________________
१५६ व्यायालोके प्रथम: प्रकाश:
* शिवादित्यमिश्रमनिरास: * ज्ञानस्य परिशेषान्मनोग्राह्यत्वसिद्धौ न स्वप्रकाशत्वम् । ------------------भानुमती ------------------ विशेषणत्वमिति शिवादित्यमिश्रा: तन्न, 'गौरनित्यो खपतांश्चनति, खपतति रस' इत्यादौ जाते: रूपरा च साक्षात्सम्बन्हो प्युपलक्षणत्वात् । 'लोहितः स्फटिक' इत्यादौ परम्परासाबहोऽपि लोहितत्वस्य विशेषणत्वात् । अथारुतगप्रतियोग्युपस्थापकतया :न्वितमुपलक्षणम्, साक्षावेतं विशेषणम्, काकादेः संस्थानापस्थापकतयोपयोगात् अतथात्वे दण्डादित विशेषणत्वमेवेति चेत् ? न, उपलक्षणपदस्य लाक्षणिकत्वापतेः, प्रतियोगिनोऽभावे धर्मान्तरानुपायत्त ।
अथ व्यावतिबन्धिसमये विशेष्यसम्बन्ध गातर्तकं विशेषणम्, तदानी विशेष्यासम्बन्दं ब्यावर्तकमुपलक्षणम् । न च जटा गदा राजास्तेि तदा तगोपलक्षणम्, अत एव तौ तदेव सावधसमले विशेषणमसम्बक्षसमले उपलक्षणमिति, तन्न, 'खपति घरे रस' इत्यादी रूपरत विशेषणत्वपसहात्, 'दण्डी आसीदित्यानावतीते दण्डस्याविशेषणत्वापाताच । एतेन यत्र सविशेष्यतावत्छेदकधर्मेण बगावत्ला ता समानाधिकरणत्वेन प्रतीयते | तप ततिशेषत्वमित्यपि प्रत्युक्तम् ।
अग्रोच्यते -> 'नाडी पुरुष' इति ज्ञानानन्तरंदातत्यदायाततिरवगम्यत इति प्रत्यारागातत्यधिकरणता पुरुषस्य दण्डेनावच्छेिहाते न पुरुषत्वेनाऽतिव्याः । उपलक्षाणे तु गह-तापसादिनिलपत्यारराव्यातल्यधिकराणता न काक-जलादिमिरच्छेिद्यते । तदभावति :अपि पावतिप्रतीते: किन्तु संस्थानविशेषवत्वादिना । एतच्च प्रत्यारपव्यावत्याधिकरणतावत्छेदकत्वे सति यावर्तकं विशेषणम् तवायव्यावर्तकमुपलक्षणम् । व्यावयुल्लेखातिर विशेषणत्वबुदिः । तदाहुराचार्याः -> 'सदसदवा समानाधिकरणं वक्तछेदकं विशेषणं व्यझिकराणमुपलक्षाणमिति <-अस्पार्थः - स्वाधिकरणमागतिव्यावतिबोधकत्वं स्वावच्छिमाधिकरणताकयातिबोधकत्तं स्वानधिकरणाधिकारणव्यावतिबोधकत्वे सति व्यावतिबोधकत्वं तेति, उपलक्षणन्तु स्वानाधिकरणेऽपि गावति बोधगति । अथवा विवक्षितान्वयप्रतियोगितावच्छेदकं विशेषणम्, 'दण्डिनमान'त्यादौ दाहस्तथा, वदावच्छेदक उपलक्षणम् 'काकेन देवदास्य गहा' इत्यादौ । काको न ग्रहस्य देवदतान्वयप्रतियोगितावच्छेदकः, वदतिरहदशायामपि देवदतान्वयावगमात्, किन्तु गहविशेष एव उपलक्षणपरिचितः । अत एवावयाऽपतियोगितऽपि नोपलक्षाणवैगाम् । यद्वा यत्वेततया ज्ञात एव विशेष्ये तात्पर्यविषयेणान्वराधी: तावच्छेदकं विशेषणम्, कोवम्भूतं तदपलक्षणं, उपलक्षणानवत्तिछेहोऽप्युपलक्ष्य तात्पर्यविषयीभूतात्वबोधात्, । समेत कार्यातगि विशेषाणं तदनन्तरमुपलक्षणमित्यस्पार्थः, न तु तात्पर्यविषपीभूततिशेष्यान्वयबोधविषयत्तम् विशिषःज्ञानाविषयत्वं वा, प्रतियोग्यभावबुदिविषय इति मते तदभावात् ।
- यदवा विशेष्यावलिना रास्यावश्यमवपस्तदवच्छेदकं विशेषणं ततपदपलक्षाणमिति तगोपालदातिशेष्यमागान्वयात् तदळ्यावर्तकं विशेष्यान्वचिनाऽवीयते तद विशेषणं तदन्यदपलक्षणमिति वा । यद्वा तात्पतिषगान्तगप्रतियोगी उद्देश्यान्तगप्रतियोगी वा धर्मो तिशषणं तदन्यदपलक्षणम्' (त..िप.स्व.प. ८२४त: ८३८) इति तत्वचिन्तामणिकारः ।।
ज्ञानस्य लौकिकपत्यक्षतिषयत्वेनेन्द्रिययोग्यत्तसिन्दौ सत्यां चक्षुरादिबहिरिन्द्रियगाह्यत्वबाधात् परिशेषात् = प्रसकपतिषेशे शिष् सम्प्रत्यगात् मनोलक्षणे दिगजन्यज्ञानविषपत्तं सिध्यति । इत्थं मनोग्राह्यत्वसिन्दौ सत्यां स्ततो लाह्यत्तस्य बाधात् न ज्ञानस्य स्वप्रकाशत्वं सामागितुमहति । ततश्च 'घरमहं जानामीति जागरण मानसत्तमेवेति सिन्दम् ।
तत्वचिन्तामण्यालोककारी जयदेवमिश्रस्तु -> इचछात्त-रूपत्वादीनामानुगमेत प्रत्यक्षत्तमेवेन्द्रिगलोरमतावत्छेदक लापवादगमाचति सामान्यत: सिब्द परिशेषानमन:संगोगजारापानमानसत्वमिति <- (प.८०१) आह। ता प्रत्यक्षात लौकितपत्लक्षत्तात्मकमेत वोलम, अलथा सामान्यलक्षणादिस्थले व्यभिचारापातात् । एतेन --> ज्ञातारा प्रत्यक्षवेगशिकर्षाश्रयत्वात् महाससितलजन्यता मानसत्वम्' <-- (प.1५९५) इति तत्वचिन्तामणितारवाचनामपि व्याख्यातम् ।