Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
१५६ व्यायालोके प्रथम: प्रकाश:
* शिवादित्यमिश्रमनिरास: * ज्ञानस्य परिशेषान्मनोग्राह्यत्वसिद्धौ न स्वप्रकाशत्वम् । ------------------भानुमती ------------------ विशेषणत्वमिति शिवादित्यमिश्रा: तन्न, 'गौरनित्यो खपतांश्चनति, खपतति रस' इत्यादौ जाते: रूपरा च साक्षात्सम्बन्हो प्युपलक्षणत्वात् । 'लोहितः स्फटिक' इत्यादौ परम्परासाबहोऽपि लोहितत्वस्य विशेषणत्वात् । अथारुतगप्रतियोग्युपस्थापकतया :न्वितमुपलक्षणम्, साक्षावेतं विशेषणम्, काकादेः संस्थानापस्थापकतयोपयोगात् अतथात्वे दण्डादित विशेषणत्वमेवेति चेत् ? न, उपलक्षणपदस्य लाक्षणिकत्वापतेः, प्रतियोगिनोऽभावे धर्मान्तरानुपायत्त ।
अथ व्यावतिबन्धिसमये विशेष्यसम्बन्ध गातर्तकं विशेषणम्, तदानी विशेष्यासम्बन्दं ब्यावर्तकमुपलक्षणम् । न च जटा गदा राजास्तेि तदा तगोपलक्षणम्, अत एव तौ तदेव सावधसमले विशेषणमसम्बक्षसमले उपलक्षणमिति, तन्न, 'खपति घरे रस' इत्यादी रूपरत विशेषणत्वपसहात्, 'दण्डी आसीदित्यानावतीते दण्डस्याविशेषणत्वापाताच । एतेन यत्र सविशेष्यतावत्छेदकधर्मेण बगावत्ला ता समानाधिकरणत्वेन प्रतीयते | तप ततिशेषत्वमित्यपि प्रत्युक्तम् ।
अग्रोच्यते -> 'नाडी पुरुष' इति ज्ञानानन्तरंदातत्यदायाततिरवगम्यत इति प्रत्यारागातत्यधिकरणता पुरुषस्य दण्डेनावच्छेिहाते न पुरुषत्वेनाऽतिव्याः । उपलक्षाणे तु गह-तापसादिनिलपत्यारराव्यातल्यधिकराणता न काक-जलादिमिरच्छेिद्यते । तदभावति :अपि पावतिप्रतीते: किन्तु संस्थानविशेषवत्वादिना । एतच्च प्रत्यारपव्यावत्याधिकरणतावत्छेदकत्वे सति यावर्तकं विशेषणम् तवायव्यावर्तकमुपलक्षणम् । व्यावयुल्लेखातिर विशेषणत्वबुदिः । तदाहुराचार्याः -> 'सदसदवा समानाधिकरणं वक्तछेदकं विशेषणं व्यझिकराणमुपलक्षाणमिति <-अस्पार्थः - स्वाधिकरणमागतिव्यावतिबोधकत्वं स्वावच्छिमाधिकरणताकयातिबोधकत्तं स्वानधिकरणाधिकारणव्यावतिबोधकत्वे सति व्यावतिबोधकत्वं तेति, उपलक्षणन्तु स्वानाधिकरणेऽपि गावति बोधगति । अथवा विवक्षितान्वयप्रतियोगितावच्छेदकं विशेषणम्, 'दण्डिनमान'त्यादौ दाहस्तथा, वदावच्छेदक उपलक्षणम् 'काकेन देवदास्य गहा' इत्यादौ । काको न ग्रहस्य देवदतान्वयप्रतियोगितावच्छेदकः, वदतिरहदशायामपि देवदतान्वयावगमात्, किन्तु गहविशेष एव उपलक्षणपरिचितः । अत एवावयाऽपतियोगितऽपि नोपलक्षाणवैगाम् । यद्वा यत्वेततया ज्ञात एव विशेष्ये तात्पर्यविषयेणान्वराधी: तावच्छेदकं विशेषणम्, कोवम्भूतं तदपलक्षणं, उपलक्षणानवत्तिछेहोऽप्युपलक्ष्य तात्पर्यविषयीभूतात्वबोधात्, । समेत कार्यातगि विशेषाणं तदनन्तरमुपलक्षणमित्यस्पार्थः, न तु तात्पर्यविषपीभूततिशेष्यान्वयबोधविषयत्तम् विशिषःज्ञानाविषयत्वं वा, प्रतियोग्यभावबुदिविषय इति मते तदभावात् ।
- यदवा विशेष्यावलिना रास्यावश्यमवपस्तदवच्छेदकं विशेषणं ततपदपलक्षाणमिति तगोपालदातिशेष्यमागान्वयात् तदळ्यावर्तकं विशेष्यान्वचिनाऽवीयते तद विशेषणं तदन्यदपलक्षणमिति वा । यद्वा तात्पतिषगान्तगप्रतियोगी उद्देश्यान्तगप्रतियोगी वा धर्मो तिशषणं तदन्यदपलक्षणम्' (त..िप.स्व.प. ८२४त: ८३८) इति तत्वचिन्तामणिकारः ।।
ज्ञानस्य लौकिकपत्यक्षतिषयत्वेनेन्द्रिययोग्यत्तसिन्दौ सत्यां चक्षुरादिबहिरिन्द्रियगाह्यत्वबाधात् परिशेषात् = प्रसकपतिषेशे शिष् सम्प्रत्यगात् मनोलक्षणे दिगजन्यज्ञानविषपत्तं सिध्यति । इत्थं मनोग्राह्यत्वसिन्दौ सत्यां स्ततो लाह्यत्तस्य बाधात् न ज्ञानस्य स्वप्रकाशत्वं सामागितुमहति । ततश्च 'घरमहं जानामीति जागरण मानसत्तमेवेति सिन्दम् ।
तत्वचिन्तामण्यालोककारी जयदेवमिश्रस्तु -> इचछात्त-रूपत्वादीनामानुगमेत प्रत्यक्षत्तमेवेन्द्रिगलोरमतावत्छेदक लापवादगमाचति सामान्यत: सिब्द परिशेषानमन:संगोगजारापानमानसत्वमिति <- (प.८०१) आह। ता प्रत्यक्षात लौकितपत्लक्षत्तात्मकमेत वोलम, अलथा सामान्यलक्षणादिस्थले व्यभिचारापातात् । एतेन --> ज्ञातारा प्रत्यक्षवेगशिकर्षाश्रयत्वात् महाससितलजन्यता मानसत्वम्' <-- (प.1५९५) इति तत्वचिन्तामणितारवाचनामपि व्याख्यातम् ।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366