________________
68 व्यायालोके प्रथम: प्रकाश: 'यो यसैवोपलभ्यमानगुणः...' इतिनियमे परिष्तारोपदर्शनम् * मूलावच्छेदेन प्रतीयमानकपिसंयोगादिमतो महीरुहस्य मूलमात्रप्रमाणकत्वाभावेन व्यभिचारः, कपिसंयोगस्य मूल एव ) वृत्तेः, वृक्षे तु परम्परयैव प्रतीतेः, संयोगगुणत्वनिषेधाच्चेत्यधिक मत्कृतज्ञानार्णव-स्याद्वादरहस्ययोरनुसन्धेयम् ।
नन्वात्मैव नास्ति तग्राहकप्रमाणाभावात्, प्रत्यक्षस्य तत्राऽप्रसरादनुमानागमयोश्चाप्रमाणत्वादिति कस्य मोक्षः ? ------------------भानुमती ------------------ यथा घटादिः । तथा चात्मा तस्मातथेति भावः । यथोक्तं धर्मसग्रहणौ - ण य सन्तगतो जीतो तणुमेते| लिंगदरिसणाओ तु (३६४) । तदुक्तं सम्मतितर्कटीकायां - देवदतात्मा देवदतशरीरमागव्यापकः, तत व्याप्त्योपलभ्यमातागुणत्वात् । यो यौव व्याप्त्योपलभ्यमानगुणः स तन्मागव्यापक: यथा देवदतरण गृह एव व्याप्त्योपलभ्यमाताभास्वरत्वादिगुणः प्रदीपः । देवदतशरीर एवं व्याप्त्योपलभ्यमानगुणस्तदात्मा इति । तदात्मनो हि ज्ञानादयो गुणाः । ते च तदेहे एत पाप्त्योपलभ्यन्ते, न परदेहे, नाप्यन्तराले (सं. त. कां. 9 गा. 9. प. १०२) इति । तदकं श्रीहेमचन्द्रसूरिभिरपि अन्ययोगव्यवच्छेददात्रिंशिकायां -> यत यो दृष्टगुणः स तम कुम्भादिवनिष्प्रतिपक्षमेतत् । तथापि देहाद बहिरात्मतत्तमतत्तवादोपहता: पत्ति ॥ (अव्य. व्य. दा. गो.) इति। न च मूलावच्छेदेन प्रतीयमानकपिसंयोगादिमतो महीरुहस्य मूलमात्रप्रमाणकत्वाभावेन पो गन्मागतत्तित्वेन प्रतीयमानगुणः तत्र तन्मागमानत्वमिति व्याप्यो व्यभिचारः कपिसंयोगस्य मुलाच्छिावक्षवतित्वेन प्रतीयमानत्वेऽपि तदाश्रयस्य वक्षस्य मूलमागपरिमाणकत्वविरहादिति वाच्यम्, मूलमागवतित्वेन प्रतीयमानस्य कपिसंयोगस्य साक्षात् मूल एव वृतेः । न चैतं सति 'तक्ष: कपिसंयोगी'ति प्रतीत्युत्तछेदपसह इति वाच्यम्, वृक्षे परम्परयैव = स्तसमवापिसमवेतत्तलक्षाणेन स्वाश्रयाश्रयत्वलक्षणेन वा परम्परासम्बन्धीव प्रतीतेः । यो हि साक्षात्सम्बन्धेन सन्मागव्यापित्वेनोपलभ्यमानगुणः स तन्मागमान इत्येवं व्याप्य-व्यापकभावाभ्युपगमा दोषः, तक्षे हेतोरेवासत्वात् । वक्षे हेतोरस्वरूपासिन्दत्वदर्शनार्थ प्रक्रमते प्रकरणकार: -> संयोगगुणत्वनिषेधात् = संगोगपदप्रतिपाद्यस्य स्यादवादिभिः गुणत्वानहीकारात् हेतोः तक्षे स्वरूपासिन्दत्वम् । तदतं स्यादवादरत्नाकरे 'पदा प्रागभातिसान्त्तरत्वस्वरूपपरिणामपरित्यागेन निरुतररूपतया यः कशितादात्म्यपरिणाम: स संयोगः सम्मत: तदा न कश्चित्प्रत्यर्थी । ररुतर्येण परिणतानि हि वस्तुनि संयुकव्यवहारगोचरतां प्रतिपाते, निरतरास्थितदेवदतायज्ञादतगृहदिति (स्वा.र.१-८ प.९३१) । अधिकं मत्कृतज्ञानार्णव-स्यादवादरहस्ययोरनुसन्धेयमिति । ज्ञानार्णवगन्धः सम्प्रति न सम्पूर्ण उपलभ्यते । मध्यमस्यादवादरहस्ये तु "एतं प्रयुजतेऽस्मिनात्मा भवति स्वदेहपरिमाणः । तन्माततिनिजगुणयोगालियमानुरोधेन ॥ 48 ॥ नन्चत्र मूलमीलदासमगततिस्वच्छन्दतादनतरौ व्यभिचारचारः । शारवास चारुपवनाम्यवहारलकाव्यासहजङ्मभुजङ्मसहभाजि ॥१६॥ आजीविका ननु तवास्तेि विलेलमेव देवाधिदेवसमगा ! गदागहोऽसौ । बोहां प्रगोगरचनातचनावती स्वादळ्याप्यतिम्हि तु प्रथमं प्रसाध्य ॥ १७ ॥ तत्सत्यराध्वनि दुरध्वनि जातपात: किं कालिकानुपितलोचजगोचरोऽसि । सख्यं भजस्व भगवन्मतमाद्रियस्त, स्वीयं हितं रचय ते हितदेशकोऽस्मि" ॥१८॥ इत्याद्युतम् । एतदमाख्या चारमत्ततजयलताया :अतसेगा ।
नास्तिकमतमपाकर्तुमुपक्षिपति --> नन्विति । तदग्राहकप्रमाणाभावात् = आत्मनिश्चायकप्रमाणविरहात्। चाक्षुष-श्रावण-रामनाहान्चतमस्य प्रत्यक्षस्य तत्र = शरीरातिरिकात्मपदार्थ अपसरात् = स्वागोचरत्वेनाऽपत्तेः। न चानुमानादेत तत्सेिन्दिरिति वाच्यम्, योग्योपाधीनां योग्यापलब्ध्याऽभावनिश्चयेऽप्ययोग्योपाधिशाया गमिचारसंशयात्, शतश: सहचरितयोरपे भित्तारोपलन्धेश्च तस्याऽप्रमाणत्वात् । नाप्यागमात्सेिन्धिः, परस्परविरुब्दार्थाभिधापकानामागमानां विनिगन्तुमशक्यत्वात्, शब्दस्य वासनामारप्रभवत्वात्, तत्मानजनकत्वाच्च, अन्यथाऽसदाभिधायकशब्दप्रयोगस्य दुर्घटत्वापतेरित्याशयेन नास्तिक आह-> अनुमानागमयोश्चाप्रमाणत्वादिति कस्य मोक्षः ? ज हि शरीरस्य मोक्षः सम्भवति ? तस्हैत भस्मीभवनात् । વૃક્ષમાં તો મૂલવૃત્તિ સંયોગ સ્વાશ્રયાશ્રયન્તસંબંધરૂપ પરંપરાસંબંધથી જ ભાસે છે. આથી વ્યભિચાર દોષને અવકાશ નથી. જે સાક્ષાસંબંધથી જેટલા દેશમાં જણાતા ગુણવાળો હોય તે તેટલા પરિમાણવાળો જ હોય - આવો વ્યાપ્ય-વ્યાપકભાવ માનવામાં કોઈ દોષ નથી. વળી, બીજી વાત એ છે કે સંયોગ એ ગુણ જ નથી. સાન્તરત્વપરિગતિનો ત્યાગ કરી નિરંતરરૂપે પરિણમવું તે જ સંયોગપદાર્થ છે. જ્યારે બે ઘટ વચ્ચે અંતર હોય છે ત્યારે તે બે વચ્ચે સાન્તર પરિણામ હોય છે, જેના લીધે તે બે ઘટ ત્યારે પરસ્પર વિભક્ત છે એમ જણાય છે. જ્યારે આ સાન્તર પરિણામ દૂર થાય છે અને નરન્તર્યું પરિણામ ઉત્પન્ન થાય છે ત્યારે તે ઘટ પરસ્પર સંયુક્ત કહેવાય છે. આમ સંયોગ એ દ્રવ્યથી સર્વથા ભિન્ન ગુણસ્વરૂપ છે જ નહીં. તેથી મૂલમાત્રમાં પ્રતીયમાન ગુણની આકયતા વૃક્ષમાં અસિદ્ધ જ છે. આમ વૃક્ષાત્મક દષ્ટાંતમાં સાધન ન હોવાથી વ્યભિચાર દોષને કોઇ અવકાશ નથી. આ વિષયમાં હજુ ઘામું વિચારી શકાય તેમ છે. વિશેષ જિજ્ઞાસુને આ વિષયના વિસ્તાર માટે સાદાદરહસ્ય અને જ્ઞાનાર્ગવ બે ગ્રંથ જોવા, જે પ્રસ્તૃત ગ્રંથના કર્તા મહોપાધ્યાય યશોવિજયજી મહારાજે જ બનાવેલ છે. આમ, આત્મા શરીરપરિમાણ છે. મુક્તિનું નિરૂપણ કરતાં પ્રાસંગિક આ વિષય વિશે ગ્રંથકાર