापानादिपतिवदनोपपतिरिति वक्तव्यम्, तत्रापि सुखार्थमेत प्रवृते, . अयथाऽस्वादपरित्याग-स्वादुपादानानुपपतेः, अभाते विशेषाभावेन कारातिशेषस्याप्रयोजकत्वात् । ता हि घानाशार्थी का
दण्डप्रायौ सुवर्णदण्डविलम्बन घटनाशं प्रति विलम्बते । न च चिकित्सास्थलीयप्रतिवदपपतिरिति शनीयम् चिकित्सादावपि दुःखध्वंसनियतसुखार्थितयैव = तुःखजनकज्तरादितंसाविजाभाति-भातिसुखाधितगत प्रवृत्तेः। न च एवं = चिकित्सादौ सुखार्थितया प्रवत्युपपादने, सुखस्थलेऽपि दुःखाभावार्थितयैव प्रवृत्ति: = स्यात् इति = हेतोः अविनिगम इति वाच्यम्, तत्र = सुरवस्थले दुःखध्वंसस्यानावश्यकत्वात् = अवलमत्वात् न दावतंसार्थितना पतिः सम्भवति । नापि दाखपागभातार्थितया दुःखात्यन्ताभावार्थतया वा प्रतिः सम्भवति, तदत्यन्ताभावादेः = दःखपतियोगिकपागभावात्यन्ताभावयोः :अनादित्वेन असाध्यत्वात् ।
किश्च मुके: तारखाभावात्मतत्तोपगमे दुःखाभावदशायां 'सुखं नास्तीति ज्ञानं प्रवृतिप्रतिबन्धकम्, सुखहाने: अनिष्टत्वेन अनिष्टसाधनतातोदकप्रकारकज्ञानास्त प्रतिपतिबन्धकस्य सत्भावात् । न च सुखहानी बलवदनिष्टानानुबधित्वपकारकशिया ममक्षणां पारिवाज्यादौ प्रततेरुपपतिरिति वाच्यम, सानुबन्धनिरतिशयसुखस्य
- भुठित परभानन्धस्व३५ - न 888 यद्वा० । अथवा म पारी ४१५ मात्र परमानन्दस्व३५४ . भोसन रातोशानभने ठिया छे. सभ्य शान અને ક્રિયા કર્મક્ષય દ્વારા પરમાનન્દસ્વરૂપ મુક્તિને ઉત્પન્ન કરે છે. કર્મક્ષય એ કાર છે અને સમ્યક જ્ઞાન અને ક્રિયા એ લારી = વ્યાપારી છે. જે મોક્ષને પરમાનન્દસ્વરૂપ ન માનવામાં આવે પરંતુ દુ:ખāસસ્વરૂપ માનવામાં આવે તો વિવેકી મુમુક્ષુની સંન્યાસ વગેરેમાં પ્રવૃત્તિ જ નહીં થઈ શકે, કારણ કે સુખની ઈચ્છા વિના બુદ્ધિશાળી જીવોની પ્રવૃત્તિ થતી નથી જ.
चिकि० । माओवी शं। थाय --> "शत रोगभूखमनी निवृत्ति माटे विमिन्सा वगैरेमा प्रवृत्ति थायछते જ રીતે સાંસારિક દુ:ખોની નિવૃત્તિ માટે મોક્ષમાં પ્રવૃત્તિ થઈ શકે છે. આથી મોક્ષમાં સુખ ન માનવામાં આવે તો પાગ મોક્ષલક્ષી પ્રવૃત્તિનો વિવેકી મમક્ષ ત્યાગ નહીં કરે' <--- તો આ બરાબર નથી. કારણ કે ચિકિત્સા વગેરેમાં પાળ જે પ્રવૃત્તિ થાય છે તે રોગજન્ય દુ:ખની નિવૃત્તિ થયે છને અવયંભાવી ભાવી સુખ મળવાની આશાથી જ થાય છે. તેથી મોક્ષમાં સુખ માનવામાં ન આવે તો મુમુક્ષની પ્રવૃત્તિનો ઉછેદ થવાની આપત્તિ જડબેસલાક બની જશે.
न चैः। ---> " चिन्सिास्थले पनिवृत्तिना जसे सुपनी मिनी माशायी प्रवृत्ति पाय-मे मानवामा भावे તો સુખપ્રાપ્તિસ્થળમાં પાગ કહી શકાય કે ત્યાં દુ:ખાભાવની ઈચ્છાથી જ પ્રવૃત્તિ થાય છે, નહીં કે સુખપ્રાપ્તિની કામનાથી. આ બે વાતમાંથી કઈ વાતનો સ્વીકાર કરવો અને કઈ વાતનો ઈન્કાર કરવો ? તે વિષયમાં કોઈ નિર્ણાયક તર્ક નહીં મળે છે જેના બળથી વિવાદનો નિવેડો લાવી શકાય” <-- આવી શંકા કરવી અયોગ્ય છે, કારણ કે સુખસ્થલમાં તમે દુ:ખાભાવની ઈચ્છાથી પ્રવૃત્તિની આપત્તિ આપો છો. અહીં અમારે એ પૂછવું છે કે સુખસ્થલે પ્રવૃત્તિસંપાદક ઈચ્છાનો વિષય દુ:ખાભાવ ક્યા સ્વરૂપે માન્ય છે ? (૧) દુ:ખધ્વસ સ્વરૂપે (૨) દુ:ખઅત્યન્નાભાવરૂપે કે (૩) દુ:ખપ્રાગભાવસ્વરૂપે ? તેને દુ:ખāસરૂપે તો માની ન જ શકાય, કારણ કે સુખસ્થલમાં દુ:ખ