Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
918 व्यायालोके प्रथम: प्रकाशः नयनास्तिकतानिराकरणम् *
तदसत्, देहादीनां ज्ञानोपादानत्वे प्रत्यभिज्ञानं न स्यादित्युक्तत्वात् । आश्रयचाक्षुषे जातेश्चाक्षुषत्वनियमेनात्मत्वस्य चक्षुषा ग्रहणप्रसगाच्च ।
किश्चैवं 'अहं शरीरवान्' इतिवत् 'अहमात्मवान्' इति प्रतीतिः स्यात् । न स्याद्वा 'अहमात्मवान्' इतिवत् 'अहं शरीरवान्' इत्यपि । न च संयोगस्य पृथक्प्रत्यासत्तित्वाऽकल्पनमपि न्याय्यम्, परमाणौ पृथिवीत्वादिग्र------------------भानुमती -----------------
प्रकरणकारस्तदपाकरोति -> तदसदिति । देहादीनां ज्ञानोपादानत्वे = ज्ञानादिसमवालिकारणत्वाभ्युपगमे 'सोऽयं यमहमद्राक्षाम'त्याद्याकारकं प्रत्यभिज्ञानं उपलक्षणात् 'ततीर्थकरबिम्बमि'त्याहाकारकं स्मरणमपि न स्यादिति पूर्वं उक्तत्वात् । न च पूर्वघटनाशानन्तरं खण्डघते कारणगुणप्रक्रमेण तद्गुणसहमवत् पूर्वशरीराशोतरमुतरशरीरे पूर्वशरीरगुणसहमादित्यस्याप्युक्तत्वादिति वक्तव्यम्, पुमचैतन्यहेतुतया मातचैतन्यस्यापि पुगशरीरे सहमप्रसङ्गस्योकत्वात् । न चेष्टापतिः, तथा सति पुगस्य मागनुभूतपदार्थस्मरणापरुवतत्वात् । न चोपादानोपादेयभावो नियामक इति वाच्यम्, गुणस्य क्रियारहितत्वेन सहमाऽसम्भवात् । न चोवरस्मिात्पतिरेत सङ्कम इति वाच्यम्, संस्कारोत्पादकाभावात्, पूर्वशरीरस्यैव तत्पादकत्ते संस्कारातत्यप्रसहः । न चोतरशरीरनिष्ठगुणोत्पादकतावच्छेदकशक्तिविशेष: कल्य्यत इति वाच्यम्, मानाभातात, गौरवात्, शक्तिविशेषस्थानतिरिक्तत्ते पूर्वोक्तदोषतादवस्थ्यात्, शक्तिविशेषस्य अतिरिक्तत्ते तु किमपराब्दमतिरिक्तेनाऽऽत्मना ?तदक्तं स्याद्वादरहस्ये -> शरीरं न ज्ञानाश्रयः, स्तनन्धयानां स्तनपानादिप्रतिजनकेष्ठसाधाताज्ञानस्य स्मतिरूपतया पर्वातस्तो हेतुभूतस्याऽऽमुस्मितानुभवस्यैहिकशरीरेऽसम्भवात् । तदिदमाह - वीतरागजन्माऽदर्शनादिति (ज्या. सूग. ३/9/28)। तथा चैको नित्योऽनुभविता स्मर्ता च यः स एव भगवानात्मेति <- (म. स्था. रह. का. 99/प. ६०) ।
शरीरस्यात्मत्वे दोषान्तरमाह -> आश्रयचाक्षुषे सति जातेश्चाक्षुषत्वनियमेन = जातिगोचरचाक्षुषस्यावश्यम्भावे शरीरस्वरूपस्यात्मन: चाक्षुषत्वेन शरीराश्रितरूप आत्मत्वस्य चक्षुषा ग्रहणप्रसाच्च । घटचाक्षुषे घटत्वचाक्षुषवत् . आत्मचाक्षुषे आत्मत्वचाक्षुषस्य न्यारपत्वात् चाक्षुषयोग्यक्तितिजातेरवश्यं चक्षुषा गहात् । इदमेवाभिप्रेत्य 'यो यदिन्द्रिोण गृह्यते तदता जातिरपि तेनैवेन्द्रिोण गृह्यते' इति गौतमीयराब्दान्त: । .
शरीरामनोरभेदे दोषान्तरमावेदयति -> किश्चेति । एवं = शरीरस्य आत्मत्वे, 'अहं शरीरखान्' इतिवत् 'अहमात्मवान् इति अपि प्रतीति: प्रमा स्यात्, आत्मशरीरपोरमिहात्वात् । उपलक्षणात् 'अहमात्मा' इतिवत् :अहं शरीरं' इत्यपि प्रमा स्यात् । न स्याद् वा 'अहमात्मवान्' इतिवत् 'अहं शरीरवान्' इत्यपि प्रतीतिः । उपलक्षणात् 'अहं शरीरमति प्रतीतिर्यथा न भवति तदतदेत अहमात्मा' इत्यपि न प्रतीयेत । अहं शरीरी', अहमात्मा' इत्यादिपतीतयस्तु प्रसिध्दा एत । अहमात्मवान्', 'अहं शरीरं' इत्यादिपतीतयस्तु त सम्भवन्ति प्रेक्षातताम् । एतदन्दयानुपपत्त शरीरात्मनोभेदः स्वीकर्तव्य एवेति स्यादवादिनामभिप्रायः ।
न च शरीरात्मनोरभेदपक्षे संयोगस्थ दर्शितरीत्या पृथक्प्रत्यासत्तित्वाऽकल्पनमपि न्याय्यम्, लौकिकविषयतया द्रव्य-तत्समवेतप्रत्यक्ष प्रति चक्षुरादेः स्वसंयुक्तसमवायेन हेतुत्ते परमाणौ पथितीत्वादिसाक्षाથાય- એવો નિયમ. ઘટાદિ સ્થલમાં પ્રસિદ્ધ છે. જેમ કે ઘટનું ચાક્ષુષ થાય છે તો ચક્ષુયોગ્ય-ઘટત ઘટવ જાતિનું પાગ ચાક્ષુષ પ્રત્યક્ષ થાય છે જ. આથી શરીરને આત્મા માનવામાં આવે તો શરીર સ્વરૂપ આત્માનું ચાક્ષુષ પ્રત્યક્ષ થતાં શરીરગત આત્મત્વજાતિનું પાગ ચક્ષ દ્વારા પ્રત્યક્ષ થવાની આપત્તિ આવીને ઉભી રહેશે. પરંતુ શરીરનું ચાક્ષુષ થવા છતાં આત્મત્વ જાતિનું ચાક્ષુષ થતું નથી. એ તો હકીકત છે. આમ, આ બીજો દોષ પણ શરીરચૈતન્યવાદીના મતમાં અપરિહાર્ય બને છે.
. * हेहात्मवाभां प्रसिद्ध व्यवहार मसंगत - किश्चै. । १जी, नास्तिमतमा छोप गई शरीरवान' अर्थात ईशश छ'सेवी प्रतिम मतेम અહં આત્મવાન' અર્થાત્ “હું આત્માવાળો છું' એવી પ્રતીતિ પણ સત્ય બની જશે, કારણ કે આત્મા અને શરીર તેમના મતે અભિન્ન 9.मात्मा को शरी२३ - अर्थमiतो छ २४ नथी. शतालोओने 'अहं आत्मवान्' = 'मात्मापागोछ'सेवी प्रतानियती नथी तेरीत 'अहं शरीरवान्' अर्थात् 'ई थरीशर्छ' मेवी प्रतीत पास थईनडी शो, राग शरीरथी सलमात्मा નવ્યનાસ્તિકને માન્ય નથી. આમ આત્માને શરીરસ્વરૂપ માનવામાં જે પ્રતીતિમાં આત્માનું ભાન થાય છે, તે પ્રતીતિમાં આત્માના બદલે શરીરનો ઉલ્લેખ થવા માત્રથી તે બુદ્ધિને અમાન્ય કરી ન શકાય. તેમ જ જે બુદ્ધિમાં આત્માનું અવગાહન થતું નથી તેવી પ્રતીતિમાં શરીરનું ભાન પાગ સ્વીકારી ન શકાય. આ દોષના લીધે આત્માને શરીરસ્વરૂપ માની ન શકાય.
स्वतंत्र संयोगप्रत्यासत्ति आवश्य न च सं। १जी, मामाने शरी२५३५ मानवामा संयोगनो ५५५ प्रत्यक्षता प्रत्यासत्तिस्य३३ स्वी॥२ १२वो

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366